पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता। २०१ त्साहहासकरः श्रमक्लममोहाहारोपरोधसंजननो कपायपानाभ्यङ्गस्नेहस्वेदप्रदेहपरिपेकानुलेपनवमन ज्वरयति शरीराणीति ज्वरः, नान्ये व्याधयस्तथा विरेचनास्थापनानुवासनोपशमननस्तःकर्मधूपधूम- दारणा वहूपद्रवा दुश्चिकित्साश्च यथाऽयमिति । पानांजनक्षीरभोजनविधानं च यथावं युत्या प्रयो- स सर्वरोगाधिपति नातिर्यग्योनिषु च बहु-ज्यम् ॥ ३२ ॥ विधैः शब्दरभिधीयते । सर्वप्राणभृतश्च लज्वरा संप्रति सूत्रित चिकित्सासूत्रमाह-तत्रेयादि । यद्यपि एव जायन्ते संज्वरा एव नियन्ते, स महामोहः। चिकित्सिते ज्वरादौ लङ्घनं वक्ष्यति, तथापीह पाक्षिकलम्व- तेनाभिभूताः प्राग्दैहिकं देहिनः कर्म किंचिदपि शनविधानं न विरोधि, लध्वशनस्यापि लाघवकर्तृत्वेनैव लङ्घ- न स्मरन्ति, सर्वप्राणभृतां ज्वरएवान्ते प्राणाना- नलात् । किंवा, यत्र वातादिज्वरे लङ्घनं न कर्तव्यम् , तत्र दन्ते ॥ ३१॥ लध्वशनं योद्धव्यम् , अपतर्पणं च लङ्घनमेव । अथ किमिति संग्रति ज्वरस्य महाप्रभावतां दर्शयितुं पूर्वोत्पत्तिप्रकारा- वातिकेऽपि वातकारकं लध्वशनमपतर्पणं वा कार्यमित्याह- न्तरंचाह-ज्वरस्त्वित्यादि ।--'महेश्वरकोपप्रभवः' इति, आमाशयसमुत्थखादित्यादि । आमाशयसमुत्थत्वेन वा- ज्वरचिकित्सिते "द्वितीये हि युगे शर्वमक्रोधवतमास्थितम्" तोऽपि भनाग्लङ्घनीयः स्थानापेक्षया भवतीति भावः । वचन इत्यादिग्रन्थे वक्ष्यमाणां ज्वरोत्पत्तिमाह । क्रोधभवत्वेन च हि-"जयेद्धि पूर्व स्थानस्य विरुद्धं च" इति ॥ ३२ ॥ श्लप्मजन्यस्याप्याग्नेयत्वं दर्शयति । क्रोधो ह्यग्निरूपः, तेन, जीर्णज्वरेषु तु सर्वेष्वेव सर्पिपः पानं प्रशस्यते, तन्मयोऽपि ज्वरस्तथैव; अतएवोक्तम्--'ऊष्मा पित्ताहते यथाखौपधसिद्धस्य, सर्पिर्हि स्नेहाद्वातं शमयति, नास्ति ज्वरो नात्स्यूष्मणा विना । तस्मात्पित्तविरुद्धानि त्यजे- संस्कारात् कफम् , शैत्यात्पित्तमुण्माणं चोपशम- पित्ताधिकेऽधिकम्” इति । न च रुद्रकोपभवत्वेन लोभाभि-| यत्ति, तस्माजीर्णज्वरेषु सर्वेष्वेव सर्पिर्हितमुदक- द्रोहप्रभवत्वं ज्वरस्य विरुष्यते । यतः, रुद्रकोपोद्भूत एव मिवाग्निप्लुप्टेषु द्रव्येष्विति ॥ ३३॥ ज्वरो लोभाभिद्रोहखरूपपापाचारप्राप्त्या पुरा मनुष्येषु भूतः यथाखौपधसिद्धस्येति वातादिज्वरे वातज्वरादिहरद्रव्य- सर्वप्राणिनां ज्वर एव प्राणहर इति, मरणकाले सर्वप्राणिनां सिद्धस्य । कथं सर्पिः सर्वत्र कार्यमित्याह-सपिहिस्नेहादि- ज्वर एव प्राणहर इति दर्शयति । देहेन्द्रियमनरतापकर इत्यत्र त्यादि ।-संस्कारात्कफमिति कटुतिक्तादिक्रफहरसंस्कारात् । प्रत्येकं तापलक्षणं ज्वरचिकित्सिते बोद्धव्यं "वैचित्त्यमरति- यद्यपि च यथाखौषधसिद्धस्येति वचनात् बातेऽपि वातहर- ग्लानिर्मनःसन्तापलक्षणम्" इत्यादिना ज्वरयति सन्तापयति । संस्कृतमेव सपिविहतम् , तथापि वाते रूक्षविपरीतेन स्नेहे- 'इति' शब्दो हेतौ । तेन, यस्मादुक्तमहेश्वरक्रोधप्रभवलादि- नापि सर्वाितहरमेष, पित्तेऽपि उष्णविपरीतशैलान्वितम् , युक्तः, तस्मात्सर्वरोगाधिपतिरिव रोगाधिपतिः। नानाविधैः कफे तु सर्पिपा स्नेहशैलादिना समानेन कश्चिन्न स्वाभाविको शब्दरिति हत्तिषु पाकलो गोपु खेरिको मत्स्थानामिन्द्रजालो विरोधिगुणोऽस्ति, किंतु संस्काराद्धितमेव दर्शयति । ऊष्मा- विहङ्गानां भ्रामरक इत्यादिशब्दैः । सर्वप्राणभृतः सज्वरा एव पंचेति ज्वरप्रभावभूतमूष्माणम्, न पित्तोष्माणम् , तस्य जायन्ते सज्वरा एव नियन्ते । तत्तिमिति तेषां जन्मनि पित्तग्रहणेनैव ग्रहणात् । अनेन ज्वरस्योष्महरणेन सर्पिपो मरणे वा सन्तापात्मा ज्वरो न लक्ष्यत इलाह–स महा- ज्वरव्याधिनत्यनीकत्वं दर्शितं भवति । अत्र वातशमनं मोह इति, जन्ममरणयोमहामोहरूपो ज्वरो भवति, न स. सर्पिपोऽभिधाय पित्तशमनेऽभिधातव्ये कफशमनमुच्यते शे- न्तापात्मेत्यर्थः । अतएवोक्तम्-"ज्वरप्रभावो जन्मादौ निधने पतों वतव्योमरूपव्याधिप्रत्यनीकतयाऽपि पित्तशमनहेतोः च महत्तमः" इति । जन्मनि महामोहतामाह--तेनेयादि। शैलस्य समानगुणत्वात् । यदि विह मध्ये पित्तप्रशमनमु- प्राग्दैहिकं जन्मान्तरकृतम् । ननु शुद्धसत्त्वानुगमात् प्रा-च्यते, तदा पुनः संस्कारात्कफमित्युक्त्वा शैत्यादूष्माणमिति ग्दैहिक स्मरणं युक्तम् । वचनं हि-“यदा तेनैव सत्त्वेन मनसा वक्तव्यं स्यात् । यत्र तु लोकपाठे प्रत्यनीकत्वं धृतस्य पृथ- युज्यते, तदा जातिमतिकान्तामपि सरति” इति । न, तस्य नोक्तम् , तन्त्र, "लेहाद्वातं शमयति" इत्यादौ वातभनु शुद्धमनःसत्त्वानुवृत्तेरपवादलादेतत्परिवज्यान्यत्र ज्वरस्य प्रा- पित्तमेव कृतमिति साधु कृतम् । तस्मादिति दोपच्याधिप्रल- ग्दैहिकतिस्मारकत्वं ज्ञेयम् । मरणे महामोहतामाह-सर्व- नीकत्वात् । 'जीर्णज्वर' इति वचनेनामज्वरे निषेधयति । प्राणभृतामित्यादि।-ज्वर एव महामोह एवेति भावः । तेन, सामे हि समानगुणसात्सर्पिरहितम् । शान्तिमिति सन्ताप- नियमाणाः सर्व महामोहं प्रविशन्तीत्यर्थः ॥ ३१॥ शान्तिम् । अभिप्रेयेति बुद्ध्या वीकृत्य, तथा जीर्णज्वरे घृतं तत्र पूर्वे रूपदर्शने घरादौ वा हितं लध्यशन- ददातीति शेषः । नन्वत्र, श्लोके सर्पिर्गुणकथने किमिति मपतर्पणं वा ज्वरस्यामाशयसमुत्थत्वात् । ततः व्याधिरूपोप्मशमनं नोच्यते ब्रूमः।-पित्तोष्माव्यतिरिक्तत्वेन १ प्रशावरवर्णहपोत्साहसादनः इति पाठः । १त्तपिस्तिमिति वाऽन्यः पाठः।