पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ चरकसंहिता। [ सूत्रस्थानम् श्चति २७ 1 मेश्चिकित्सो, पटलवेधशलाकाप्रधानमहं शालाक्यम् , गरः गृहीतानामिति शृलादीनाम, विद्वद्रहणमेव यशः विद्वदु- कालान्तरप्रकोपि विपम् , वैरोधिक संयोगविरुद्धम् , भूतानां पादेयताजन्यं यश इत्यर्थः । इष्टानामिति वगितादीनाम राक्षसादीनां ज्ञानार्थी प्रशमार्था. च विद्या भूतविद्या, पुमा-॥ २५॥ २६ ॥ रभरणमधिकृत्य कौमारभृत्यम् । आरक्षार्थ राजन्यैरिति क्ष. त्रियस्य परिपालनधर्मकत्वात् । अनुध्यायति मनसा चिन्त- अथ भिपगादित एव भिपजा प्रष्टव्योऽष्टविधं यति, वेदयतीत्यन्यस्य प्रतिपादयति, अनुविधीयत इति तद्- ' भवति तद्यथा तन्त्रं तन्नार्थ स्थानानि स्थानार्थान- नुगुणान्देहेनानुतिष्ठति । आरक्षणमात्मादिरक्षणम् , खपरि- ध्यायानध्यायार्थान प्रश्नान प्रश्नार्थीश्चति पृष्टेन चै- तद्वक्तव्यमशेपेण वाक्यशो चाक्यार्थशोऽर्थावयवश- १ कायचिकित्सेति, यधपि सुक्षुते शल्यमेव प्रथमतो निविष्टं तथाप्यस्य तपस्य कायचिकित्साप्रधानत्वादने निर्देश प्रति शेयम्, कायः संकलं शरीरं तस्य चिकिरसा, प्रायेण रसादेः सर्वाच्या- पकस्य दोपादेव ज्वरातीसाररक्तपित्तादयः संभवन्ति । निया, १वश्वायनयतव्यम्' इत्यस्योत्तरमाह 'स चाध्यतथ्यः' - कायति शब्दं करोतीति कायो जाठराग्निः, अलीपिहित कर्णयुगले त्यादि । अन्न योनिरमच्छूद्रस्य वैश्यवदतिदेशेन सच्छूद्रेणापि 'धू' इति शब्दश्रवणात्तास्थ्यादा कायशब्देनाशिकच्यते, उक्तं च परितव्योऽयमायुवेदः, अतएव मुनेऽप्युचान् "शुद्रममि कुलगुन- भोजे "जाठरःप्राणिनामग्निः काय इत्यभिधीयते । यरतु निकित्सेत्सी- सम्पन्नमुपनीतमध्यापये"दिति । अन्ये तु 'शूद्रमपि' इलादि सौयुत- वन्त सवै कायचिकित्सकः" इति । युक्तयेतत् , यतो ज्यरातीसा- यचनगनाईं मन्यन्ते, तत्रागरे साक्षाच्द्रनिषेधार, तदुसन् रायः कायचिकित्साविषया रोगा अशिदोपादेव भवन्तीति शिवदासः। भाकितने "दोपवेदत्वान्न कथंचन शुट्टैरध्येतव्यः” इति । अन्य २ शलाका पटलवेधनी, तस्याः कर्म शालाक्यं ब्राह्मणादित्वात् तु "नगरकारेण मोण पंचयशान्समापये प्रति वचनापथा पंच- प्या, शालाक्यप्रधानमहं शालाययम् । एतेन, शिरोरोगप्रती- यशाधिकारः शूद्रस्य तथाऽऽयुर्वेदेऽपि शिष्टानारपरंपरस्परिप्राप्तः फारस्यापि ग्रहणम् , प्राधान्यं च शालाक्यरय प्रधानचक्षुर्विषयतया । सच्चदन्याधिकारी युज्यते, एवं वेदामव्याकरणादावपि सन्छुद्रस्य वैश्यवदतिदेशादधिकारो न बिध्यते इति । तत्रान्तरे तु शुद्रान- एवमन्यत्रापि प्राधान्येन व्यपदेशः। शल्यमिति शल हिंसायामिति धातुः, तणा-यौरादिण्यन्तादच्', निषेधयति, ऋषिभिस्तु सर्वशूद्रपाठातिप्रसङ्ग भयादायुर्वेदपाठं साक्षा- विकारोक्तिः सामान्यग शदाधिकारप्रतिपेथपरा न वैश्यवदाधिकारं . शल: शलनं हिंसेत्यर्थः, शलस्य निमित्तं संयोग इति विवक्षायां मुद्रग्रहणं न कृतम् ,वैश्यविध्यतिदेशेन तु लभ्यत एव । फिंच, हारी- पतस्य निमित्तं संयोगोत्पाती" श्यनुवर्तमानात् गोद्यचोऽसं, तेनापत्या तनिषकुलजातन्य सच्छ्यस्यायुर्वेदपाठोऽभ्युपगम्यते, ख्यापरिमाणाशादेयत्" इति गच्च्यायत, तेन शल्यं हिसोचि- तथा हि "अालीन संबंच्छिष्यगशमं चपले शठम्" इत्यादी तसंवन्धः, तदाहरणार्थ तन्त्रमपि शल्यम् । वियोनिम्लेच्छमातिन् इत्यनेन म्लेच्छनिषेधार सच्छूद्रस्य प्रसतिर्था. . कौमारभृत्यमिति कुमाराणां भृतिर्धारणं पोपणं च, तस्वेदगिति दुवैव, अन्यथा, शूद्रमानानधिकारे म्लेच्छासक्तिरेव नास्ति, तत्कु- कौमारभृत्यम् , "तस्येदम्" इति यत् । इति शिवदासः । इत्थमेव तत्तनिषेध इत्याहुः । वस्तुतस्तु ब्रह्ममुखोगद्वत्येन वेदजातत्यार भानुमत्यां चक्रेणापि व्याख्यातम् । वैद्यानामधष्ठदेशस्थायित्वात् 'अम्बष्टः' इति संशा, यदाह शास- रसायनानीति अन रसशब्देन रसकार्यवारसर्वेषामेव धातूनांग्रह-वेदा जातो हि वैधः स्यादम्बप्टो प्रभावकानः । अम्बष्ठदेशस्थायित्वा- णम् । तेन, रसादीनां शुक्रान्तानाम् , किंवा रसवीर्य विपाकाना- दम्बष्ठसंशकः रगृतः" । गतएव वेदजातत्वादैयानामायुर्वेदाधि- मयनं, लाभोपायो रसायनम् , वक्ष्यति च "लाभोपायो हि शस्तानां | कारः । यदाइ भगयान् मनु: "सुतानामस्य सारध्यमावष्ठानां नि- रसादीनां रसायनम्" इति । कित्सितम्" इति । वैयस्तु पंचयो वर्ग: इति यदाह भगवान् शशः बाजीकरणमिति अवाजिनं वाजिनं कुर्वन्त्यनेनेति वाजीकरणम्, | "विप्रवैपक्षत्रवैश्याः शूदस्तु पंचमो मतः । वर्णानान्तु ब्रह्मादीनां येन वास्यस्यर्थ व्यज्यते स्त्रीपु शुक्रं तद्वाजीकरणम्, वक्ष्यति च गुरवः स्युर्यथोत्तरम्" । दारीनेऽपि "प्रसार मूर्खामिपित्ताश्च वैपक्षत्र-. "येन नारीपु सामर्थ्य वाजिवलगते नरः । व्यजते चापिक येन | विशा अपि । अमी पंच विजाः प्रोक्का गुरवः स्युर्थयोत्तरन्" वाजीकरणमेव तत्" इति । प्रशचात्यधिकमिति पाठे पुनः पुनर्ग- हति । वक्ष्यति च "आयुर्वेदोपनयनादेखो द्विज इति स्मृतः" । च्छेदित्यर्थः । शब्दसिद्धिस्तु पृपोदरादित्वादिति । अन्ये तु, बाजी | किन्तु वैधानामेवाधिकारः, तथा चाग्निपुराणे "बामणाः क्षत्रिया वेगः प्रस्तावाच्छुकस्य, स विद्यते थेपा ते वाजिनः ते कियन्तेऽने- वैश्या शूद्राश्चैव विशेषतः । सर्वे प्रलयमायान्ति वैद्यवृत्तिपरिग्र- नेति वाजीकरणमियाहुः । किंवा, वाजी शुक्रर, सोऽस्यास्तीति हात्"। प्रलयं नरकगिति । अनुविधीयत इति भात्मादिस्वरूप वाजी, अवाजी बाजी क्रियते येन तद्वाजीकरणम् । किंवा, वाजी | शात्या विधातुं युज्यते, तदनुतिष्यतीति शिवदासः । २ वक्तव्यमिति मैथुनम् , उक्तं हि हारीते, “बाजो नाम प्रकाशत्वातच मैथुनस- वक्ष्यमाणं तत्रादिस्वरूपम् । वाक्यश इत्यादि पूर्ववद्व्याख्येयगिति शितम् । वाजीकरण शाभिः पुंस्वमेव प्रचक्षसे" पति शिवदासः । शिवदासः।