पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १ १] चक्रदत्तव्याख्यासंवलिता । १९७ -एतच कारणं वातादि सन्निकृष्टम् । मनुष्याणामितिवचनेन, नात् , एवं कुपितोऽपि वायुर्यदा भामाशयप्रवेशादिसम्प्राप्ति. गोगजशकुन्यादीनां नावश्यमिदं ज्वराष्टखमनुगामीति दर्श-युक्तो भवति, तदैव ज्वरं करोति, नान्यदेति दर्शयति । 'न- यति । तथाहि-हस्त्यादीनां पाकलादयो नाष्टविधाः प्रति- वियामाशयम् ' इलनेन ज्वरकतुर्दोपस्यामाशयदूपकत्वं दर्श- पाद्यन्ते । आगन्तोरिति वक्तव्ये 'अष्टमाद्' इतिवचनं, आ- यति । अतएव सर्वज्वरे आमाशयविशुद्ध्यर्थ लङ्कनमुत्सर्गतो गन्तोरभिधातादिचतुष्कारणभेदेऽपि एकत्वोपदर्शनार्धम् । आ- वदन्ति । यद्यपि चामाशयप्रवेशादेवोप्मणापि मिश्रत्वं लभ्य- गन्तुर्हि कारणभेदोत्पन्नोऽप्येकल्पएव । यतः, आगन्तुः सर्वो तएच । यतः, आमाशयएव बहिस्थानम् , “नाभिस्तनान्तरं व्यथापूर्वमेव भवति । यस्तु तत्र, “कामशोकमयाद्वायुः" जन्तोरामाशय इति स्मृतः” इति वचनात् , तथापि वहि- इत्यादिना भेदो वक्तव्यः, स वातादिकृतएवेति भावः ॥ १४ ॥ स्थानस्यामाशयैकदेशत्वेनामाशयग्नवेशेऽपि नावदयं ब्रहणी- तस्य निदानपूर्वरूपलिङ्गोपशयविशेपाननुव्या- | रूपवहिस्थानदृष्टिविशेषेण लभ्यत इति अतएवोक्तम्--"s. स्यास्यामः, तद्यथा ॥१५॥ प्मणा सहमिधीभूतः” इति । 'रसनामानम्' इत्युच्यमाने तस्येत्यादौ तस्य' इति ज्वरस्य । विशेषानिति निदानादि- आहाररसेऽपि मधुररसादौ प्रसक्तिः स्यात् , अत उक्तम्- भिः प्रत्येकं सम्वध्यते। निदानादिविशेषाचेह रोगान्तरर- 'आहारपरिणामभवो धातुराहारपरिणामधातुत्तमिति । तेन, तपित्ताद्यपेक्षया तथा परस्परं वातादिज्वरापेक्षया च यथा- आहारपरिणामधातुत्वं च परम्परया रक्तादिष्वप्यस्तीत्याह- सम्भवं बोद्धव्याः । तेन पूर्वरूपविशेप इह रक्तपित्तादिपूर्व- 'आद्यम्' इति प्रथममित्यर्थः । रसमिति वक्तव्ये रसनामानम्' रूपापेक्षया बोद्धव्यः, पूर्वरूपस्य विशेपेणेहानभिधानात् । उप- | इति यत्करोति तेन, रसतीति 'रसः' इति व्युत्पत्तिमात्रेण शयविशेपानभिधानं च निदानविशेपादेव लभ्यते । यतः, रक्तादिपु रससंज्ञा निषेधयति । यत्रैव रससंज्ञा रूढा, तं निदानविपर्ययेणोपशयमभिधास्यति । पूर्वरूपं चेह विशिष्टम- ग्राहयति; एवमन्यत्रापिच यत्पदमधिकार्थमिह प्रतीयते त- व्यक्तलिङ्गविशेषरूपमेव ज्ञेयम् । सम्प्राप्तेस्तु वक्ष्यमाणाया। युज्यते । अन्विति यथोक्तक्रमेण । अवेल गत्वा 1 पिधायेत्य- स्पष्टार्धमेव, यतत्रिविधशिष्यबुद्धिहितमेव विस्पष्टार्थ तन्त्रं इहाप्रतिज्ञानम् , तस्याः सर्वरोगे सम्प्राप्तिभेदाभिधानेनैव कथि- तलात् , तथा निदानादिवत् सम्प्राप्तेाधियोधनं प्रत्यप्रधान- वरुभ्य । पक्तिस्थानादितिवचनेन पक्तिस्थानात्पाचकाग्निस्थानात् खाच । यश्च सम्प्राप्तिभेदोऽभिधातव्यः स सर्वरोगसाधारण | उष्माणमिति पाचकवलिम् । वहिरिति पक्तिस्थानव्यतिरि- एव । भेदस्तु तस्या वातादिदोपमात्रकृतएव । वातादिभेदश्च तशरीरे । यद्यपि चोप्माणं निरस्येतिवचनादेव पति- निदानभेद एव । अन्येतु त्रुवते-सम्प्राप्ति नाभिधास्यत्येवायम् , स्थानाट्' इति लभ्यते, तथापि 'पक्तिस्थानाट्' इतिवचनेन यदेतत् ।-"स यदा प्रकुपितः” इत्यभिधास्यति, तन्निदान-पक्तिस्थानात् कृत्स्नस्य वहेर्निरसन' दर्शयति, इह चोष्मश- रूपवातादिधर्मकथन मिति निदानान्तर्गतमेव ॥ १५॥ देन पाचकाग्निं व्यपदिशन् पाचकस्य चहेरुप्मरूपतां दर्शयति, वाह्यवहिसदृशज्वालाकर पित्तं निषेधयति । अतएव च रूक्षलघुशीतव्यायामवमनविरेचनास्थापनशि- वहेर्निरसनादग्निमान्य ज्वरे दर्शितं भवति । वायुश्चानाति- रोविरेचनातियोगवेगसन्धारणानशनाऽभिघातव्य- वृद्धत्वेन वहिनिरासकस्तेनाग्निदीप्ति न करोति । यत्र हि वायोद्वेगशोकशोणिताभिपेकजागरणविषमशरीर- प्रेरकमात्रो भवति वायुः, तत्र वद्धिं करोति । यर्था- न्यासेभ्योतिसेवितेभ्यो वायुः प्रकोपमापद्यते ॥१६॥ | मेदखिन कोष्ठे चरन्यायुरभिवृद्धिकरो भवति ॥ १७ ॥ • रुक्षेत्यादि । वातप्रकोपणं प्रति रूक्षस्य प्रधानत्वेनाग्रेऽभि तस्येमानि लिङ्गानि भवन्ति । तद्यथा-विपमा- धानम् । रूक्षो हि गुणो पातगुणेषु प्रधानम् 1 आस्थापनं | रम्भविसर्गित्वमूपमणो वैषम्यं तीव्रतनुभावानवस्था- यद्यपि वातहरमुक्तम् ,-'आस्थापनानुवासनं तु खलु सर्ववात- | नानि ज्वरस्य, जरणान्ते दिवसान्ते निशान्ते धर्मान्ते विकारेषु प्रधानम्" इतिवचनात , तथापीहास्थापनस्यातियोगो | ज्वराभ्यागमनमभिवृद्धिा स्वरस्य, विशेषेण परु- पातहेतुरुक्त एवेति न दोषः । वचनं हि-"उत्क्लेशाऽग्निवधौ | पारुणवर्णत्वं नखनयनवदनमूत्रपुरीषत्वचामत्यर्थ स्नेहानिरूहात्पवनाद्भयम्" । निरूहश्चानुवासनं कृत्वा युक्त एव | क्लुप्तीभावश्च, अनेकविधोपमाश्चलाचलाश्च वेदना- मात्राकृतः साधारणवातहर इति सिद्धान्तः ॥ १६ ॥ स्तेषां तेषामङ्गावयवानाम्., तद्यथा-पादयोः सु. स यदा प्रकुपितः प्रविश्यामाशयमूष्मणः स्थान- सता, पिण्डिकयोरुद्वेष्टनम् , जानुनोः केवलानां च मूग्मणा सह मिश्रीभूत आद्यमाहारपरिणामधातुं सन्धीनां विश्लेपणम् , ऊर्वोः सादः, कटीपार्श्व- रसनामानमन्वेस्य रसखेदवहानि स्रोतांसि पिधा- पृष्ठस्कन्धवाहसोरसांच भग्नमृदितमथितचटितपी- याग्निमुपहत्य पक्तिस्थानादूष्माणं वहिनिरस्य केवलं डितावनुन्नत्वमिय, हन्योश्वाप्रसिद्धिः, स्वनश्च शरीरमनुप्रपद्यते, तदा ज्वरमभिनिवर्तयति ॥१७॥ १ मेदसावृतमार्गत्वादायुः कोठे विशेषतः । चरन्संधुक्षयत्यग्निमा- 'स यदा' इत्यादिना सम्प्राप्तिमाह -यदा' इति वच हार शोषयत्यपि । माधवनिदाने भेदोनिदानं लोक. ५ वा.