पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। १९५ वृद्धपु सत्तु 'तम' प्रयोगो भवति । तदेवं द्वन्द्वारब्धे विकारे- ज्वरस्य भुक्तमात्रकालः । एवमाथुन्नेयम् । केचित्तुविधिश- ऽन्यतरदोपस्य 'तर' शब्दलक्षितेन प्राधान्येन सम्प्राप्तिर्भि- | व्देन पूर्वकृतं फर्म ब्रुवते । अत्र कर्मेनियतो बलकालविशेषः यते । तथा, निदोपारध्धे विकारे 'तम' शब्दलक्षितान्यतम- पच्चमानकर्मकालएव योद्धव्यः । एयु बलकालेषु यद्यपि व्या- दोपप्राधान्यात् सम्प्राप्तिाभद्यते इत्युक्तं भवति ।। १०१२ ॥ धेरभूतप्रादुर्भावरूपा सम्प्राप्तिन भवति, तथापि व्याधिसन्ताने विधिर्नाम द्विविधा व्याधयो निजागन्तुभेदेन, | तत्कालं व्याथ्युत्पत्ती च सम्प्राप्तिभिन्नैव भवतीति मन्तव्यम् । त्रिविधास्त्रिदोपभेदेन, चतुर्विधाः साध्यासाध्यमृ- इयं च कालविशेषात्या वलयाधिजनिका सम्प्राप्तिाधेर्चि- दुदारुणभेदेन ॥ १०॥३॥ शेपं स्फुटमेव बोधयति । यतः पूर्वाहादिवलसम्प्राप्त्या ज्वरस्य राम्प्राप्तिभेदकं क्रमागतं विधिमाह-विधि गेल्यादि- कफादिजत्वमुन्नीयते इति । इह च सम्प्राप्तेरेव विशेपाः संख्यादि- "द्विविधा व्याधयो निजागन्तुभेदेन' इत्यादिना विधिरिति कृता उत्ताः, न तु निदानादीनां विशेपाः । यतः, निदाना- कृतमित्यर्थः ।---ते द्विविधतादयो भेदा यतो भवन्ति, स | दिविशेषाः प्रतिव्याधिवक्ष्यमाणभेदेनेवोपयुक्ताः । यतः, याह- विधिः विधिश्च प्रकारो भेद इत्यर्थः । साध्यासाध्यमृदुदारुण- ज्वरे निदानम् , न तादृशक्तपित्ते । ये च पूर्वरूपादिविशेषाः भेदेनेति साध्यासाध्यगतेन मृदुदारुणभेदेन 1 तेन, मृदु- ज्वरे, न ते रक्तपित्तादी, भिन्नजातीया एव । स च भेदो नि- साध्यं, सुखसाध्यम् , दारुणसाध्यं कृच्छ्रसाध्यम्-रोहिणी- दानादीनां भेदगमकत्वेनोपयुक्तो व्याधिभेदकथनएव । सम्प्रा- चलयादि, तथा, मृवसाध्यं याप्यं, दारुणासाध्यं प्रत्याख्येय- | प्तेस्तु संख्यादिभेदः सर्वव्याधिप्वेकजातीयत्वेन न विशेषगमक मिति भेदचतुटम् । यद्यपि च संख्याप्राधान्यादिकृतोऽपि । इति इहैव कथ्यते। निदानादिविशेपास्तु प्रतिव्याधि विशिष्ट- च्याविथिभेदो भवत्येव, तथापि संख्यादिभेदानां खसंज्ञयैव | त्वेन नेह प्रपञ्चेनोच्यन्ते । अतएव चात्रैवाध्याये सम्प्राप्तेः गृहीतत्वाद्रीवलीवर्दन्याथात् संख्याद्यगृहीते व्याधिप्रकारे च | सामान्याभिधानेनैवोतत्वात् सम्प्राप्तिं परित्यज्य निदानादि- विधिशब्दो वर्तनीयः ॥ १०॥३॥ विशेपाभिधानम् , तत्प्रतिजानीते "तस्य निदानपूर्वरूपलिमो- समवेताना पुनःपाणामशांशविकल्पोविकल्पो- | पशयविशेषाननुव्याख्यास्यामः” इति ॥ १० ॥ ५ ॥ ऽस्मिन्नर्थ ॥१०॥४॥ तस्माद्याधीन्भिपगनुपहतसत्वबुद्धिर्हेवादिभि- क्रमागतं विकल्पमाह-समवेतानामित्यादि ।-समवे-र्भावैर्यथावदतुबुद्ध्येत ॥ ११ ॥ तानां सर्वेषाम् । तेन, एकशो द्विशो मिलितानां च दोपाणां यस्मादिमे निदानादय उत्तेन न्यायेन परीक्षायामुप- ग्रहणम् । अंशमंशं प्रति वलं अंशांशयलम् , तस्य विकल्प युक्ताः, तसायाधीन् भियम् हेलादिभिः परीक्षेतेति यो- उत्कर्षापकर्परूपः अंशांशयलविकल्पः, एवंभूतो दोपाणां जना । न च वाच्यम्-यनिदानादीनां मध्ये चदन्यतमेनापि अंशांशविकल्पोऽस्मिन्नर्थ इति अस्मिन् प्रकरणे विकल्प उच्यते। व्याधि परिच्छेत्तुं समर्थस्तत् कथं पञ्चकाभिधानेनेति । यतः, प्रकरणान्तरे तु विकल्पशब्देन भेदमात्रमुच्यते, यथा- यावन्तो ज्ञानोपाया व्याधीनाम् , ते सर्व एयोपदर्शनीयाः। 'विकल्पो न वसाध्यानाम्' इत्यादाविति भावः । तत्र दो- तत्र यो निदानं विस्मृतवान् , तस्य पूर्वरूपादिभिर्व्याधिः पाणामंशांशविकल्पो यथा-वाते प्रकुपितेऽपि कदाचिद्वा- | परीक्ष्यते । तथा, यत्र च पूर्वरूपादयो विस्मृताः सन्दिग्धा तस्य शीतांशो बलवान् भवति, कदाचिद्रवंशः, कदाचिद्रूक्षांशः चा, तत्रोपशयेन परीक्षा भवति । एवं कफजत्वत्सन्देहे ज्वर- कदाचिघुरूक्षांश इति । एवं पित्तकफयोरप्युदाहार्योऽशांश- | स्य सम्प्राप्तिरपि पूर्वाह्ने भुक्तमाने का भवतीति कफजत्वं विकल्पः; अयं चांशांशविकल्पो दोपाणां शीतादिगुणोद्भूतहेतु- | गमयतीत्यादि प्रयोजनमनुसरणीयम् । तथा पूर्वरूपेणापि भेदाद्भवति ॥ १०॥४॥ लिसामान्यनिधय उक्तः । यदुक्तम्--"हारिद्रवर्ण रुधिरं च बलकालविशेषः पुनाधीनामृत्वहोराबाहार- | मूत्रं विना प्रमेहस्य हि पूर्वरूपैः । यो मूत्रयेत्तं न वदेत्प्रमेहं कालविधिनियतः॥१०॥५॥ रक्तस्य पित्तस्य हि स प्रकोपः” इति । तथा, लिङ्ग निश्चिते- वलकालविशेपमाह--बलेलादि । वलस्य कालो बल- सर्वाणि ज्वरोक्तान्यतिमात्रया । यं विशन्ति विशत्येनं मृत्यु- ऽपि व्याधौ पूर्वरूपेणासाध्यत्वमुक्तम् । यथा—'पूर्वरूपाणि कालः, तस्य विशेषो वसन्तपूर्वाहादिर्घलकालविशेषः । ऋत- वश्वाहोरानाहारयोथ काला ऋत्वहोरात्राहारकालाः, - तेपां ज्वरपुरःसरः" इति । तस्मानिदानादिपञ्चकमभिधातव्यमेव । भेदो विधिः तत्र नियतो वलकालविशेष प्रवहोराबाहारकाल- | ननु लिङ्गेन व्याधिः परीक्षणीय इतिवचनालिजव्यतिरित्तो व्या- विधिनियतः-अन्न ऋतुविनियतो बलकालविशेपो यथा--- धिरित्युक्तं भवति । तत्र च लिङ्गसमुदायव्यतिरिक्तो न व्याधि- लेप्मज्वरस्य वसन्तः । अहोरात्रदिनियतो यथा-लेम-! रुपलभ्यते। विपमारम्भिविसर्गित्वादयो हि सन्तापसहिता ज्वरस्य पूर्वाह्नः प्रदोषश्च । आहारविनियतो यथा-लेष्म- ज्वराः, तथा, प्रतिश्यायकासाद्येकादशरूपंमेलकएव. यक्ष्मा। | नैवम् , लिङ्गत्वेन शास्त्रे प्रतिपादितानां तदतिरिकव्याध्य- १ पृथक पृथक समेतानामित्यन्यः पाठः। भावे लिङ्गत्वानुपपत्तेः चचनं हि-"विषमारम्भमूलाद्यैर्व-