पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ चरकसंहिता। [ सूत्रस्थानम् वलस्य. समुदायो वलसमुदायः । परमाऽत्यर्थद्धिर्यस्य स पर-न हि नाभूत्कदाचिदायुपः सन्तानो बुद्धिसन्तानो मार्द्धिः । समृद्धा निष्पादितसाध्याः सर्वारभा. यस्य स तथा । वा, शाश्वतश्चायुपो वेदिता अनादि च सुखदुःस्वं हितैषिणो भूतानामिति शेषः । तत्परस्येत्यध्यात्मपरस्य, अ- सद्रव्यहेतुलक्षणमपरापरयोगाद् । एप चार्थसंग्रहो ध्यात्ममात्मादिखरूपम् , अमुंचेति परलोकम् ॥ २२ ॥ विभाव्यते आयुर्वेदलक्षणमिति । गुरुलघुशीतोष्ण- प्रमाणमायुपस्त्वर्थेन्द्रियमनोबुद्धिचेप्टादीनां वि- | स्निग्धरूक्षादीनां च द्वन्द्वानां सामान्यविशेषाभ्यां कृतिलक्षणैरुपलभ्यतेऽनिमित्तैः, इदमस्यात्क्षणान्मु- | वृद्धिहासौ यथोक्तम् । गुरुभिरभ्यस्यमानैर्गुरूणामुप- हूर्तादिवसान्त्रिपंचसप्तदशद्वादशाहात्पक्षान्मासा चयो भवत्यपचयो लघूनाम् । एवमेवेतरेपामित्येप त्पण्मासात्संवत्सराद्वा स्वभावमापत्स्यते इति । तत्र भावस्वभावो नित्यः, स्वलक्षणंच द्रव्याणां पृथिव्या- स्वभावः प्रवृत्तेरुपरमो मरणमनित्यता निरोध इत्ये- दीनाम् सन्ति तु सर्वदा गुणाश्च नित्यानित्याः। कोऽर्थ इत्यायुषः प्रमाणमतो विपरीतमप्रमाणम् । न ह्यायुर्वेदस्याभूत्वोत्पत्तिरुपलभ्यतेऽन्यत्रावयोधो- अरिष्टाधिकार देहप्रकृतिलक्षणमधिकृत्य चोपदिष्ट | पदेशाभ्याम् । एतद्वै द्वयमधिकृत्योत्पत्तिमुपदिश- मायुपः प्रमाणमायुर्वेदे ॥ २३ ॥ न्त्येके । स्वाभाविकंचास्य लक्षणसकृतकम्, यदुक्त- विकृतिरूपैर्लक्षणैः, तेपामेव विशेपणम् अनिमित्तैराकस्मि-मिह चायेऽध्याये, यथाग्नेरौप्ण्यं, अपां द्रवत्वम् । कररिष्टैरित्यर्थः । अनिमित्ता हि विकृतिरथेन्द्रियानामरिष्टम् , भावस्वभावनित्यत्वमपि चास्य यथोक्तं गुरुभिरभ्य- तत्रार्थविकृतिर्यथा “नानापुप्पोपमगन्धो यस्य वाति दिवा- स्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनामित्येव- निशम्" इत्यादि । इन्द्रियविकृतियथा “यश्च पश्यत्यदृश्यान्" मादि ॥ २४॥ इत्यादि । मनोविकृतिर्यथा “यैः पुरा विन्दते भावैः समेतैः अनादित्वादिति हेतुत्रयमात्रात् । प्रथमस्य विवरणम् 'न परमां रतिम् । तैरेवारममाणस्य ग्लानोमरणमादिशेत्" हि' इत्यादि । इह व्यवहारनित्यखमायुर्वेदे साध्यम् , तवार्थ- इति । बुद्धिविकृतिर्यथा "बुद्धिर्बलसहेतुकम्" इत्यादि । चे- रूपस्यायुर्वेदस्य, न शब्दरूपस्य । किंवा, व्यवहारनित्यायुर्वे- ष्टाविकृतिर्यथा “विकपंन्निव यः पादौ मृत्युं स परिधावति" दार्थाभिधायकस्यायुर्वेदस्य पारंपर्ययोगानित्यत्वं साध्यते । इत्यादि । आदिग्रहणात्परिजनविकृत्यादयो ज्ञेयाः । अत्र तत्रायुपस्तावदायुर्वेदप्रतिपाद्यस्य नित्यलम् , न हि नाभूत्क-. रिष्टप्रस्तावे क्षणादिवर्षान्तकालकथनं वर्षादूई रिटजन्यमरणा- दाचिदायुःसन्तानः' सर्वदैवायुरपरापरसन्तानन्यायेन विद्यते, भावात् । अतोविपरीतमप्रमाणम् , रिष्टहीनं न निश्चितप्रमा- | आयुर्युक्तानां प्राणिनामनुच्छेदादित्यर्थः । एवं बुद्धिसन्ता- णमायुररिष्टाधिकार इत्यर्थः । अन्यदपि चायुःप्रमाणज्ञानमाह- | नानामपि 'न हि नाभृत्कदाचिदिति योजना । एतेन, त- देहप्रकृतीत्यादि। देहश्च प्रकृतिश्च लक्षणं च देहप्रकृतिलक्षणम्। स्यापि सन्तानेन नित्यस्यायुपो वेदनमपि नित्यम् । 'शाइव- तत्र देहमधिकृत्यायुःप्रमाणं यथा “सर्वैः सारैरुपेताः" इत्या- तश्चायुपो बेदिता' इलनेनायुर्वेदवेदितृनित्यत्वमुक्तम् । ए- रभ्य "यावञ्चिरं जीविनो भवन्ति" इति । प्रकृतितो यथा तेन, वेद्यवेदनवेदितृणामनादिलादायुर्वेदस्य नित्यत्वम् । "श्लैष्मिका वलवन्तो वसुमन्तश्च भवन्ति" इति । लक्षणतो तथा "आयुष्मतां कुमाराणां लक्षणान्युपदेक्ष्यामः" इत्यादि। प्रमाणमिति चेत्, मीमांसका एव पर्यनुयोज्याः, अस्माकं पुनराई- किंवा, देहस्य सहजलक्षणं देहप्रकृतिलक्षणम् , तच सर्व कवणिजां वहिजचिन्तया प्रयोजनं नास्तीति । ये तु द्विविधों- सारप्रकृत्यादिलक्षणं बोध्यम् ॥ २३ ॥ खायुर्वेदः शब्दरूपोऽर्थरूपश्च, तत्रायः कृतकत्वादनित्य एव, अर्थ- सोऽयमायुर्वेदः शाश्वतो निर्दिश्यते अनादित्वा- | रूपस्तु नित्य एवेत्यातुः, तेपामायुर्वेदस्य नित्यत्वमर्द्धशौचन्यायम- वगाहत इतीति शिवदासः। स्वभावसंसिद्धलक्षणत्वाद्भावस्वभावनित्यत्वाच्च । १ इदानी संप्रदायाविच्छेदं दर्शयितुमायुवेदस्य सन्ताननित्यता- १ न केवलमरिष्टाधिकारेऽरिष्टमात्रमधिकृत्यायुपः प्रमाणमुप- | माह नहीत्यादि । अयं भावः अनादौ संसारे आयुर्युक्तानां प्राणि- दिष्टम् , देहादिकमधिकृत्यापि विमाने उपदिष्टमित्याह देहप्रकृति- | नामनुच्छेदासर्वदेवायुरपरापरसन्तानन्यायेन विद्यते, ततश्चायुर्वेदोप- लक्षणमित्यादीति शिवदासः। २ इदानी किमायुर्वेदः शाश्वतो. कार्यस्यायुःसन्तानस्यानादित्वात्तदुपकरणायुर्वेदेनापि तथा भवित- ऽशाश्वतो वेति प्रश्नस्योत्तरमाह सोऽयमित्यादि । शाश्वत इत्यपौरुषेयः व्यम्, नछुपकरणाभावे. उपकार्यत्वं सम्भवतीति "न हि नाभूत्कदा- अनादित्वादिति संप्रदायाऽविच्छेदे सत्यसर्यमाणकर्तृत्वादात्मवदि- चिदायुःसन्तानः" इतिन्यायेनायुर्वेदाभिधेयस्यायुःसन्तानस्य नित्य- त्यर्थः । न च कल्पादौ हिरण्यगर्भ एवेमं प्रणीतवानित्यसिद्धो हेतुरिति त्वेन तदभिधायकस्यापि नित्यत्वमिति वर्णयन्तीति शिवदासः । वाच्यम् , यतः, "यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति । २ भावस्वभावनित्यत्वादिति तृतीयं हेतुं व्याचष्टे—गुर्वित्यादि । । तस्मै" इत्यादिश्रुतेनं हिरण्यगर्भकृतत्वं वेदस्येति । न च शब्दत्वेन | गुर्वादिद्रयाणां सामान्यादृद्धिः,. विशेपाडास इति योज्यम् । वेदस्यापि पौरुपेयत्वं साध्यम्, शब्दस्याऽनित्यत्वात्, किमत्र | अमुमेवार्थ द्गदयितुं पूर्वोक्त सारयति 'यथोक्तम्' श्तीति शिवदासः । -