पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता । [ निदानस्थानम् र एको तिरुच्यते" । विकारश्चेह दोपदृष्यमेलकविशेषो ज्वरा- यात्पुनर्नक्षत्र राजस्य यक्ष्मा" । तथाप्यस्य प्राधान्यादिहाभि- दिशब्देनोच्यते । सच दोपदृष्यविशेपात्मा ज्वरोऽच्यादि- धानम् । यद्यपि च दक्षाध्वरोळसोद्भूतानपस्मारान्तानभि- भ्यो दोपदृष्यवैषम्यविशेपेभ्योऽर्थान्तरमेव । न च वाच्यम् , धाय पृथगुत्पन्नस्य यक्ष्मणोऽभिधानमुचितम् , तथाप्युन्मादा- ज्वरलिङ्गारुच्यनमर्दादिरूपधातुवैपम्यविशेपमेलको ज्वरोऽस्तु, परमारयोरागन्तुत्वेन शोपमप्यभिधायान्तेऽभिधानम् । “लो- अलं तदतिरिक्तज्वरकल्पनया। लिङ्गलिभिभावश्च समुदाय- भाभिद्रोहप्रभवान्" इत्यनेन जनपदोद्धंसनीय "प्रागपि चा- समुदायिभेदाभविष्यतीति । यतः, एवमप्यरुच्यज्ञमर्दादि- धर्माहते न रोगोत्पत्तिरभूत्" इत्यनेन वक्ष्यमाणानां ज्वरादीनां धातुवैषम्यानुगतो धातुवैपम्यविशेपो ज्वररूपोऽवयवीति | लोभाभिद्रोहजन्यतां दर्शयति । अनेनाधर्मजत्वं ज्वरादीना- भिन्नएव वक्तव्यः जबावाहुशिरोन्तराध्यवयवानतिरिक्त- | मुक्तं भवति । निदानपूर्वणेति निदानप्रथमेन । क्रमेणेति मेव शरीरमययविरूपम् । नच दुःखमेव व्याधिरिति | रोगसामान्योक्तनिदानपूर्वरूपरूपोपशयसम्प्राप्तिरूपेण । अयं च पूर्वमेव पराकृतम् । तेन, दुःखरूपत्वाच्याधेरवयवित्वं ममः छचित्प्रयोजनवशाद्वाध्यते । यथा अत्रैव ज्वरे,- न संभवतीति न वाच्यम् । लिज्ञानि तु खरूपेण व्याधयो | अग्रे हि रूपमभिधाय पूर्वरूपमभिधातव्यम् । क्रमभेदप्रयो- भवन्ति, ते च योद्धव्यव्याध्यपेक्षया लिङ्गं भवति । तदुक्तम् जनं चेह,-यत,-रूपाण्यत्र प्रतिज्वरमभिधातव्यानि; न तु "च्यायस्ते तदात्वे तु लिङ्गानीटानि नामयाः" इति लिझ- प्राग्रूपाणि प्रतिज्वरमभिधातव्यानि । तेन, सर्वसाधारणत्वा- लिभिभावश्च जिज्ञासावशाद्भवति । यद्वक्ष्यति-"विपमार- द्रूपमभिधाय सामान्यं प्राग्रूपमभिधातव्यम् । तथा, सूत्रसं- म्भमूलानां ज्वर एको हि लक्षणम् । विपमारम्भमूलैश्च ज्वर ग्रहमानं चिकित्साया व्याख्यास्याम इति सम्बन्धः । निदाने एको निरुच्यते"। अस्य चार्थसपसार निदाने प्रकरणागतं च चिकित्साभिधानप्रयोजनं प्रागेवोक्तम् । “सूत्रम्' इति व्याख्यास्यामः । तस्मात्सुस्थितं व्याधिगमकत्वं निदानादिपञ्च- कृत्वा यत्संग्रहं करोति तेन, सूत्रस्यापि संक्षेपेणाभिधानं द- कस्येत्यर्थः ॥ ११॥ शयति । तथाच चिकित्सासूत्रमपीह किंचिन्न वक्तव्यम् । यथा इत्यर्थसंग्रहो निदानस्थानस्योद्दिष्टः तं विस्तरेण "लहनयवाग्वादयश्चिकित्सिते"इत्यनेनैव चोत्तरकालत्वे लब्धे, भूयस्तरमतोऽनुव्याख्यास्यामः ॥ १२ ॥ पुनः 'उत्तरकालम्' इति वचनम् , चिकित्सितस्थानेऽपि ज्व- इतीत्यादौ इति परिसमाप्तौ 1 निदानस्थानस्येति सर्वव्या- | राघभिधानोत्तरकालमेव यथोपचितविकाराणां निदानादि- धिनिदानस्य । अर्थसंग्रह इत्यनेनैव संक्षेपार्थाभिधाने लब्धे- | कथनं दर्शयति । यथोपचितमिति ये ये उपचिता विकाराः 'उद्दिष्टः' इति संक्षेपाभिधायिपदकरणेन संक्षेपस्यापि संक्षेपा- | शोपार्शःप्रभृतयस्तान् । किंवा, 'यथाऽऽचितम्' इति पाठः, भिधानमेतदिति दर्शयति । तमिति सामान्यनिदानोद्देशम् | तन्नापि 'यथाप्रधानम्' इत्यर्थ उन्नेयः । चिकित्सिते च विका- अतो निदानोद्देशमानतो भूयस्तरमुपदिशन्तो विस्तरेण व्या- | राणा निदानाद्यभिधानं निदानादिनाव्यवधानेन प्रतीते वि- ख्यास्याम इति योजना । तेनैतदतिसंक्षेपकथनापेक्षया प्रपञ्च- पये चिकित्सा सम्यक् प्रतीयते इत्यभिप्रायेण । अतएव च कथनमेवेह विस्तरशव्दार्थ इति दर्शयति । तेन निदानादीनां | ज्वरादीनामपि च पुनर्निदानाद्यमिधास्यति, इहतु ज्वरादीनां यावद्विस्तरकथनमुत्तरत्रोपपन्नं भवति ॥ १२ ॥ निदानाद्यभिधानं बहुवक्तव्यत्वेन स्थानभेदं कृत्वा कृतम् । तत्र प्रथमत एव तावदाद्यांल्लोभाभिद्रोहकोपप्रभ- | प्राधान्य दर्शयति । इह खल्वित्यष्टविधव्याधिनिदाने वक्तव्ये । स्थानभेदकरणेन च चिकित्सावदायुर्वेदे निदानस्यापि ज्ञेयत्वेन चानौ व्याधीन्निदानपूर्वेण क्रमेण व्याख्यास्यामः, | शारीराणाम्' इत्यनेन, कामक्रोधादिमानसं रोग प्रति न तथा सूत्रसंग्रहमानं चिकित्सायाः। चिकित्सितेषु चोत्तरकालं यथोपचिंतविकाराननुव्याख्यास्यामः । | ज्वरस्य प्रथमलमिति दर्शयति ॥१३॥ इह तु ज्वर एवादौ विकारणामुपदिश्यते, तनाथम- अथ अष्टाभ्यः कारणेभ्यो ज्वरः संजायते मनु- प्याणाम् , तद्यथा-वातात्, पित्तात्, कफात् , चात- त्वाच्छारीराणाम् ॥ १३॥ पित्ताभ्याम् , वातम्लेष्मभ्याम् , पित्तश्लेष्मभ्याम् , तत्रेत्यादि ज्वराधष्टविधरोगस्य निदानस्थाने कथनं प्रति- वातपित्तश्लेष्मभ्यः, आगन्तोरटमात्कारणात् ॥१४॥ जानीते। "प्रथमत एव तावद् " इत्यनेन पश्चाचिकित्सा- ज्वरस्य निरूपणीयस्य कारणकृतं भेदमाह-अधेत्यादि । भिधेयानःप्रभृतीन् सूचयति । “आद्यानित्यनेन, आदौ दक्षाध्वरोद्धंसे उत्पन्ना ये तेपामिह कथनं दर्शयति । यद्यपि १ ग्रहणी भन्यविष्ठानं धमनी । यदाहचरकः--"अम्यधिष्ठान- च. राजयक्ष्मा पृथगेवोत्पन्नः, वचनं हि-"अतिव्यवा- | मन्नस्य ग्रहणागृहणी मता । नाभेरुपरि सा घमिवलोपत्तम्भवृहिता । अपकं धारयत्यन्नं पंकं सृजति चाप्यधः" इति । सुचतेऽप्येतदुक्तम्--- १ ज्ञानार्थ यानि चोक्तानि च्याधिलिङ्गानिसंग्रहे । व्याधयस्ते-षष्ठी पित्तधरा नाम या कला परिकीर्तिता । पक्कामाशयमध्यस्था तदात्ये तु लिशानीष्टानि नामयाः ॥ २ यथाचितम् , यथाचित्रं अहणी सा प्रकल्पिता" इति । कला धात्वन्तरमर्यादा, पनीमाशय- यथोद्दिष्टं चेति पाठान्तराणि । मध्यस्था पच्यगानाशयरूपेत्यर्थ दति, गा, नि, वि ।