पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० चरकसंहिता । [ सूत्रस्थानम् तत्र श्लोकाः। संग्रहे संज्ञा चैषां यथाकृतेति "तेन मूलेन महता महा- अर्थे दशमहामूलाः संज्ञा चैषां यथाकृता। मूला" इत्यादिना । अयनान्ताः षडम्याश्चेति “एकं प्राणव- अयनान्ताः पडत्र्याश्च रूपं वेदविदां च यत् ॥ ८१॥ नानाम्" इत्यादिनोक्ताः । एते -चाहिंसादयोऽय्याधिकारे सप्तकश्चाष्टकश्चैव परिप्रश्नः सनिर्णयः। यजःपुरुपीये उत्तास्तानुहद्दयेहोक्ता अध्यात्मविषयत्वेन, पूर्वो- यथा वाच्यं यदर्थं च यद्विधाश्चैकदेशिकाः॥ रक्तास्त्वय्यरोगाधिकारिणाम् , सप्तकः "किमायुश्च कस्मादा- अर्थ दशमहासूले सर्वमेतत्प्रकाशितम् ॥ ८२ ॥ युर्वेदम्" इत्यादि, अष्टकः प्रश्नः “तन्त्रं तन्नार्थम्" इत्यादि संग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवलः। ॥ ८१-८३॥ यथा सुमनसां सूत्रं संग्रहार्थ विधीयते । संग्रहार्थ तथार्थानामृषिणा संग्रहः कृतः ॥ ८३ ।। अर्थेदशमहामूलीयः समाप्तः। इत्यग्निवेशकृते तंत्रे चरकप्रतिसंस्कृत श्लोकस्थाने- ऽथै दशमहामूलीयो नाम त्रिंशोऽध्यायः समाप्तः ॥ इति चरकचतुराननश्रीमञ्चक्रपाणिदत्तकृता- अग्निवेशकृते तंत्रे चरकप्रतिसंस्कृते । यामायुर्वेददीपिकायां चरकतात्पर्यटी- इयताऽवधिना सर्व सूत्रस्थानं समाप्यते ॥ कायां सूत्रस्थानं समाप्तम् ।