पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्योख्यासंवलिता। नामानमन्ववेत्य रसस्वेदबहानि स्रोतांसि पिधाया- नां च हेतूनां मिश्रीभावाद्यथानिदान द्वन्द्वानामन्य- ग्निमुपहत्य पक्तिस्थानादूपमाणं बहिर्निरस्य प्रपीड- | तमः सर्वे वा त्रयोदोपा युगत्प्रकोपमापद्यन्ते, ते यन् केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनि- प्रकुपितास्तयैवानुपूर्व्या ज्वरमभिनिर्वर्तयन्ति ॥२३॥ वर्तयति ॥ २१॥ विषमाशनादिना द्वान्द्रिकसानिपातिकज्वरानाह । अनशनं निग्धेत्यादिना श्लेष्मज्वरमाह । स यदेत्यादि पूर्ववत् । यद्यपि न पित्तश्लेष्मकरम् , तथापि, अग्निमान्द्यकरलानिदो- कफज्वरेऽपि व्याख्येयम् । ननु, श्लेष्मणः आमाशयः पकरमपि भवति किंवा, एघु विषमाशनादिषु यथायोग्यतया स्थानम्, तत् किं प्रविश्यामाशयमिति वचनेन । द्वन्द्वकारणत्वं त्रिदोपकारणत्वं चोनेयम् । तेन अनशनं वात- नैवम् , श्लेष्मणा उरोऽपि प्रधानं स्थानम् । तेन इहोरस्थ- | पित्तकरं बोध्यम् । यत्तु पित्तहरलमुक्तमनशनस्य, तत्तु स्थापि श्लेष्मण आमाशयप्रवेशं दर्शयति । यत्तु केवलामा- | द्रवांशक्षयात् । वचनं हि-"कफपित्ते वे धातू सहेते शयस्थितं पित्तम् , तन्त्र ‘आमाशयं प्रविश्य' इति न कृतम् , लङ्घनं महत्" इति । अन्नपरिवादिति सहसैवाक्रमेण कृता- 'किंतु, 'आमाशयादुष्माणमुत्सृज्य' इति कृतम् । पित्तं ह्या- | भ्यस्तानपरिवर्तात् । असात्म्यगन्धोपघ्राणादसात्म्यगन्धद्र- माशयप्रविष्टमेव भवति । तत्रामाशयैकदेशस्थ ग्रहणी-व्यस्य नासिकयान्तःप्रवेशाद्यथा दोषकरो भवति, न तथा रूपामाशयैकदेशं वह्रिस्थानं स्वस्थानाद्गच्छतीति युक्तम् ॥२१॥ असात्म्यरूपादयः । ते हि नावश्यं शरीरं विशन्ति । तेन तस्येमानि लिङ्गानि भवन्ति, तद्यथा-युगपदेव नेहासात्म्यरूपादय उक्ताः । यथानिदानमिति, यदा द्वयोनि- शरीरे ज्वरस्याभ्यागमनमभिवृद्धिर्वा । भुक्तमात्रे | दानं सेव्यते, तदा द्वन्द्वः, यदा त्रयाणाम् तदा त्रयो दोपाः । पूर्वाह्ने पूर्वराने वसन्तकाले वा विशेषेण, गुरुगात्र- | द्वन्द्वेऽपि यदा वातपित्तयोर्निदानं सेव्यते, तदा घातपि- त्वमनन्नाभिलापः श्लेप्मप्रसेको मुखमाधुर्य हल्लासो तरूपं द्वन्द्वम् । एवमन्यदपि कुप्यतीत्यर्थः । सर्वे त्रयो दोषा हृदयोपलेपः स्तिमितत्वं छर्दि द्वग्निता निदाधिक्यं इत्यनेन लब्धेऽपि 'युगपद्' इतिवचनं क्रमप्रकोपप्रतिषेधार्थम् , स्तम्भस्तन्द्रा कासः श्यासः प्रतिश्यायः शैत्यम् , | युगपदेव प्रकोपमापद्यन्ते न क्रमेणेत्यर्थः ॥ २३ ॥ चैत्यं च नखनयनवदनमूत्रपुरीपत्वचामत्यर्थ च तत्र यथोक्तानां ज्वरलिङ्गानां मिश्रीभावविशे- शीतपिडका भृशमङ्गेभ्य उत्तिष्ठन्ति, उष्णाभिप्रा- | षदर्शनाद्वान्द्विकमन्यतमं ज्वरं सान्निपातिकं च वि- यता, निदानोक्तानामनुपशयो विपरीतोपशयश्चेति द्यात् ॥ २४ ॥ श्लेष्मज्वरलिङ्गानि भवन्ति ॥ २२ ॥ ज्वरलिझानामियादौ मिश्रीभावविशेषा वातपित्तलिङ्ग वा- युगपदित्येककालम् ; एकदैव कफज्वरे सर्वशरीरच्याप्त्या तश्लेष्मलिझ वा पित्तश्लेष्मलिझं वा । अन्यतममिति वातपि- आगमनमभिवृद्धिर्वा भवतीति दर्शयति । शीतपिडकास्त- | तज्वरादिकम् ॥ २४ ॥ त्रान्तरे श्वेतपिडका उच्यन्ते 'तस्येमानि लिङ्गानि भवन्ति' अभिघाताभिपङ्गाभिचाराभिशापेभ्य आगन्तुाह इत्येतावतैव कफज्वरलिङ्गत्वे लब्धे पुनः श्लेष्मज्वरलिङ्गानि व्यथापूर्वोऽष्टमो ज्वरो भवति ॥ २५ ॥ भवन्ति' इतिवचनं किमर्थम् भ्रूमः-'तस्य' इतिपदेन सदो आगन्तुज्वरमाह-अभिघातेयादि ।-अमिघातो लगु- पमात्रप्रत्यवमर्पोऽपि स्यात् तेन, दोपलिङ्गतै पर लिझानां डायभिघातः । अभिपङ्गः कामाद्यभिषङ्गः। अभिचारोऽथर्व- सा स्यादित्येतदर्थ पुनरभिधानम् । किंवा, पूर्वप्रतिज्ञया लि. | मन्त्रादिः ज्वरकरः । अभिशापस्तु गुरुसिद्धाद्यभिशपनम् । झानां प्रागवच्छेद उक्तः, उत्तरेण श्लेष्मज्वरलिझानि भव- | एतत् प्रधानत्वेन चतुर्विधं कारणमिहोक्तम् । तेन ओषधि- न्तीत्यनेनान्यावच्छेदउच्यते । एवमन्यत्रापि वातज्वरादौ गन्धभूताभिपङ्गदुष्टग्रहनिरीक्षणादयोऽप्यागन्तुज्वरहेतवो वो पूर्वरूपे च पुनरुक्तिः परिहर्त्तव्या ॥ २२ ॥ द्धन्याः । किंवा, अभिघातग्रहणेन शरीराभिहननवाचिनोऽसा- विषमाशनादनशनादन्नपरिवर्ताहतुव्यापत्तेरसा- त्भ्यगन्धादयो ग्राह्याः । अभिपङ्गेण तु भूताभिपसादयः त्म्यगन्धोपत्राणाद्विपोपहतस्य चोदकस्योपयोगांद कृतानि लक्षणानीति दर्शयति । किंवा, 'लथापूर्वम्' व्यथापूर्वमिति आगन्तौ प्रथमं व्यथा भवति, पश्चाद्दोपानुव- गरेभ्यो गिरीणां चोपश्लेपात्, स्नेहस्खेवमन- इतिवचनात् आगन्ती ज्वरे व्यथैव पूर्वरूपमिति वदन्ति । विरेचनास्थापनानुवासनशिरोविरेचनानामयथा रूपंतु यदेव ज्वरस्य प्रालात्मिकं सन्तापरूपम् , तवेव वात- वत्प्रयोगात् , मिथ्यासंसर्जनाद्वा स्त्रीणां च विषम ज्वरादिलक्षणरहितं बोद्धव्यं प्रथमतः, उत्तरकालीनदोषानु- मजननात्, प्रजातानां च मिथ्योपयोगात् , यथोक्ता- | वन्धे तु यथावक्ष्यमाणदोपलिझान्येव भवन्ति । अष्टम इति- १ दोपलिकासव परं, सेप्मलितव परं नतु श्लेष्मज्वरलिग १ प्रवेशकरणादिति पाठः ! २ कामक्रोधादिग्रिकारकृत- पराभवइत्यर्थः । स्वभिपगः पराभव इत्यमरः। तेति भावः।