पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ चरकसंहिता । [ सूत्रस्थानम् त्रिविधे रोगविज्ञाने स्रोतःस्वपि च वर्तने । स्वे खे स्थाने तथाध्याये चाध्यायार्थः प्रवक्ष्यते । रोगानीके व्याधिरूपे रोगाणां च भिपग्जिते ॥४॥ तं ब्रूयात्सर्वतः सर्व यथावं ह्यर्थसंग्रहात् ॥ ६३ ॥ अष्टौ विमानान्युक्तानि मानार्थानि महर्पिणा। 'दीर्घजीव' इत्यादयः श्लोकानुरोधादेकदेशलक्षणाबोद्धव्याः। कतिधापुरुषीयं च गोणातुल्यमेव च ॥ ४५ ॥ प्राणदेहार्थावित्यादी देहशब्देनौजोऽभिधीयते । शिरः शु- खुड्डीका महती चैव गर्भावक्रान्तिरुच्यते । भमित्यत्र शिर इव शिरः । श्लोकार्थइत्यादौ श्लोकार्थः संग्र- पुरुषस्य शरीरस्य विचयो द्वौ विनिश्चित्तौ ॥४६॥ हार्थ इति, चकारात्सूत्रस्थानोकासूत्रणादिकम् , यथा “सूत्र- शरीरसंख्या सूत्रं च जातेरयममुच्यते । इत्युद्दिष्टानि मुनिना शारीराण्यत्रिसूनुना ॥४७॥ णात्सूचनाणीव धाराणादर्थसन्ततेः । सूत्रस्थानं समुद्दिष्टम्" इत्येतदपि गृहीतं भवति । मानार्थानीति ज्ञानार्थानि । इन्द्रि- वर्णस्वरीयः पुष्पाख्यस्तृतीयः परिमर्पणः । याणामिति इन्द्रियादिविशिष्टानाम् । चतुष्कद्वयमिति रसा- तथाचैवेन्द्रियानीका पूर्वरूपिक एव च ॥१८॥ कतमानिशरीरीयः पन्नरूपोऽप्यवाक्शिराः । यनपादचतुष्क एकः, वाजीकरणपादचतुष्क एकः, चतु- प्पादश्चाध्यायो भवतीति युक्तमेवाध्यायलम् । तन्त्रं चासु स- यस्य श्यावनिमित्तश्च सद्योमरण एव च ॥४९॥ माप्यत इति । आमु समाप्तामु तवं समाप्यत इत्यर्थः । अणुज्योतिरिति ख्यातस्तथा गोमयचूर्णवान् । 'चाध्यायार्थः' इति चकारो भिन्न कमे, तेन, अध्यायाध- द्वादशाध्यायकं स्थानमिन्द्रियाणामिति स्मृतम् ५० थाऽध्यायान्ते तथा स्थानार्थश्च स्थानान्ते कृतसंग्रहः यद्यपि अभयामलकीयंच प्राणकामीयमेव च । शारीरे स्थानार्थो न व्यक्तः, तथापि शारीरव्युपत्त्या वो- करप्रचितिकं वेदसमुत्थानं रसायनम् ॥ ५१ ॥ व्यः। तत्रान्तराद्वा यथा-"शरीरं चिन्त्वते सर्व देव- संयोगशरमूलीयमासिक्तक्षीरिक तथा । मानुपसंपदा । सर्वभावैर्युतस्तस्माच्छारीरं स्थानमुच्यते" माषपर्णतृतीयं च पुमान्जातवलादिकम् ॥ ५२ ॥ ॥३१-६३॥ चतुष्कद्वयमप्येतदध्यायद्वयमुच्यते । रसायनमिति शेयं चाजीकरणमेव च ॥५३॥ पृच्छा तत्राद्यथाम्नायं विधिना प्रश्न उच्यते। ज्वराणां रक्तपित्तस्य गुल्मानां मेहेकुष्ठयोः । प्रश्नार्थ युक्तिमांस्तन तन्त्रेणैवार्थनिश्चयः ॥ ६४ ॥ शोषोन्नादे(?)प्यपस्मारक्षतशोथोदरार्शसाम् ॥ ५४ हिकायो श्वासकासे च ग्रहणीपाण्डुरोगयोः । १ अध्यायमुक्त्वाऽध्यायामाह-वे रखे स्थान इत्यादि।- छर्दिवीसपैतृष्णानां विपमद्यविकारिणाम् ॥ ५५ ॥ | वे स्वे स्थाने योऽध्यायो वक्तव्यस्तत्र तत्र वाऽध्याये तत्य तस्याऽध्या- द्विवणीयं त्रिमर्मीयमूरुस्तंभिकमेव च । यस्यार्थ संग्रहो वाच्य इत्यर्थः, अन्येस्वित्यातुः--एतव्याख्याने तु पूर्वो- वातरोगे वातरक्ते योनिव्यापदिकं च यत् ॥५६॥ तस्मानार्थ इत्यन श्लोकास्थाननिरक्तिमानमुच्यसे,तेन न पौनरुत्यम् । त्रिंशञ्चिकित्सितान्युक्तान्यतः कल्पान्तरं शृणें। चकारोऽम अध्यायार्थ इत्यनन्तरं योज्यः, तेन स्वानार्थ इति समुच्ची- फलजीमूतकेयाकुकल्पो धामार्गवस्य च ॥ ५७ यते, ततश्च स्थानान्ते स्थानार्थसंग्रहमध्यायान्ते बाध्यायार्थसंगाई पञ्चमो वत्सकस्योक्तः पाठश्च कृतवेधने । यथाक्रमेण वक्ष्यतीत्यर्थः। श्यामात्रिवृतयोः कल्पस्तथैव चतुरङ्गुले ॥ ५८॥ यधपि शारीरस्थाने तत्स्थानार्थो विशिष्य न वजन्यः, तथापि तित्वकस्य सुधायाश्च सप्तलाशसिनीप्वपि । शारीरस्थानस्य शरीरनिरूपणरूपो योऽर्थः, सः "शरीरं चिन्त्यते.सर्व दन्तीद्रवन्त्योः कल्पश्च द्वादशोऽयं समाप्यते ॥५९॥ दैवमानुपसंपदा" इत्यादिशारीरशब्दनिरुक्तिबारेणैवोक्त प्रति शेयम् । कल्पना पञ्चकर्माख्या वस्तिमूत्रा तथैव च । तं यादिति । तं सर्वमिति तत्रार्थ स्थानार्थमध्यायार्थच । अर्थसं- स्नेहव्यापदिकी सिद्धिनॆत्रव्यापदिकी तथा॥६०॥ ग्रहादिति ल्यब्लोपे पंचमी,. तम्रादीनामर्थं संगृह्य संक्षिप्येत्यर्थः । सिद्धिः शोधनयोश्चैव बस्तिसिद्धिस्तथैव च । सर्वतोऽनवशेषतः । यथास्वमित्यनेन, यो यस्यार्थस्तस्य संग्रएं कृत्वा प्रासृती मर्मसंख्याता सिद्धिर्वस्त्याश्रया च या॥१॥ | तत्राथै स्थानार्थमध्यायार्थ चाशेषतो ब्रूयादित्यर्थ इति शिवदासः । फलमात्रा तथा सिद्धिः सिद्धिश्चोत्तरसंज्ञिता । २ प्राणदेहार्थावित्यन देहशब्देन हृदयं तदानितमोजोऽव्यभिधी- सिद्धयो द्वादशैवैतास्तन्नं चासु समाप्यते ॥ १२॥ यते इति शिवदासः। ३ तत्रादिति तत्रमारभ्य। यथाम्नायं यथाक्रमम् । विधिना सामान्यविशेपप्रकारेण, पूर्वीपरविरोधादिदो- १ सूत्रं च जातरिति जातिसूत्रीयमित्यर्थ इति शिवदासः। पशून्येन वा पृच्छा प्रश्न उच्यत इत्यर्थः । प्रश्नार्थ विवृणोति २ प्रकीर्तितमिति पाठः । ३ ग्रहणीपाडरोगाणां श्वासका- | प्रश्नार्थ इत्यादि । तस्य प्रश्नस्य तत्रेण शास्त्रेणार्थनिश्चयो यः स सातिसारिणामिति पाठः। ४ अतः कल्पानिति अतःपरं कल्पान् प्रश्नार्थः । प्रश्नप्रयोजनमुच्यते, युक्तिमानिति, युक्तिमानुपपत्तिमानिति गृण्वित्यन्वयः इति शिवदासः । शिवदासः।