पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ निदानस्थानम् कर्णयोः शङ्खयोनिस्तोदः, कपायास्यताऽऽस्यवैरस्य वमनमन्नरसखेटः । अरुचिर्वक्ष्यमाणा बन्ने प्रविष्टस्यान्न- वा, मुखतालुकण्ठशोपः, पिपासा, हृदयग्रहः, शु- स्थानभ्यवहरणा बोद्धव्या । उष्णाभिप्रायता उष्णप्रियता । प्कच्छर्दिः, शुष्ककासः, क्षवथूगारविनिग्रहोऽन्नर- निदानोक्तानामनुपशय इति वचनेनैव विपरीत उपशयोऽर्थ- सखेदः, प्रसकारोचकविपाकाः, विपादजृम्भावि. | लब्धोऽपि स्पष्टार्थमुच्यते । किंवा, अर्थापत्तेरनैकान्तिकत्वेन नामवेपथुश्रमभ्रमप्रलापप्रजागरणरोमहर्षदन्तहर्पा- उच्यते । यथा,-नवज्वरे दिवाखाने प्रतिषिद्धेऽर्थापत्त्या स्तथोप्णाभिप्रायता, निदानोक्तानामनुपशयो विप- पुराणज्वरे दिवाखानः प्राप्नोति, अथच तत्र दिवास्वप्नो न रीतोपशयश्चेति वातज्वरस्य लिङ्गानि स्युः ॥ १८ ॥ विहित इति अथीपत्तेरनैकान्तिकलमस्ति । निदानोकाना- मित्यत्र 'उक्त'ग्रहणाद्, यदेव निदानत्वेनोकम्', तस्यैवानुप- लिझान्याह-तद्यथा विपमेत्यादि । तदिति सामान्येन शयित्वं दर्शितं, न पुनर्यस्यापाततो निदानत्वं प्रतिभाति । स्त्रीनपुंसकलिङ्गवक्ष्यमाणरूपप्रत्यवमर्शकम् , सलिमप्रल- तेन, मदात्ययादी मादेर्निदानत्वेन प्रतीयमानस्यापि उप- वर्षे हि 'तद्' इति सर्वनाम युक्तम् । यथेत्युदाहरणे । शयिलमेव ॥ १८ ॥ आरम्भ उत्पादः, विसर्गो मोक्षः, तौ विपमौ यस्य स विप- उप्णाम्ललवणक्षारकटुकाजीर्णभोजनेभ्योऽतिसे- मारम्भविसर्गी विपमत्वंच कदाचिच्छिरो गृहीला भवति, कदाचित्पृष्टं कदाचिच्छमित्यादि । एवं मोक्षोऽपि कदापमाहारेभ्यश्च पित्तं प्रकोपमापद्यते । तद्यदा प्रकु- वितेभ्यस्तथाऽतितीक्ष्णातपाग्निसन्तापश्रमक्रोधवि- चिच्छिरोऽये मुच्यते इति । किंवा, ज्वरारम्भमोक्षकालान- पितमामाशयादूष्माणमुपसृज्याद्यमाहारपरिणाम- वस्थितलमेव वैपम्यम् । उपमणो वैपम्यमिति क्वचिच्छरीर- प्रदेशे महानुष्मा क्वचिन्मन्द इत्यादि । तीव्रतनुभावानवस्था-धातुं रसनामानमन्ववेत्य रसस्वेदवहानि स्रोतांसि पिधाय द्रवत्वादग्निमुपहत्य पक्तिस्थानादूपमाणं व- नानीति तीव्रभावस्तनुभावश्च ज्वरस्य कालोऽप्रतिनियत इ. त्यर्थः । एतत्सर्व वायोरनवस्थितत्वेनोपपन्नम् । यच वायो- हिनिरस्य प्रपीडयत्केवलं शरीरमनुप्रपद्यते, तदा जरणान्तनिवसान्तादिषु बलवत्कार्यकर्तृत्वं ग्रोक्तम् , तदपि | ज्वरमभिनिर्वर्तयतीति ॥ १९ ॥ प्रायिकत्वेन ज्ञेयम् । अन्यथा, एतदेवारम्भादिवयम्यं न तस्येमानि लिङ्गानि भवन्ति, तद्यथा-युगपदेव स्यात् । यदि कालविशेषेयु जरणान्तादौ शरीरप्रदेशविशेपे | केवले शरीरे ज्वरस्याभ्यागमनमभिवृद्धिर्चा भुक्त- च जवादौ प्रतिनियमेन वातकोपः स्यात् , तदा शरीरप्रदेश- स्य विदाहकाले मध्यन्दिनेऽर्धरात्रे शरदि वा वि. विशेपे वातस्थाने जसादौ कालविशेपे जरणान्तादौ च वात- शेपेण, कटुकास्यता, प्राणमुखकण्ठोष्टतालुपाकः, प्रकोपः प्रायिको ज्ञेयः । एतमेव प्राथिकवातकालमानि- ऊष्मा मदो भ्रमो मूर्छा पित्तच्छर्दनमतीसारोऽन्न- लाह-जरणान्त इत्यादि । धर्मान्त इति प्रापि मुक्त्यभा- द्वेपः सदनं संस्वेदः प्रलापो रक्तकोठाभिनिर्वृत्तिः वतो ज्वरस्य सततकादेरभ्यागमनं, नित्यानुपक्तस्य खतिवृद्धि- शरीरे, हरितहारिद्रत्वं नखनयनवदनमूत्रपुरीपत्व- रिति व्यवस्था । परुपारुणत्वं च नखादिष्वेव प्रव्यक्तमुपलभ्यत चामत्यर्थमूष्मणस्तीवभावोऽतिमात्रं च दाहः, शी- इति कृला नखादय इत्युच्यते । बग्ग्रहणेनैव वदनग्रहणे | ताभिप्रायता , निदानोक्तानुपशयो विपरीतोपशय- लव्धेऽपि वदनग्रहणं वदनलचि विशेषेण परुपलादिदर्श- | श्चेति पित्तज्वरलिङ्गानि भवन्ति ॥ २० ॥ नार्थम् । कृप्तीभावोऽप्रवृत्तिः, सा च योग्यतया मूत्रपुरीष- उरणेत्यादिना पित्तज्वरमाह-तरादेत्यादि पूर्ववद्याख्येयम् । योरेव नखादिपूक्तयोर्मन्तव्या । किंवा, कृप्तीभावो भेदः द्रवलादग्निमुपहत्येतिवचनादुष्णस्यापि पित्तस्य द्रवत्वेनाग्नि- स्फुटनमिति यावत् , स च नखादीनाम् । चलाश्च काश्चिद्वे विपरीतेन गुणेनाग्निहन्तृतां दर्शयति । वक्ष्यति हि ग्रहण्य- दना अचलाश्च काश्चिन्नित्यानुपक्तत्वेनेति चलाचलाः, किंवा, | ध्याये-"आलावयद्धन्त्यनलं जलं तप्तमिवानलम्" इति वहिः अत्यर्थ चलाश्च चलाचलाः । पिण्डिका जान्वधो 'जवामध्यः प्रपीडयदितिवचनेन पित्तज्वरे वातज्वर इव न सहसा वहि- मांसपिण्डिका । भग्नं किंचिदवशेषेण च्छिन्नम् । मृदित क्षेपणं भवति, किंतु शनैः स्तोकक्रमेणेति दर्शयति । युगप- पाविमोटितम् । अवपाटितमेकदेशोत्पाटितम् । अवनुन्नं देवेति न वैषम्येण अभ्यागमनमभिवृद्धिर्वेतिच पूर्वेण, युग- प्रेरितम् । एपां च भग्नादीनां लोकतएवार्थावगतिः । यतः, पदेवेत्यादिना परेण च विशेषेणेत्यन्तेन च ग्रन्थेन संवध्यते । लौकिकैरेव एते शब्दाः प्रसिद्धत्वेन तत्र तत्र शास्त्रैरभिंधी- | कोठाभिनिवृत्तिः शरीर इतिच्छेदः ॥ १९ ॥ २० ॥ यन्ते । हन्वोरमसिद्धिरिति हन्वोः, खव्यापाराकरणम् । आ. स्यस्य वैरस्यामिति अरसज्ञता । अन्नरसखेदोऽनरसे मधुररसादौ स्निग्धगुरुमधुरपिच्छिलशीताम्ललवणदिवास्व- खेदः सर्वरसेप्वनिच्छेत्यर्थः । किंवा अन्नरसस्य खेटो प्रमहर्षाऽव्यायामेभ्योऽतिसेवितेभ्यः श्लेष्मा प्रको- पमापद्यते । स यदा प्रकुपितः प्रविश्यामाशयमू- १ अस्मत्संगृहीतपुस्तके नास्त्येतत् । प्मणा सह मिश्रीभूयाद्यमाहारपरिणामधातुं रस-