पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३०] चक्रदत्तव्याख्यासंबलिता। १८९ निरुक्तं तन्त्रणात्तन्त्र स्थानमर्थप्रतिष्टया । सत्तैर्न विगृह्णीयानिपगल्पश्रुतैरपि । अधिकृत्यार्थमध्यायनामसंज्ञा प्रतिष्ठितां ॥६५॥ . हन्यात्प्रश्नाटकेनादावितरांस्त्वात्ममानिनः ॥७३॥ इति सर्व यथाप्रश्नमष्टकं संप्रकाशितम् । दमिनो मुखरा ह्यज्ञाः प्रभूतावद्धभापिणः । कात्सर्यन चोक्तस्तन्त्रस्य संग्रहः सुविनिश्चितः ॥६६॥ प्रायः प्रायेण सुमुखाः सन्तो युक्ताल्पभाषिणः ॥७४ तत्त्वज्ञानप्रकाशार्थमहङ्कारमनाश्रिताः । विधिना प्रश्न इत्यत्र विधिनेति पूर्वापराविरोधाद्दोपशन्येन | स्वल्पाधाराशमुखरान्मर्पयन्न विवादिनः ॥ ७ ॥ वाक्येन । तन्त्रणादिति शरीरधारणात् । अर्थप्रतिष्ठयेति प्र- परोभूतेप्यनुक्रोशस्तत्त्वज्ञाने परा दया । धानभूतार्थावस्थानात्, एताच योगरूढाः संज्ञाः, तेन अति- येप तैपामसंवादनिग्रहे निरता मतिः ॥ ७६.॥ प्रसनो न वाच्यः । अधिकृलेति अधिकारिणं कृला । अर्थ दीर्वजीवितादिकम् । अध्यायनामसंज्ञा अध्यायरूंपनाम- प्रकृतिः स्वभावः । बभ्रुणीवान् कश्चित्पशुः, स यथा मेष संज्ञा, नामसंज्ञा च योगरूढादिसंशोच्यते, किंवा, अध्यायो न झाला आत्मीयामिवोर्णा दृष्ट्वा उपसृत्याशभङ्गमाप्नोति । नामेति पाठः, तदा नामशब्दः प्रकाशने, तेन अधिकार तदज्ञ आप्तं प्राप्य भिद्यत इत्यर्थः । किंवा, बभ्रुधनकुल- ऊर्णाराशिमध्यगो यथा किंचिन्न प्रतिपद्यते, तथाऽबुद्धिरपि इत्यर्थः । अर्धशब्दोऽत्रार्थान्तरे, तेन युक्ताऽध्यायसंज्ञा, संजल्पे वादिप्रतिवादिकथायाम् । कुण्डभेदी श्रष्टयोनिः । तेन सा च अधिकरणसाधना करणसाधना वा कर्मसाधना वा पृच्छादिनाऽऽत्गीयनिन्दितजातियथाऽवदातजातिः सन् क- योद्धव्या, अधीयतेऽस्मिन्नधीयतेऽनेन वा अधीयते वा अ. ध्यायः ॥ ६४-६६॥ श्चिद्रूते, तथाऽबुद्धिरपि संजल्पे । निगृहीयाद्विगृह संभाषां कुर्यात् । इतरानसद्वृत्तान् । खल्पाधाराः खल्पश्रुताः, न म- सन्ति पाल्लविकोत्पाताः संक्षोभं जनयन्ति ये। पंयेदिति नोपेक्षेत । अज्ञवैद्यसंवादप्रतिषेधमाह-परो भूते- वर्तकानामिवोत्पाताः सहसैवाविभाविताः ॥ ६७॥ चित्यादि । निरता इति तत्परा ॥ ७०-७६ ॥ तस्मात्तान्पूर्वसंजल्पे सर्वत्राटकमादिशेत् । असत्पक्षाक्षणिकार्तिदंभपारुप्यसाधनाः । परावरपरीक्षार्थ तत्र शास्त्रविदां चलम् ॥ ६८॥ भवन्त्यनाप्ताः स्वे तन्ने प्रायः परविंकत्थकाः ॥७७॥ शब्दमात्रेण तन्त्रस्य केवलस्यैकदेशिंकाः । तान्कालपाशसदृशान्वर्जयेच्छास्त्रदूपकान् । भ्रमन्त्यल्पवलास्तन्त्र ज्याशब्देनैव वर्तकाः ॥ ६९ ॥ प्रशमशानविज्ञानपूर्णाः सेव्या भिपक्तमाः ॥ ७८ ॥ प्रश्नाष्टकस्योकस्य निराकरणीयसंज्ञं वैद्यमाह-सन्तीत्यादि अज्ञवैद्यफलमाह-असत्पक्षेत्यादि । असत्पक्षादिसाधन पाटविकाः प्रादेशिकाः, वत्तका अकस्मादुत्पतन्तः क्षोभं येषां ते तथा, असत्पक्षोऽनागमपक्षसिद्धः पक्षः । अक्षणि- मनसो जनयन्तीति । लोकसिद्धमष्टकमिदं यथोक्तं प्रश्नाट- कत्वं पृच्छार्थमनुयुक्तस्य 'संप्रति वक्तुं क्षणो नास्ति' इति कम् । परावरी.श्रेष्टाश्रेष्टौ, तत्र शास्त्रविदां वलमिति शास्त्रविद भापणम् , अतिः पृच्छार्थमनुयुक्तस्य शिरोव्यथादिक उचार्य एव प्रश्नाष्टकं जानन्ति, न पालविकाः ॥ ६७-६९ ॥ लाधमानं भापणम् , दंभः पुस्तकवैद्यभाण्डादिमिः खार्थी- पशुः पशूनां दौर्बल्यात्कश्चिन्मध्ये वृकायते । स्कर्पप्रतिपादनम् , पारुष्यं-कृच्छ्रतोऽपि नवाच्यत्वादिति पर- ससत्वं वृकमासाद्य प्रकृति भजते पशुः॥ ७० ॥ पभापणम् । अनाप्ताः स्वे तन्त्र इति स्वतन्त्रानभिज्ञलात, तद्वदशोऽशमध्यस्थः कश्चिन्मौखर्यसाधनः । परविकस्थकाः परदूपणाः ॥ ७७ ॥ ८ ॥ स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते ॥७१॥ समनं दुःखमायत्तमविज्ञाने याश्रयम् । यमुर्मूढ इवोर्णाभिरबुद्धिरबहुश्रुतः। सुखं समग्र विज्ञाने विमले च प्रतिष्टितम् ॥ ७९ ॥. किंवै वक्ष्यति संजल्पे कुण्डभेदी जडो यथा ॥७२॥ इदमेवमुदारार्थमज्ञानार्थप्रकाशकम् । शास्त्रं दृष्टिप्रणष्टानां यथैवादित्यमण्डलमिति ॥८॥ १ तनादिशब्दानां निरुक्तिद्वारेणार्थ स्पष्टयति निरुक्तमित्यादि। द्याश्रयमिति मनःशरीराश्रयम् । समग्रमिति शारीरं मां- तन्त्रणादिति व्युत्पादनात् । अर्थप्रतिष्ठयेति प्रधानभूतार्थावस्थानात, | नसं च, सुखमारोग्यादिरूपम् , विज्ञाने विमल इति विशुद्ध- एतेन तवयते व्युत्पाद्यतेऽनेनेति तन्त्र शास्त्रं, तथा चार्थाः प्रतिष्ठ- ज्ञाने, किंवा विज्ञाने विमल इति मोक्षे, मोक्षे हि सुखं समग्र न्त्यस्मिन्निति स्थानमिति निरुक्तिर्दर्शिता भवतीति शिवदासः । दुःखासंभिन्नखात्, किंचा, भट्टदर्शनादानाकृत्योद्भवम् । इद- २ अधिकृत्येति ' निरुत्त्यैकदेशप्रकाशनम् , अधिकृतोऽध्यायार्थः, मिति शास्त्रम् , एवमुदारार्थमिति लोकद्वयहितार्थाभिधायकम् , तत्प्रयुक्ता नामसंशा अध्यायनामसंज्ञा योगरूढसंबोत्यर्थः, किंवा दृष्टिप्रणष्टानामिति प्रणष्टदृशाम् ॥ ७९ ॥८० ॥ अधिकृत्येति तृतीयान्तपदम् , तेन, अधिकृतिरधिकृतार्थसंवन्धः, तेनोपलक्षिताऽध्यायसंशेत्यर्थ इति शिवदासः । १ निन्दितजातिरित्यर्थः।