पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। १९३ साध्यत्वं स्यात् , यदा पूर्वरूपावस्थायामव्यक्तानि लक्षणानि | ऽभिधेयेऽनन्तरम् , प्रकरणान्तरे तु . अर्थान्तरेऽपि ज्वरे जाते व्यक्तानि सर्वाणि सर्वत्रैव भवन्ति । तस्मात् पू- | लिज्ञादयो भवन्ति, यथा-"वली लिसं समर्पयेद्" इत्यत्र रूपावस्थाप्रतिनियतपूर्वरूपाभिप्रायेणेवैतद्वचनम् । अव्यक्तता | शेफ उच्यते, तथा, “संस्थानमातिईया सुपमा विपमा च लक्षणानामियमेव, यदल्पत्वेन स्फुटत्वम् । यत्तु पूर्वरूपं च या," तथा, "लक्षणयचोदाहरणवञ्च," तथा "तैल- दोषदृष्यसंमूर्च्छनावस्थानियतम् , तद् व्याधिमात्रस्य गम- | सर्पिा व्यसनमुपकल्पयेत् ,” तथा, “रूपस्य सत्त्वस्य कम् , न तद्दोपविशेषगमकम् । एतत् पूर्वरूपाभिप्रायेण च वा च सन्ततिर्या" इत्यादी । ननु, यह "अस्मिन्नथें" ग्भटेऽप्युक्तम् , यथा “प्रापं येन लक्ष्यते । उत्पित्सुरामयो | इत्युक्तम् , तथा, हेतुव्याधिसंप्राप्तिपर्यायाभिधानेऽपि दोपविशेषेणानविष्टितः" इति । यत्तु अव्यक्तलिङ्ग पूर्वरूपम् , “अस्मिन्नर्थ" इति वक्तव्यम् । ननु हेतुपर्यायाभिधाने तावत् तद्दोपटूष्यविशेषमपि व्याधुर्गमयति, यदुक्तं हारीते "इति पूर्व- "इह खलु" इत्यनेनेच तदर्थ उक्त एव, सम्प्राप्तिपर्याय- रूपमष्टानां ज्वराणां सामान्यतो विशेषतस्तु । जृम्भाशमर्द- | कथने च "व्याधेः" इति पदेन 'अस्मिन्नर्थे' इतिपदखार्थ भूयिष्ठं हृदयोद्वेगि वातजम्" इत्यादि । तथा, मुश्रुतेप्युक्तम् । उक्त एव, गदपाये तु नार्थान्तरता प्रायो दृश्यते । तेन, "सामान्यतो विशेपात्तु जृम्भात्यर्थ समीरणात् । पित्तानयन - / तत्र 'अस्मिन्नर्थ' इति न कृतम् । अयं चाचार्याभिप्रायः- योहः कफानानाभिनन्दनम्" इति । एतद्धि पूर्वरूपं भावि- | यद्यनान्यार्थतां शब्दस्य पश्यति, तत्रैव 'मसिन्नर्थ' इति ज्वरलिझमेवाव्यतमल्पत्वेन ज्ञेयम् । व्यते हि ज्वरे वाता- करोति । तथा “समवेतानां पुनःपाणामंशांशविकल्पो विक- दिजे शुम्भादयः पूर्वरूपापेक्षया असथै भवन्ति । एवं पूर्व- ल्पोऽस्मिन्नर्थे इति । 'विकल्प' शब्दो अन्यत्रापि वर्तते, रूपद्वैविध्ये यन्न विशिष्टं पूर्वरूपमस्ति, तत्र साक्षादेवाभिधी- यथा--"अन्यैश्च विकल्पैर्विकल्पितानाम् ," तथा, "विकल्पो यते, यन्त्र विशिष्टं तु नास्ति, तत्र लिनमान वक्ष्यति । तेन न त्वसाध्यानाम्" इत्यादि । ननु पूर्वरूपोपशययोः किमिति अव्यकान्येव लिगानि पूर्वरूपमिति तत्र ज्ञातव्यम् ॥ ७ ॥ र्यायानभिधानम् । नूमः पूर्वरूपस्य तावत्पर्यायाभिधानम्, प्रादुर्भूतलक्षणं पुनर्लिङ्गम् । तत्र लिङ्गमाकृतिल- | यदेव रूपस्य तदेव । यतः, रुपादय एव हि 'पूर्व' शब्दयुक्ताः क्षण चिह्न संस्थानं व्यसनं रूपमित्यस्मिन्नर्थेऽना- पर्यायाचिकित्सितएव साधिकारत्येन वक्तव्याः' इति नेह पूर्वरूपपर्याया भवन्ति । उपशयस्तु चिकित्सा, तस्यास्तु न्तरम् ॥८॥ पुनरुक्ताः ॥ ८॥ लक्षणमाह–प्रादुर्भूतेत्यादि । उत्पन्नव्याधेः खरूपं तथा बाताद्यामपक्वादिविशेषणविशिष्टं च्याधि निदानोपशयसंप्राप्ति- र्थकारिणामौपधाहारविहाराणामुपयोगः सुखानु- उपशयः पुनहेतुव्याधिविपरीतानां विपरीता- व्यतिरिक्तं यद्वोधयति, तल्लिाम् । अनेन च व्याधिप्रतिनियतं वन्धः ॥९॥ लिङ्गम् , यथा ज्वरस्य सन्तापः, तथा, अतिसरणमतीसारस्ये- सादि गृह्यते । तथा, वातादिकृतं च वातादिज्वरस्यं विषमा उपशयमाह-उपशय इत्यादि । उपशमनमुपरायः सु- रम्भनिसर्गित्वादि गृह्यते । तथा, आमपकजीर्णज्वरलक्षणा- खानुबन्ध इत्यर्थः । हेतुना, तथा च्याधिना, तथा हेतुव्या- दीनि विशिष्टव्याधियोधकानि गृखन्ते । तथा, उपद्रचाथासा- | धिभ्यां च विपरीता हेतुव्याधिविपरीताः, तेपामौपधाहारयि- ध्यताचवस्थापन्नव्याधियोधकत्वेन लक्षणान्येव । रिष्टं तु मर- | हाराणाम् । तथा हेतुव्याधिविपरीतार्थकारिणां चौपधानविहा- णस्य पूर्वरूपमेव । निदानादयन्तु यद्यपि उत्पन्नव्याधिगमका | राणाम् । सुखानुवन्ध इति सुखरूपोऽनुवन्धः, अनुवन्धश्च अपि भवन्ति तथापि पृथक् लक्षणनिर्देशान्न ते इह लिश- | सुखकराणामित्यर्थः । अयं बोपशयो गूढलिले च व्याधौ ज्ञानो- ब्देनोच्यन्ते । व्यवहारार्थ तथा लक्षणार्थ च पर्यायानाह- पायो भवति । यदुक्तम् ,-"गूढलिझं व्याधिमुपशयानुपशया- तत्र लिशामित्यादि । अस्मिन्नर्थेऽनन्तरमिति लिङ्गलक्षणे- भ्यां परीक्षेत" वक्ष्यति च गुल्मे-"नेहोष्ममर्दनाभ्यां च प्र- णश्येत्सच वातिकः" तत्र विपरीतार्थकारि तदेवोच्चते, य- १ उत्पित्सुः सामोसाकल्यानुत्पादेच्छुरामयो रोगः दोपविशेषेण | द्विपरीततया आपाततः प्रतीयमानं विपरीतस्यार्थ प्रशम- वातादिजन्यवेपथ्वादिना अनधिष्ठितोऽसंबद्ध इति मा, नि, वि, 1 लक्षणं करोति । अत्रोदाहरणानि . लिख्यन्ते-हेतुविपरीत- १ सामान्यतः प्राग्रूपं विविध सामान्य विशिष्टं च सामान्यं तु | मौषधम् , यथा-शीतकफज्वरे शुण्ठ्याधुष्णं भेषजम् । हेतु- दोपंदूप्यसंमूर्च्छनावस्थाजनितम् येन भाविज्वरादिव्याधिमा प्रती- | विपरीतमन्नम् , यथा-श्रमानिलजे ज्वरे रसौदनः । हेतु- यते; नतु वातादिजनितत्वादिविशेषः । विशिष्टं पुनः भाविव्याधि-विपरीतो विहारः, यथा दिवास्वप्नोत्थकफे. रात्री जागरणम् । लिंगानां अव्यक्तत्त्वम् अतएवाऽद वाग्भट: “प्राग्रूपं येन लक्ष्यते । | व्याधिविपरीतमौषधम् , यथा अतिसारे स्तम्भनं पाठादि । उत्पित्सुरामयो दोपविशेषेणानंधिष्ठितः । लिंगमव्यक्तमत्पत्वाद्या- व्याधिविपरीतमन्नम्,यथा अतीसारे स्तम्भनं मसूरादि । व्याधि- धीनां तद्यथायथम् ॥ अरुणदत्तेनतु-पूर्वरूपवैविध्य दर्शितम् शा- विपरीतो विहारः, यथा उदावर्ते प्रवाहणम्। हेतुव्याधिविपरी- रीरम् , मानसम, शारीरमानसंच । तमौषधम् , यथा वातशोथे वातहरं शोथहरं च दशमूलम् । - २५