पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निदानस्थानम् । प्रथमोऽध्यायः। मन्ता, बोद्धा" इत्यादौ, प्रत्ययस्य लडादौ, उत्थानस्य उद्गमनादी हेलादिभूरिपर्यायकथनं शास्त्रे व्यवहारार्थम् । अथातो ज्वरनिदानं व्याख्यास्यामः ॥१॥ तथा हेलादिशब्दानामर्थान्तरेऽपि वर्तमानत्वे पर्यायान्त- इति ह माह भगवानानेयः॥२॥ रेण समं सामानाधिकरण्यात् कारण एव वृत्तिनियम्यते । तेन, संक्षेपेण हेतुलिज्ञाभिधायकं सूत्रस्थानमनुप्रपञ्चन हेतुलि- | एकस्मिन्नर्थ यस्मिंस्ते शब्दाः प्रवर्तन्ते, तत्कारणमितरहेला- जाभिधायकं निदानस्थानमुत्र्यते । हेतुलिङ्गज्ञानपूर्विका हि | द्यर्थेभ्यो व्यवच्छिद्यते । तेन, लक्षणार्थ चे पर्यायाभिधानं चिकित्सा साध्वी भवति । यच्च चिकित्सासूत्रमात्रमभिधात- भवति । एवमन्यत्रापि व्याध्यादिपर्यायाभिधानेऽपि व्याख्ये- व्यम् , तदुपशयान्तर्गतमेवेति कृला । किंवा, हेतुलिज्ञाभि- | यम् । इह चाटसंख्याया ममलत्वेन, तथा, अष्टविधव्याधि- धायकस्यापि चिकित्सार्थत्वोचिकित्सासूत्रमात्राभिधानमिह । ज्वराद्यभिधानाधसंज्ञावाटेलष्टावे हेतुपर्याया उक्ताः, तेन, तत्रापि च शरीरविकारेषु प्रधानलात् ज्वरस्यैव निदान- अपरेऽपि योनिमूलमुखप्रकृत्यादयो हेतुपर्याया बोद्धव्यास्तन्त्र- मादायुच्यते । तथा च ज्वरः प्रधानमत्रैव "ज्वरस्तु खलु" विस्तरभयानोक्ताः । एवं रोगपर्यायान्तरानभिधानेऽपि ग्रन्थ- इत्यादिना वक्ष्यति । तथा च चिकिरिसते च वक्ष्यति, "दे-विस्तरभयाद्यनुसरणीयम् । हेतोर्मेंदमाह तत् त्रिविधमि- हेन्द्रियमनस्तापी सर्वरोगाग्रजो बली" इत्यादि । यत्तु वक्ष्यति, त्यादि । एतचासात्म्येन्द्रियार्थसंयोगादि दीर्घजीवितीये तिनै- "पुरागुल्मोत्पत्तिरभूद्” इति । तत्र 'पुरा' शब्द आद्याविर्भावे पणीये च प्रपञ्चितामेति नेह प्रपनयते । अत्र पाठादेव गुल्मस्य वर्तते, नतु ज्वरस्य प्रारंभावे । दक्षाध्वरध्वंसे हि त्रित्वे सिद्धे त्रिविधमितिवचनं बहुप्रपञ्चस्यापि असात्म्ये- ज्वरपरिगृहीतानां प्राणिनां दिक्षु विद्रावणादिना गुल्मोत्पत्ते- | न्द्रियार्थसंयोगादेनेविध्यानतिक्रमोपदर्शनार्थम् , तथा, प्रत्ये- रुक्तलात् । निदान कारणमिहोच्यते, तघेह व्याधिजनक | कमयोगातियोगमिथ्यायोगभेदात् त्रिविधलदर्शनार्थ च । ए- व्याधियोधकं च सामान्येनोच्यते । तत्र व्याधिजनक निदानं तप्प हेतुत्रितयमुक्तमपि पुनः प्रकरणवशादुच्यमानमिहें न हेतुः, व्याधिवोधकं च कारणं निदानपूर्वरूपरूपोपशयसम्प्रा- पुनरुक्तं दोपमावहति । एतचासात्म्येन्द्रियार्थादेविध्यं मूल- प्तिरूपम् । तत्र हेतुरूपं निदानं जनकं च भवति, व्याधे:- | कारणं प्रति नियामकम् । तेन, "ज्वरसन्तापाद्रक्तपित्त- धकं च भवति । अतएव प्रथमम् , "इह खलु" इत्यादिना मुदीर्यते” इत्यायुक्तरोगादेरपि प्रत्यासन्न कारणावबोधो नोद्भा- हेतुमभिधाय "तस्योपलब्धिनिदान" इत्यादिना पुनहेतुर- | वनीयः । किंवा, रक्तपित्तादिकारणे ज्वरादावपि असा- प्युक्तः । ज्वरस्य निदानं ज्यरनिदानम् । किंवा, निदानश- | त्म्येन्द्रियार्थसंयोगाद्येव मूलकारणम् । तेन, ज्वरादिकार्ये ब्दो जनककारणवचन एव । तत्र ज्वरस्य जनककारणं निदा- रक्तपित्तादी ज्वरादिकारणमेवे मूलकारणं भवति । पूर्वोक्त- नमधिकृत्य कृतोऽध्यायो ज्वरनिदानम् । तेन पूर्वरूपादी- | कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति चेतिक्रमभेदेने- नामपि इप्तिहेतूनां तथा चिकित्सासूत्रस्य च ग्रहणम् कर्तृत्व प्राधान्य दर्शयति । मा भूदेकान्ताभिधानेन प्रधा- हासात्म्येन्द्रियार्थसंयोगस्यादावभिधानेन सर्वेपामेवैपां रोग- नतानियमः । यद्यपि मूलभूतत्वेन प्रज्ञापराधः प्रधानं भ- इह खलु हेतुनिमित्तमायतनं कर्ता कारणं प्रत्ययः | वति, तथापि प्रत्यासन्नकारणत्वेन, तथा अबुद्धिपूर्वकस्याधि समुत्थानं निदानमित्यनर्थान्तरम् । तत्रिविधम्॥अ- उत्कटशब्दमिथ्यायोगादेरपि कारणत्वेनाऽसात्म्येन्द्रियार्थसं. सात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति ३ योगोऽपि प्रधानम् । यद्यपि कालो दुष्परिहरत्वेन प्रधानम् , तदेवं ज्वरनिदाने वक्तव्ये सर्वव्याधिसाधारणमेव निदान | तथापि सोऽपीन्द्रियार्थपराधीनत्वेनाप्रधानम् । कालाति- वक्तुमुद्यतः सामान्यपूर्वकलाद्विशेषस्य तथाप्युत्पन्नस्य व्याधे- योगादय इन्द्रियार्थशीताद्यतियोगादिभ्य एवं प्रायो भ- लक्षणं युक्तमिति कृला उत्पत्तिहेतुं व्यवहारार्थ लक्षणार्थ च वन्ति ॥ ३ ॥ पर्यायैराह इह खल्वित्यादि । इहेति इह प्रकरणे कारणा- भिधायकहेलादयो नार्थान्तरे, प्रकरणान्तरेऽर्थान्तरे हेला १ पर्यायान्तरेणेति एकार्थवाचकशब्दान्तरेणत्यर्थः । दिशब्दा भवन्तीति दर्शयति । यथा वक्ष्यति "हेतुरकृतक-गार्थमिति लक्षणप्रयोजनकमित्यर्थः । . ३ संख्या चाश्त्यष्टावेवेति खाद्" इति । तथा “दशैवायतनानि स्युः” । तथा “कर्ता, ४ वक्ष्यमाणमिहेति पाठः। ५ ज्वरादिकारणमेवेति १ चिकित्सार्थत्वादिति चिकित्सामात्रप्रयोजनवादित्यर्थः । ज्वरादिमूलकारणमसात्म्येन्द्रियार्थसंयोगायेवेत्यर्थः । ॥१॥२ ॥ पाठः।