पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ चरकसंहिता। [ निदानस्थानम् अतस्त्रिविधविकल्पा व्याधयः प्रादुर्भवन्त्याग्ने- व्याधीनां सन्निकृष्टं वातादि, विप्रकृष्टं चार्थानामयोगादि । पुन- यसौम्यवायव्याः। द्विविधाश्चापरे राजसास्ताम- विप्रकृष्टं कारणं ज्वरस्य रुद्रकोपः, सनिष्टं कारणं रक्तापि- साश्च । अत्र व्याधिरामयो गद आतको यक्ष्मा तस्य ज्वरसन्तापं इति । पुनश्च व्याधीनां सामान्येन विप्रकृष्टं ज्वरो विकारो रोग इत्यनर्थान्तरम् ॥४॥ कारणमुक्तम् , यथा “प्रागपि चाऽधर्मादृते न रोगोत्पत्तिर- भूद" इत्यादि । तदेतत्सर्वमपि कारणशब्देन ग्राह्यम् । हेतोहेतुत्वं कार्य भवतीति हेतुकार्य व्याधिमाह-अतस्त्रि-तत्राधर्मकार्यत्वेन व्याधीनां देवव्यपाश्रयप्रायश्चित्तवलिमश- विधेत्यादि । न चात्र यथासंख्यम्, एकरूपादपि हेतोनि- लेलादिचिकित्सासाध्यत्वं प्रतीयते । रुद्रकोपभवत्वेन च विधव्याध्युत्पादः । अत्रापि 'त्रिविध'वचनमानन्त्येऽपि रो- : ज्यरस्य महादेवप्रभवत्वं तथाग्नेयत्वं प्रतीयते । कोधो ह्या- गाणामानेयलाधनतिक्रमोपदर्शनार्थम् । आग्नेयाः पैत्तिकाः, मेयः । तेन, तन्मयो ज्वरोऽप्याग्नेयः । तथाच वचनम् सौम्याः कफनाः, वायव्याः बातजाः । यद्यपि प्रधानत्वेन । “ऊप्मा पित्तादृते नारित ज्वरो नास्त्यूप्मणा विना । तस्मा- वायव्या एव प्रथमं निर्देष्टुं युज्यन्ते, तथापीह ज्वरे पित्तस्य पित्तविरुद्धानि त्यजेत्पित्ताधिकेऽधिकम्" इति । वातादिज- प्रधानलादाग्नेयाभिधानम् । आग्नेयसौम्यवायच्या इति समा- : न्यत्वज्ञानेन च वातादिविपरीतभेपजसाध्यत्वम् । तथाऽनु- सेनैकैकस्याप्यसात्म्येन्द्रियार्थसंयोगादेत्रिविधरोगोत्पत्तित्वं द- भूतवातादिविकारान्तरसम्बन्योऽपि भावी कल्प्यते । असा- शयति । असमासे हि यथासंख्यमपि शक्यते । अन्यथापि त्म्यहेतुसेवोपदर्शकेन च भावी व्याधिस्तजन्य उन्नीयते । व्याधीनुक्तहेतुजानाह द्विविधाश्चापर इत्यादि । राजसतामसा-व्याधिपरीक्षायां च सन्देहे जाते यस्य व्याधेहेतुसेवा दृश्यते, नां च विच्छिद्य पाठेनेह तन्ने शारीरव्याध्यधिकारप्रवृत्तेरन- स परिकल्प्यते, एवमादिहेतुना व्याधिपरीक्षणम् ॥ ६ ॥ धिकारत्वेनाप्रपचनीयत्वं दर्शयति । अभिधानं च राजसता. पूर्वरूपं प्रागुत्पत्तिलक्षणं व्याधेः ॥ ७॥ मसयोरिह व्याधिकथनस्य न्यूनतापरिहारार्थम् । आगन्तव- श्वाभिघातादिजा रोगा आग्नेयादिष्वेवान्तर्भवन्ति । यतस्त निदानानन्तरीयकखात् पूर्वरूपादीनां निदानानन्तरं पूर्व- त्रापि हि दोपप्रकोपव्यपदेशोऽस्त्येव । किंवा, 'अपरे' ! रूपादीन्युच्यन्ते । अतः पूर्वरूपलक्षणमाह पूर्वेत्यादि उत्पत्तेः इत्यऽप्रधानाः, परो हि श्रेष्ठ उच्यते । अप्रधानत्वे चोक्तयो-: प्राक् प्रागुत्पत्तिः । एतेन, उत्पत्तेः पूर्व यद्भविष्ययाधेलक्ष- पपत्तिः। व्याधीनामाग्नेयादिविभाग दर्शयित्वा व्यवहारार्थ | णम्, तत्पूर्वरूपम् । निदानसेवा तु भाविव्याधिवोधिका भ- लक्षणार्थ च पर्यायानाह अत्र व्याधिरित्यादि । अत्रापि पर्या- वत्सपि निदानशब्दगृहीतत्वादेव तथा लक्षणशब्दानभिधेय- याणामनर्थान्तरेणातनादिशब्दानां भयाद्यर्थताव्युदासाया- त्वाच न पूर्वरूपशब्देनोच्यते । उक्तं सन्यत्र "स्थानसंध- धिलक्षणत्वं बोध्यम् । आतकेन हि भयमप्युच्यते, विकार- यिणः क्रुद्धा भाविव्याधिप्रबोधकम् । लिशं कुर्वन्ति यद्दोषाः शब्देन हि इन्द्रियादयोऽपि पोडश विकारा उच्यन्ते । तथा । पूर्वरूपं तदुच्यते" । न च वाच्यम् , यदनुत्पन्नस्याविछमा- व्याध्यादिशब्दानां व्युत्पत्त्या रोगधर्मा लक्षणीयाः । तथा नस्य व्याधेः कथं लक्षणं भवतीति । यतः, मेधादपि भाविनी च विविधं दुःखमादधातीति व्याधिः । प्रायेणामसमुत्थत्वे: वृष्टिरनुमीयते, तथा, रोहिण्युदयं दृष्ट्वा कृत्तिकोदयोऽनुमी- नामय उच्यते । आतङ्क इति दुःखयुक्तत्वेन कृच्छ्रजीवनं यत्ते । तच पूर्वरूपं द्विविधं एक भाविव्याध्यव्यक्तलिङ्गम् , करोति । वचनं हि "आतकः कृच्छ्रजीवने" । यक्ष्मशब्देन | यदुक्तम् , “अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम्” इति, च राजयक्ष्मवदनेकरोगयुक्तत्व विकाराणां दर्शयति । ज्वर- तथा,"पूर्वरूपं लिङ्गमव्यक्तमल्पत्वायाधीनां तद्यथायथम्" इति शब्देन च देहमनःसन्तापकरलम् । विकारशब्देन च शरी- | द्वितीयं तु दोपदूष्यसंमूर्च्छनाजन्यमव्यक्तलिझमादन्यदेव, यथा रमनसोरन्यथाकरणत्वं व्याधेर्दर्शयति । रोगशब्देन च रुजा- ज्वरे वालप्रद्वेषरोमहर्षादि । न येतत् पूर्वरूपं ज्वरावस्थायो कर्तृवम् ॥ ४ ॥ नियमेन व्यक्तं भवति, किन्तु, ज्वरपूर्वकालएव । यत्र तु व्यक्तं भवति स चासाध्यो मतः । अतएवैवंभूतपूर्वरूपाभिप्रा- तस्योपलब्धिर्निदानपूर्वरूपलिकोपशयसंप्राप्तितः ५ येणैव अरिष्टे वक्ष्यति, "पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यति- इदानी व्याधेर्जनकहेतुमभिधाय तथा तद्धतुजन्यं च न्या. मात्रया । यं विशन्ति विशत्येनं मृत्युचरपुरस्सरः" इति । धिमुक्त्वा तस्य व्याधेर्ज्ञानोपायमाह तस्येत्यादि । अविज्ञाते तथा, “अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम् । विश- हि व्याधौ चिकित्सा न प्रवर्तते । अतः, सामान्येन व्याधि. न्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम्" इति । एतद्धि अव्य- ज्ञानोपायनिदानपश्चकाभिधानम् ॥ ५ ॥ तलक्षणपूर्वरूपाभिप्रायेण । वचनं हि तदा सर्वज्वराणाम- तत्र निदानं कारणमित्युक्तमने ॥ ६॥ १ लिझ लक्षणम् ; अव्यकं नात्यभिव्यक्तम् , अत्र हेतुरत्पत्वावू उक्त निदानं विवृणोति निदानमित्यादि । अग्रे उक्तमिति | अणुत्वाद्, नत्वावरणादियोगादव्यक्तमित्यर्थ इति मा, नि, यि, र,1 "इह.खलु" इत्यादिना "परिणामश्च" इत्यन्तेन । कारणं च २ विशिष्टे इति पाठः।