पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३०] चक्रदत्तव्याख्यासंवलिता। १८७ , तत्रायुर्वेदःशाखा विद्या सूनं ज्ञानं शास्त्रं लक्षणं त. श्लोकोपधारिष्टविकल्पसिद्धि- मामित्यनर्थान्तरम् । तन्त्रार्थः पुनः स्वलक्षणरुपदिष्टः निदानमानाश्रयसंज्ञकेषु ॥ २९ ॥ सचार्थः प्रकरणैर्विभाव्यमानो भूय एव शरीरबृत्ति- स्वे खे स्थाने यथास्वं च स्थानार्थ उपदेक्ष्यते । हेतुव्याधिकर्मकार्यकालकर्तृकरणविधिविनिश्चया- सविंशमध्यायशतं शृणु नाम क्रमागतम् ॥ ३० ॥ दशप्रकरणः, तानि च प्रकरणानि केबलेनोपदे- क्ष्यन्ते तन्नेण ॥ त्रिंशके सूत्रे चिकित्सिते च । आश्रयसंज्ञकं शारीरस्था- तन्त्रमप्टौ स्थानानि, तद्यथा-श्लोकनिदानवि- नम् , आश्रयो हि शरीरमुच्यते, सविंशमिति विंशति- शब्दासाथै 'टः' यतः, स्वार्थिकश्च 'ड' प्रत्ययो भवति, मानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानानि । | तेन, ललितेश्वरे च "चतुर्विशाधिकम्” इति प्रयोगः सिद्धो तत्र त्रिंशदध्यायक श्लोकस्थानम्, अष्टाध्याय- भवति, वचनं हि “चतुर्विंशाधिकं ज्ञानं भुवनानां शतत्र- कानि निदानविमानशारीरस्थानानि, द्वादशकमि- यम्" इति । एवं प्रस्तुतेऽपि “सविंशम्" इति व्याख्येयम् न्द्रियाणाम्, त्रिंशकं चिकित्सितानाम्, द्वादशके- ॥ २९ ॥ ३० ॥ कल्पसिद्धिस्थाने इति ॥२८॥ दीर्घजीवोऽप्यपामार्गतण्डुलारग्वधादिको । भिपक्परीक्षार्थ पृच्छाविधिमाह-अथेलादि । खलक्षणेरिति "ततश्चायुर्वेदयतीत्यायुर्वेदः" इलादिना हिताहितायुरूपैरित्य- मात्रातस्याशितीयौ च न वेगान्धारणं तथा । पइविरकाश्रयश्चेति चतुपको भेषजाश्रयः ॥ ३१ ॥ थैः। प्रकरणैरित्यायुर्वेदप्रदेशः, दशप्रकरणानि दशभेदाः, ते च | इन्द्रियोपक्रमश्वेति चत्वारा स्वास्थ्यवृत्तिकाः ॥३२॥ शरीरादयो दश। तत्र शरीरं पञ्चमहाभूतविकारसमुदया- खुड्डाकश्च चतुष्पादो महांस्तिक्षेपणस्तथा । त्मकमवयवादिभेदाद्वहुप्रकारम् । वृत्तिश्चाहारोऽशितपीतादि- सहवातकलाख्येन विद्यान्नैर्देशिकान्बुधः॥ ३३ ॥ भिन्ना । हेतुस्तु व्याधिहेतुरसात्म्येन्द्रियार्थसंयोगप्रज्ञाऽपराध- परिणामलक्षणः । व्याधिश्च धातुवैपम्यरूपः । कर्म चि- चिकित्साप्राभृतश्चैव सर्वा एवोपकल्पनाः ॥ ३४ ॥ स्नेहनस्तेदनाध्यायावुभौ यश्चोपकल्पनः । कित्सा । कार्यमारोग्यम् । कालो ऋलादिः, क्रियाकालश्च । कर्ता भिपक् । करणं भेपजम् । विधिविधानमुपकल्पना, सा रोगाध्यायो महांश्चैव रोगाध्यायचतुष्टयम् ॥ ३५ ॥ कियन्तःशिरसीयश्च त्रिशोफाप्टोदरादिको । च कालव्याधिद्रव्यापेक्षया बोव्या, यथा “हेमन्तेऽभ्यस- तस्तोयमुष्णमायुर्न हीयते” इत्यादि । देशस्वनाऽहितो हेतु अष्टौ निन्दितसंख्यातस्तथा लङ्घनतर्पणौ । ग्रहणेन, हितस्तु देशः करणग्रहणेन गृहीतो मन्तव्यः । विधिशोणितकश्चैव व्याख्यातास्तत्र योजनाः ॥३६॥ शरीरवृत्त्यादिभेदाश्च बहवः कृत्स्नतन्ने बुद्धिमता बोद्धव्योः । यजःपुरुपसंख्यातो भद्रकाप्यानपानिको । 'केवलेनेति समग्रेण । इन्द्रियाणां चिकित्सितानां चेत्युभय- विविधाशितपीतश्च चत्वारोऽन्नविनिश्चये ॥३७॥ त्रापि स्थानमिति शेपः ॥ २७ ॥ २८ ॥ दशप्राणायतनिकस्तथाथै दशमूलिकः । द्वावेतौ प्राणदेहार्थों प्रोक्ती वैद्यगुणाश्रयौ ॥ ३८॥ तत्र श्लोकाः। औपधखस्थनिर्देशकल्पनारोगयोजनाः। द्वे त्रिशके द्वादशकत्रयं च चतुष्काः पट् क्रमेणोक्ताः सप्तमश्चान्नपानिकः ॥३९ त्रीण्यपकान्येषु समाप्तिरुक्ता । द्वौ चान्त्यौ संग्रहाध्यायाविति त्रिंशत्कमर्थवत् । श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरःशुभम् ॥४०॥ १ उक्तानामेव सलादीनां स्वरूपं क्रमेणाह तत्रेत्यादि । तत्र चतुष्काणां महार्थानां स्थानेऽस्मिन् संग्रहः कृतः । तेपु तत्रादिपु मध्ये 'तन्त्रस्वरूपं निरुच्यत' इति शेषः, अनर्थान्तर- लोकार्थः संचयार्थश्च श्लोकस्थानमतः स्मृतम् ४१ मिति अर्थान्तरमर्थभेदः, न विद्यतेऽर्थभेदो यत्र तत्तथा, अभिन्नार्थ- ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः । मित्यर्थः । एतेन, एते शब्दा यस्यार्थस्याभेदेन वाचकाः, तत्तमिति शोपोन्मादनिदाने च स्यादपसारिणंच यत् ॥४२॥ तन्त्रस्वरूपं दर्शितं भवति । तत्रार्थ इति तस्याथोंऽभिधेयम् , स च इत्यध्यायाष्टकमिदं निदानस्थानमुच्यते। हिताहितादिरूपमायुः आयुष्याश्च पदार्थाः । स्वलक्षणैरिति आयुश्चे- | रसेषु त्रिविधे कुक्षौ ध्वंसे जनपदस्य च ॥४३॥ तनानुवृत्तिजीवितमित्यादिना ग्रन्थेनोक्तैरायुःस्वरूपैरिति शिवदासः । २ तश्रमष्टौ स्थानानीत्यादिना स्थानमाहति शिवदासः । तत्रस्याष्टी १ इति त्रिंशकं श्लोकस्थानं समुदिष्टमित्यन्वयः, अर्थवदिति स्वानानीति पाठः। ३ हिताहितदेशी तु करणहेतुशब्दाभ्यां | स्थानार्थसहितम् , शिर इव शिरः प्रधानत्वादिति शिवदासः । गृहीतौ मन्तव्याविति शिवदासः। ४ शरीरवृत्त्यादिभेदाः कृत्लतले २ संचय इति पाठः । ३ श्लोकस्थानाधनिरुक्तिमाह श्लोकार्थ बुद्धिमता बोद्धव्याः इति शिवदासः । 'इत्यादि । अत इस्यानां संग्रहणात् । संक्षेपेण ग्रहणं संग्रहः । ..