पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ चरकसंहिता। [ निदानस्थानम् . हेतुव्याधिविपरीतमन्नम् , यथा शीतोत्थज्वरे उष्णा ज्वरन्नी रस्यामाशयदूषकत्वमन्युयघातकरसदपकलादयोधाः प्रतीय- यवागूः । हेतुल्याधिविपरीतो विहारः, यथा लिग्धदिवाखान्तेन च वाच्यम्,-दोपाणामयमामाशयदपकलादिधर्मः, जायां तन्द्रायां रुक्षं तन्द्राविपरीतं रात्रिजागरणम् । हेतुविप- | ततश्च कारणधर्माणां निदानग्रहणेनैव ग्रहणं भवतीति । यतः, रीतार्थकायौंपधम् , यथा पित्तप्रधाने पच्यमाने शोधे पित्तकर कारणधर्माऽप्ययं व्याधिजनकदोपच्यापाररूपः सम्प्राप्तिशब्देन उष्ण उपनाहः । हेतुविपरीतार्थकार्यत्रम् , यथा पञ्चमाने | विशेषयोधनार्थ पृथक् कृत्योच्यते । यथा-लिङ्गलाविशेपेऽपि पित्तप्रधाने शोथे विदाधनम् । हेतुविपरीतार्थकारी विहारः, | भाविव्याधियोधकलविशेषात् पूर्वरूपं पृथगुच्यते । अतएव यथा वातोन्मादे त्रासनम् । व्याधिविपरीतार्थकार्योषधम् , | वाग्भटेऽप्येवमेव सम्प्राप्तिलक्षणमुक्तम् :-"यथा दुष्टेन यथा-छया वमनकारकं मदनफलम् । व्याधिविपरीतार्थका- दोषेण यथा चानुविसर्पता। निवृतिरामयस्यासी सम्प्राप्तिर्जाति- र्यनम् , यथा-अतीसारे विरेककारकं क्षीरम् । उक्तं हि- रागतिः" इति । संप्रति सम्प्राप्तेः प्रतिव्याधिव्यत्तिाभिन्नायाः “वहुदोपरय दीप्तानेः सप्राणस्य न तिष्ठति । पैत्तिको यद्य- | सर्वत्र व्याधी तत्प्रयोजनाभावान भेदो वक्तव्यः, यस्तूपयुको तीसारः पयसा तं विरेचयेत्” इति । व्याधिविपरीतार्थकारी | भवति सम्प्राप्तिविशेयः, तमभिधास्यत्येव, “स यदा प्रकु- विहारः, यथा--- छा छर्दिसाध्यायां वमनार्थ प्रवाहणम् । | पितः प्रविश्यामाशयम्" इत्यादिना अन्धेन । अतः सर्व- हेतुव्याधिविपरीतार्थकार्योषधम् । यथा-अग्निना छुटेऽगुर्वा- सम्प्राप्यनभिधानान्यूनतादोपपरिहारार्थ सर्वव्याधिसाधार- दिना लेपः । उष्णं हि हेतापनी व्याधौ चानुगुणं प्रतिभाति ।। णान् सम्प्राप्तिभेदानाह-सा संरट्येयादि।-सा सम्प्राप्तिः हेतुव्याधिविपरीतार्थकार्यन्नम् , यथा-मद्यपानोत्धे मदालये संग्यादिभिभिद्यते' इति संख्यादिभिन्ने व्याधी भिन्ना भवती- मंदयुक्ते मदकारकं मद्यम् । हेतुव्याधिविपरीतार्थकारी विहारः, त्यर्थः । यतः, न भिनानां भावानामभित्रोत्पत्तिर्भवति, यथा-व्यायामजनितसम्मूढवाते जलप्रतरणादिरूपो व्या- फिन्तहिं भित्रैव भवति, यद्यपि च प्रतिव्याधिव्यक्त्यपि सम्मा- यामः । अयं हेतौ व्यायामे व्याधी व सम्मूढवातेऽनुगुणः । प्तिर्भिन्नैव भवति, तथापि स भेदः सम्प्राप्तेरिह प्रयो- प्रतिभाति। जनाभावानोच्यते । यतः, संख्याप्राधान्यविध्यादितुल्यामु ननूपशयवदनुपशयोऽपि व्याधिपरीक्षकोऽस्ति । उच्चते | ज्वरव्यक्तिषु एकरूपनिदानलिमचिकित्सितासु भेदप्रतिपादने- न किंचित् प्रयोजनमस्ति । संख्यादिभिनेतु ज्वरादी निदान- च-"गूढलि व्याधिमुपशयानुपशयाभ्यां परीक्षेत" । तथा वाग्भटेऽप्युक्तम् ,-"विपरीतोऽनुपशयः स साम्यमिति लिङ्गचिकित्साभेदोऽस्ति । अतः संख्यादिभेदनिकायाः स- म्प्राप्तेभेदकथनमुचितमेव ॥ १० ॥ स्मृतः" इति । सत्यमस्ति च, परं निदानग्रहणेनैव गृहीतत्वान संख्या तावद्यथा--अष्टौ ज्वराः, पञ्च गुल्मा, पृथगुच्यते, अनुपशयोऽपि हेतुसेवयैव भवति ॥ ९ ॥ सप्त कुष्ठान्येवमादिः॥ ११ ॥ संप्राप्तिजीतिरागतिरित्यनर्थान्तरं व्याधेः, सासं- ख्याप्राधान्यविधिविकल्पबलकालविशेपैर्भियते १० न्यादिभेदभिनेऽपि व्याधौ संख्याभेदोऽस्त्येव, तथापीह यैव संख्याभेदमुदाहरति-संख्या तायदिति । यद्यपि प्राधा- यद्यपि सम्प्राप्यनन्तरं लिङ्गप्रादुर्भावः, तथापि, संप्राप्ते- शास्त्रसिद्धा अष्टौदरीयादिप्रतिपादिता सैव संग्ल्याशब्देन निरूपणं प्रति अल्पप्रयोजनाच्छेपतः सम्प्राप्तिमाह-सम्प्रा- प्राप्ता । अतएवाटौ ज्वरा इत्यभिधाय द्विविध शोणितपित्त- प्तिरिलादि ।--जातिर्जन्म, सम्प्राप्यागतिजातिशब्दोऽर्थोऽ- मिति क्रमात्प्राप्त रक्तपित्तं नोदाहरति । यतः, द्विविधं हि भिधीयते व्याधेः, सा संप्राप्तिरित्यर्थः । अत्रैके व्याधिजन्म- | रक्तपित्तस्य विधिभेदे प्रविशति, न द्विविध संख्यायाम् , "द्वि- मात्रमन्त्यकारणव्यापारजन्यं संप्राप्तिमाहुः । इयं च संप्राप्ति- | विधं शोणितपित्तम्' इति विधिशद्वेनैवोक्तखात् ॥ १०॥ १॥ यद्यपि निदानादिवद्व्याधिवोधिका न भवति, तथापि, नानु- प्राधान्यं पुनःपाणां तरतमाभ्यां योगेनोपल- त्पन्नस्य व्याधेर्लक्षणं भवतीति कला उत्पत्ताभ्युपलम्भकत्वं | भ्यते । तत्र द्वयोस्तरस्त्रिषु तम इति ॥ १० ॥२॥ वर्णयन्ति । एतच्चान्ये न मन्यन्ते । यतः,-नै सति सम्मा- प्राधान्यं पुनरित्यादौ तरतमाभ्यामिति 'तरतम' शब्दा- प्तितः कश्चिदविशेपो व्याधेरधिगम्यते । न चायं नियमः- भिधेयाभ्यां वृद्धिभ्याम् । तरतमशब्दयोर्विषयं विभजते-द्व- यदुत्पन्नएव परं व्याधिरुपलभ्यते ।.यतः, निदानपूर्वरूपाभ्या- योरिलादि ।-द्वयोस्तरः' इति द्वयोपियोवृद्धयोः 'तर' प्रयो- मनुत्पन्नोव्याधि वित्वेन बुध्यते। तस्माद्व्याधिजनकदोपव्या- पारविशेपयुक्तं व्याधिजन्मेह सम्प्राप्तिः । पर्याय 'आगतिः | गो भवति–'वृद्धत्तरः' इति । एवं त्रिपु 'तमः' इति।त्रिपु दोपेषु इत्युतम् । आगतिहि उत्पादकारणस्य व्याधिजनन-पर्यन्तंग १ येन प्रकारेणदुष्टः कुपितो वातायन्यतमो दोपो यथा दुष्टस्तेन मनम् ; इयंच सम्प्राप्तिाधिविशेष बोधयत्येव । यथा-ज्व- यथा दुष्टेन दोपेण यथाचानुविसर्पता देशमनुधावता सन्निवेशविशे- रे--"स यदा प्रकुपितः प्रविश्यामाशयम्" इत्यारभ्य "तदा | घेण गच्छता प्रत्यामयं यानिवृत्तिनिष्पत्तिरुद्भवति यावनिर्दिया सास- ज्वरमभिनिवर्तयति" इत्यन्तेन या सम्प्राप्तिरुच्यते, तथा ज्व- । प्राप्तिः ॥ इति वाग्भटटीकायामरुणदत्तः ।।