पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३०] चक्रदत्तव्याख्यासंवलिता। १८५ न चायुःखरूपेणैवायुर्वेदविषय उक्तः, किंतर्हि, रोगादि-न ह्यायुर्वेदस्येत्यादि । अभूत्वोत्पत्तिः पूर्वमसत्त्ववदुत्पत्तिः । गृहीतेनेत्याह-अनादि चेत्यादि । सुखदुःखमिति, आरोग्य | अन्यत्रावबोधोपदेशाभ्यामिति यत्र यत्रायुर्वेदस्योत्पत्तिरुक्ता, सुख-व्याधिर्दुःखम् । सद्रव्यहेतुलक्षणमिति सद्रव्यचिकित्सिं-तत्र तत्रावबोधादुपदेशाद्वा, अवबोधादुत्पत्तिर्यथा, ब्रह्मण तलिङ्गम् । हेतुशब्दस्य हि द्रव्यशब्देनैव व्याधिकारणत्वेनो- आयुर्वेदोत्पत्तिः, उपदेशाचोत्पत्तिर्यथा-इन्द्रोपदेशाद्भरद्वा. कत्वात्प्रशमहेतुलमाह । केचित्तु सहेतुलक्षणमिति पठन्ति, जेन मर्त्यलोके आयुर्वेद उत्पादित इत्यादि । एतद्धयमित्य- तत्रापि हेतुशब्देन जनकः शमकश्च रोगहेतुर्व्याख्यातः । यदि वा, सुखहेतुर्भपजं दुःखहेतुश्च निदानमिति हेयम् । वबोधोपदेशी । ननु सभावसंसिद्धलक्षणलादिति यो हेतुरुक्तः, लक्षणं च व्याध्यारोग्ययोरुभयोरपि, एतेन दुःखं तावत्क- तत्र खाभाविकं च लक्षणं भविष्यति अनित्यं च, यथा घटे दांचिदंप्यजिहासितं न भवति, जिहासितस्यानुपायो न भ-कम्युग्रीवाकारतादि, न हि तत्स्वाभाविकमपि घटस्य नि. वति, उपायश्वायुर्वेदो दुःसपरिहारार्थमुपादेयः । तस्माद्दुःख- त्यता साधयतीत्याह–स्वाभाविक चेत्यादि । अकृतकमिति प्रशमनोपायोपदेशरूपायुर्वेदस्यानादितेति भावः । एवं सु. नासदादिना कृतम् । यदुक्तमिह "स्खलक्षणतः सुखदुःखतः" खस्य नित्योपादेयत्वं सिद्धम् , तदुपायस्यायुर्वेदस्य च । इत्यादिना, आये बाध्याये दीर्घजीवितीये “हिताऽहितं सुखें कथमनादि सुखदुःखमित्याह-अपरापरयोगादिति । सन्ता- नादित्यर्थः। दुःखम्" इत्यादिना । अत्रैवाकृतकत्वे दृष्टान्तमाह-यथाग्ने- | रोप्ण्यमित्यादि । एतेनास्य लक्षणस्याकृतकत्वे व्यवहारनित्य- खभावसंसिद्धलक्षणत्वं द्वितीयं हेतुमाह-एप चेत्यादि । एप इति सुखदुःखाद्यर्थसंग्रहोऽभिधेयसंग्रहः, एतेन आयु- खात्तत्प्रतिपादकस्यायुर्वेदस्यापि व्यवहारनित्यसमिति भावः । रादिरायुर्वेदप्रतिपाद्य इति दर्शयति । अयंचायुरादिरवायुर्वे- | न केवलं खाभाविक लक्षणमकृतकम् , किं तर्हि, भावख- दलक्षणमिति विभाव्यते ज्ञायत्त इत्यर्थः, आयुरादिनाऽभिधे- | भावनिललमपि । यदि केनचिदीश्वरादिना कृतमित्याह-भाव- येनायुर्वेदो लक्ष्यते, वचनं हि,-"हिताहितं सुख दुःखम्" | खभावनित्यलमपि चेति, अकृतकमपि चकारेणानुकर्षति । इत्याद्यायुर्वेदलक्षणम् । एतेन, आयुरादेस्तस्यायुर्वेदलक्षण- तदेव भायखभावनित्यत्वं दर्शयति-यथोक्तमित्यादि । सामा- स्यानादितया यथोक्तया खभावसंसिद्धलक्षणत्वं व्याकृतं | न्यविशेषकृतवृद्धिहासकारकोऽपि भावखभावो न केनचित्कृत भवति । स्वभावसंसिद्धमिति सर्वदा सन्तानन्यायेन सि- | इत्यर्थः, ततश्चायुर्वेदोऽपि नित्यः ॥ २४ ॥ द्धलमभिप्रेतम् । तस्यायुर्वेदस्याङ्गान्यष्टौ, तद्यथा कायचिकित्सा भावस्वभावनित्यलादिति तृतीयं हेतुं - व्याकरोति-गुर्वि- त्यादि । गुरुलधुनिग्धरूक्षशीतोष्णानां द्रव्याणां सामान्याव- शालाक्यम् शल्यापहर्तृकम् विषगरवैरोधिकप्रश- शेषाभ्यां यथाक्रमं वृद्धिहासौ भवतः । तदेव पूर्वोक्तं पटगति | मनम् भूतविद्या कौमारभृत्यकम् रसायनानि चा. गुरुभिरित्यादिना एवमेवेतरेपामित्यन्तेन । एवमेवेत रेपामिति, जीकरणमिति ॥ २५॥ लघुमिरभ्यस्यमानैर्लधूनामुपचयो भवति, अपचयो गुरूणा सचाध्येतव्यो ब्राह्मणराजन्यवैश्यैः, तत्रानुग्रहार्थ मित्यादि द्रष्टव्यम् । एप इत्येवंप्रकारभावस्वभावो नित्य इति | प्राणिनां ब्राह्मणैरात्मरक्षार्थ राजन्यैः वृत्त्यर्थ वैश्यैः नैप सामान्यविशेषाभ्यां वृद्धिहासरूपो भावखभावः कदा- | सामान्यतो वा धर्मार्थकामपरिग्रहार्थं सर्वैः तत्र च चिदन्यथा भवतीत्यर्थः । न केवलमयं भावखभावो नित्यः, किन्तर्हि, अन्योऽपीत्याह-खलक्षणंचेत्यादि । खलक्षणं पृथि- यध्यात्मविदां धर्मपथस्थापकानां धर्मप्रकाशानां व्यादीनां खरबलादि । कथं पृथिव्यादिखलक्षणं नित्यमि- | वा मातृपितृभ्रातृवन्धुगुरुजनस्य वा विकारप्रशमने त्याह-सन्ति त्वित्यादि । द्रव्याणि यस्मात्सर्वदा सन्ति, प्रयत्नवान्भवति, यच्चायुर्वेदोक्तमध्यात्ममनुध्यायति गुणाश्च नियाः सर्वदा, चकाराद्रव्याणि चानित्यानि सन्ति । वेदयत्यनुविधीयते वा, सोऽप्यस्य परो धर्मः। या तत्राकाशादि द्रव्यं नित्यं, पृथिव्यादिकं चाऽनित्यम् । एवंगुणा पुनरीश्वराणां वसुमतां वा सकाशात्सुखोपहार- आकाशपरिमाणादयो नित्याः, अनित्याश्च कार्यगुणा रसादयः, निमित्ता भवत्यर्थावाप्तिरारक्षणं च, या च स्वपरि अनित्या अपि च खजातीयापरापरसन्तानन्यायेन सर्वदा तिष्टन्तीतियुक्तम् । अनित्यानामपि सन्ताननित्यखामिति | गृहीतानां प्राणिनामातुल्दारक्षा, सोऽस्यार्थः । भावः । अत्र भावस्वभावनित्यत्वेन हेतुना भावखभावस्य | यत्पुनरस्य विद्वद्रहणयशः शरण्यत्वं च, या च व्याधिजनकस्य तथा न्याधिशमकस्य नित्यत्वेन तत्प्रतिपादक- संमानशुश्रूषा यञ्चेष्टानां विषयाणामारोग्यमाधत्ते. स्थायुर्वेदस्य नित्यलमुक्तं भवतीति मन्तव्यम् । सोऽस्य काम इति यथाप्रश्नमुक्तमशेषेण ॥ २६ ॥ अथायुर्वेदस्य यत्र तत्रोत्पत्तिश्रवणेन कथं नित्यलमित्याह संप्रति कानि चेत्यादिप्रश्नोत्तरं तस्येत्यादि । कायस्यान्तरा- - २४