पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० चरकसंहिता। [ निदानस्थानम् वचनेनाभिघातादिहेतुचतुष्टययोगप्राप्तं चातुर्विध्यं निपेध्य व्य. तस्येमानि पूर्वरूपाणि भवन्ति, तद्यथा-सु- थापूर्वकत्वेनैकरूपयोगादेकविधत्वं चतुर्णा दर्शयति । चातु- | खवैरत्यंगुरुगात्रत्वमनन्नाभिलापश्चापोराकुलत्व- विध्ये ह्यागन्तो ष्टमसम् , नवमलादयोऽपि स्युः ॥ २५॥ मस्रागमनं निद्राधिक्यमरतिः जृम्भा विनामो स किंचित्कालमागन्तुः केवलो भूत्वा पश्चाहो- चेपथुः श्रमभ्रमप्रलापजागरणरोमहर्पदन्तहर्पाः श- पैरनुबध्यते तत्राभिघातजो वायुना दुष्टशोणिता- उदशीतवातातपसहत्यासहत्वमरोचकाविपाको दौ- धिष्ठानेन, अभिषगजः पुनर्वातपित्ताभ्याम् अभि-ल्यमङ्गमर्दः सदनमल्पप्राणता दीर्घसूत्रतालस्यम- चाराभिशापजौ तु सन्निपातेनानुवध्यते ॥ २६ ॥ चितस्य कर्मणो हानिः प्रतीपता स्वकार्येषु गुरूणां किंचित्कालमिति स्तोककालम् । केचित् 'त्र्यहम्' अन्ये | वाक्येप्वभ्यसूयाः चालेभ्यः प्रदे॒पः स्वधर्मवचिन्ता 'सप्ताहम्' आहुः । आगन्तौ सप्ताहादूर्द्ध दोपलिज्ञानि भव- माल्यानुलेपनभोजनपरिक्लेशनं मधुरेभ्यश्च भ- न्तीति दृष्टम् । तस्य, यस्यागन्तोर्यादृशो दोपानुवन्धोऽस्ति, क्ष्येभ्यः प्रद्वेपोऽम्ललवणकटुकप्रियता चेति ज्वरस्य तमाह-तत्राभिघातेत्यादि । वातपित्ताभ्यामिति कश्चिद्वा- | पूर्वरूपाणि भवन्ति प्राक्सन्तापात्, अपि चैनं तेन, कश्चित्पित्तेन, कश्चिद्वातपित्ताभ्याम् । वचनं हि- सन्तापार्तमनुवघ्नन्ति ॥ २९ ॥ "कामशोकभयाद्वायुः क्रोधात्पित्तं त्रयो मलाः । भूताभिपना इत्येतान्येकैकशो ज्वरलिङ्गानि व्याख्यातानि भ- त्कुप्यन्ति भूतसामान्यलक्षणाः" इति । भूतामिपके तु यद्यपि धन्ति विस्तरसमालाभ्याम् ॥ ३० ॥ निदोपप्रकोप उक्तस्तथापि तत्र वातपित्तयोरेवैतद्वचनात्प्रा तस्येमानीत्यादिना सर्वज्वरसाधारणं पूर्वरूपमाह । एतानि धान्यम् ॥ २६ ॥ च पूर्वरूपाणि आगन्तोरपीत्येके वदन्ति । अन्ये तु निजा- स सप्तविधाज्ज्वराविशिष्टलिङ्गोपक्रमसमुत्थान- नामेवैतानि वदन्ति, आगन्तोस्तु व्यथैव पूर्वम् । अत्राप्य- त्वाद्विशिष्टो वेदितव्यः, कर्मणा साधारणेन चोप- | नन्नाभिलापारोचकयोः पूर्ववद्भेदः दौर्बल्यं शरीरमात्रबल- क्रम्यत इत्यष्टविधा ज्वरप्रकृतिरुक्ता ॥ २७ ॥ हानिः अल्पप्राणता च मानसवलहानिर्बोद्धव्या । किंचा, आगन्तोर्निजाद्भेदमाह–स इत्यादि । विशेपलिङ्गता दौर्बल्यं मांसापचयः । दीर्घसूत्रता चिरेण कार्यकर्तृतम् । आगन्तोर्व्यथापूर्वव्याख्यानव्याकृता । समुत्थानविशेषोऽपि ज्वरपूर्वरूपाणि भवन्ति प्राक्सन्तापादितिच्छेदः, ज्वरपूर्वक अभिघातादिरुक्तः । उपक्रमविशेपस्तु “साधारणेन कर्मणा | पसन्तापात्प्रागेतानि पूर्वरूपाणि भवन्तीत्यर्थः । अपिच स- चोपचर्यते” इति वचनेनैवात्र कथ्यते । साधारणेनेति दैवयु- | न्तापार्तमनुवनन्तीत्यनेन प्रत्यक्तेऽपि ज्वरे कानिचित्पूर्वरू- क्तिव्यपाश्रयेण । दैवव्यपाश्रयं हि वलिमालहोमादि, युक्ति-पाणि मुखवरस्यारुच्यादीनि भवन्तीति । न चैवं पूर्वरूपानुवृत्ते व्यपाश्रयं हि लघ्वशनापतर्पणयवागूकपायपानादि । प्रकृतिरु- रिष्टत्वं वाच्यम् , यतः, सर्वपूर्वरूपाणामतिमात्रानुवर्तनं रिट. तेति खभावोऽपि वातादिज्वराणां निदानाद्युपाहित उक्त | मुक्तम् । वचनं हि-"पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यति- इत्यर्थः ॥ २७ ॥ मात्रया । यं विशन्ति विशत्येनं मृत्युवरपुरःसरः" इति । ज्वरंस्त्वेकएव सन्तापलक्षणस्तमेवाभिप्रायविशे- किंवा, अस्य श्लोकस्यान्य एवार्थः, तमिन्द्रिये वक्ष्यामः । न पान्त्रिविधमाचक्षते निजागन्तुकविशेपाच । तत्र चारुच्यादीनां व्यक्तज्वरभावित्वेन पूर्वरूपत्वं हन्यते । यतः, निजं द्विविधं त्रिविधं चतुर्विधं सप्तविधंचाहुर्भि- | लिशान्तरयुक्तानि अरुच्यादीनि लिङ्गानि भवन्ति । लिङ्गा- पजो वातादिविकल्पात् ॥ २८ ॥ न्तरविरहितानि तु पूर्वरूपाणि । एकैकशो ज्वरलिझानी- निजागन्तुविशेपाच द्विविधमिति संवन्धः । निजं द्विविध- खत्र 'लिङ्ग शब्देन निदानपूर्वरूपादीन्युच्यन्ते । विस्तरसमा- मित्यादौ द्वैविध्यं संसृष्टासंसृष्टजन्यत्वेन शीतोष्णाभिप्रायभे- | साभ्यामिति विस्तरेण वातादिज्वरा उताः, समासेन संसर्ग- दात् । त्रिविधं दोषभेदात् । चतुर्विधं प्रत्येकं वातादिदोष- | सन्निपातजाः । यस्त्वत्र समासेनोक्तः, स चिकित्सिते प्रपञ्चनीय जन्यलभेदात् । तत्र चातुर्विध्ये द्वन्द्वज्वराः प्रतिक्षिप्यन्ते, इति भावः ॥ २९ ॥ ३० ॥ तेपां प्रत्येकं वातादिज्वरसदृशखात् त्रिदोपज्वरस्तु असाध्य ज्वरस्तु खलु महेश्वरकोपप्रभवः सर्वप्राणिनां तायोगात् कृच्छ्रसाध्यतायोगाद्वा पृथगुच्यते ॥ २८ ॥. प्राणहर देहेन्द्रियमनस्तापकरः, प्रज्ञावलवर्णहाँ- १ त्रयोमला भूताभिपङ्गात्कुप्यन्तीतिभूतप्रभावात् । भूतसामान्य- १ शब्दगीतेतिवाऽन्यपाठः । २ इन्द्रियस्थाने पञ्चमाध्याय लक्षणाइति यस्यभूतस्य देवग्रहादेरभिपगात्कुप्यन्ति तस्य यलक्षणं अरय श्लोकस्य ध्याख्यानं पूर्वरूपाणि इत्यादिना तस्यापि मरणं ध्रुव' रोदनादितेनसामान्यं सदृशं लक्षणं येषां ते तथा । दोपलक्षणानि | इत्यन्तेन सर्वव्याधिसाधारणरिष्टमुक्तमसर्वाणीति समस्तानि 1 अति- भूतलक्षणानिभवन्तीत्यर्थः । इति माधवनिदानटीकायां विजयरक्षितः। मात्रया अत्युल्वणत्वेन । ज्वरपुरःसर इति ज्वरान्तरभावीति टीका- २ स सप्तविधज्वरादित्यत्र सप्तविधज्वर रति पाठः । . कृताकृतम् । 1