पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ चरकसंहिता। [ निदानस्थानम् ज्वरोष्मणः पित्तशमनेनैव लव्धसात् । ननु यद्येवम् गद्यपाठे | इत्याह--नान्य इत्यादि।-नान्य इति तैलादिः । संस्कारमनु- पृथङ् न पठनीय ऊष्मा ब्रूमः--यावानूष्मा शारीरः, स वर्तत इति संस्कारकद्रव्यकार्य करोति । तेनैतद्दर्शयति-यत्- पैत्त एव। यतो ब्रूते---"ऊष्मा पित्तादृते नास्ति' इति, तथा, | तेनैव द्रव्येण यादृङ्मानेन घृतं संस्क्रियते, अन्यश्च तैलादि- 'पित्तादूष्मणः पक्तिर्नराणामुपजायते” इति । किंतु, नासा- | स्तथैव संस्क्रियते, तदा धृतमेवान्यलेहेभ्यो विशेषेण संस्का- वूष्मा कदाचित्पित्तेन साम्येऽप्येको भवति, यथा-कफज्वरे | रकद्रव्यकार्य करोति । अयं घृतप्रभावोऽधिकः तेन, संस्का- कदाचित्त्वधिके पित्ते वद्विरूपऊष्मा मन्दो भवति, यथाच- रात्कफविजये धृतमेव कर्तव्यमित्यर्थः । प्रपंचितश्चायमर्थः पित्ताग्निमान्थे । तदेवमूष्मा पित्ताद्भिन्नोऽभिन्नश्च भवति । तत्र | स्नेहाध्याये ॥ ३४-३६ ॥ भेदं गृहीत्वा गद्यपाठे पृथग् ज्वरोष्मा पठितः, श्लोकपाठे गद्योक्तो यः पुनः पधैरर्थः समनुगीयते । त्वभेदविवक्षया न पृथक् पठितः । ज्वरे तु पित्तोमा ज्वर- तद्यक्तिव्यवसायार्थ द्विरुक्तं तन्न गहते ॥ ३७॥ प्रभावेण वर्तते, स च प्रभावो ज्वरस्य दोपदूष्यविशेपात्मकस्य, ननु स्नेहाद्वातं शमयतीत्यादिग्रन्थो गयेनैवोत्तः, तकिमर्थ तथा "रुद्रक्रोधोद्भूतत्रिपादत्रिशिराः" इत्यायुक्तप्राणिविशेपस्य श्लोकनोच्यते इत्याह-गद्योक्तो य इत्यादि । तब्यक्तिव्यव- ज्ञेयः । ननु सर्पिः कथं पित्तं हन्ति यतः, यथा पित्तविपरी-| सायार्थमिति, तव्यक्तिर्गद्योक्तार्थस्य व्यक्तिः प्रसन्नतेति यावत् । तशैलं सर्पिपि, तथा पित्तसमानः नेहोऽप्यस्ति । मैवम् । पित्तं व्यवसायोऽध्यवसायोग्रहणमित्यर्थः । यस्मात्पूर्वोकार्थस्य स्त्री- सस्नेहमित्यत्र ईपदर्थेन 'सशब्देनाल्पस्य स्नेहस्याभिधानात् , करणार्थ पुनः श्लोकेनाभिधानम्, तस्मात्प्रयोजनान्तरयुक्त उष्णत्वं तु पित्त प्रधानम् । यद्यपि पित्तं जलेनाप्यारब्धम् , लान पुनरुक्तिदोप इति भावः । गद्योक्तापेक्षया श्लोकाभिधानं तथापि तत्र शैत्यमभिभूयाग्निकृतमीप्ण्यमेवाधिकं भवति तथा | सुखग्रहणं भवतीति लोकसिद्धमेव अत्रच गद्योत इत्युपलक्ष- तेजसो रौक्ष्येण जलकृतलेहोऽपि पित्तेऽभिभूयते, द्रवत्वं तु णम् , तेन, श्लोकोत्तोऽपि श्लोकेनोच्यते इति योद्धव्यम् । जलकृतं तेजसा नाभिभूयते । दृश्यते पग्निसंपृक्तजले द्रवख- यथा आरग्वधीये । एवं गद्योत्तोऽपि गयेनेति वोद्धव्यम् भल्पस्नेहता उष्णता चेति । किंचा, किमनेन तप्तजलदृष्टान्तेन, यथा-प्रपञ्चेन कारणाभिधायोक्तमेव "असात्म्येन्द्रियार्थ. अदृष्टकृत एवायं भूतानामुत्पादः । तेन, कश्चिदेव गुणः पाश्च- संयोगः प्रज्ञापराधः परिणामश्च" 1 इत्यादि तथा श्लोकेनो- भौतिकत्वेऽपि द्रव्याणामाविर्भूतो भवति, नतु सर्वः । यथा-कोऽपि गयेनोच्यते यथा--"ब्रह्मणा हि यथा प्रोक्तम्" शालिषु तोयकृतं मधुरतम् , न तु गौरवमित्युक्तं सूत्रस्थाने। उत्सर्गतः सस्नेहस्यापि पित्तस्य कदाचित्तेजोभूयस्त्वेन रूक्षत्व- मायुर्वेदमश्विनौ मयं प्रायच्छेताम्" इत्यादि । अत्र लोका- इत्यादि श्लोकेनाभिधाय आद्येऽध्याये । पुनरन्यत्रोक्तम्-"य मपि भवति जीर्णज्वरे । तेन, सत्नेहशीतं सर्पिर्हितं तत्र भिधानमेव सुखग्रहणामिति ज्ञेयम् । किंवा, तव्यक्तिव्यवसा- भवतीति न दोपः । अतएवोक्तं चिकित्सिते-"रूक्षं तेजो- यार्थमिति यथायोग्यतया बोद्धव्यम् । तेन, प्रपञ्चाभिधान- ज्वरकरम्" इत्यादि । न च वाच्यम्-यथा सांसिद्धिकमपि मनुवृत्त्यर्थ बोद्धव्यम् , संक्षेपाभिधानं तु व्यवसायार्थम् , तेन, चेपित्तस्य निग्धखमपैति तथा वातस्यापि रौक्ष्यं किमिति नापैतीति यतो विचित्रा एव हि गुणा अप्रतिक्षेपणीयाः प्रति- गद्यश्लोकाभिधानाभ्यां व्यक्तिव्यवसायौ कियेते । तत्र प्रपंचा- क्षेपणीयाच । तत्र ये न सर्वदा दृश्यन्ते वातशैल्यपित्तलेहा- भिधाने अर्थस्य व्यक्तिः स्फुटतैवेति, संक्षेपाभिधानं तु प्रपञ्चा- पेक्षया सुखग्रहणं भवति ॥ ३७ ॥ दयः, तएव प्रतिक्षेपणीयाः, नान्ये, तथैव दृष्टत्वात् ॥ ३३ ॥ भवन्ति चात्र। तत्र श्लोकाः। यथा प्रोज्वलितं वेश्म परिषिंचन्ति वारिणा । त्रिविधं नामपर्यायहेतुं पंचविधं गदम् । नराः शान्तिमभिप्रेत्य तथा जीर्णज्वरे धृतम् ॥३॥ ज्वरमष्टविधं तस्य प्रकृष्टांसकारणम् । गदलक्षणपर्यायान्व्याधेः पंचविधं ग्रहम् ॥ स्नेहाद्वातं शमयति शैत्यात्पित्तं नियच्छति । घृतं तुल्यगुणं दोषं संस्कारात्तु-जयेत्कफम् ॥ ३९ ॥ पूर्वरूपं च रूपं च भेषजं संग्रहेण च ॥ व्याजहार ज्वरस्याने निदाने विगतज्वरः। नान्यः स्नेहस्तथा कश्चित्संस्कारमनुवर्तते । यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तम मतम्॥.३६ ॥ भगवानग्निवेशाय प्रणताय पुनर्वसुः ॥ ३८ ॥ इत्यनिवेशकते तन्ने चरकप्रतिसंस्कृते । निदान- तुल्यगुणमिति सर्वथा तुल्यगुणम् । ननु संस्कारात्कफ- | स्थाने ज्वरनिदानं नाम प्रथमोऽध्यायः ॥ हन्तृत्वे संस्कारेणैव कफो हन्यते, कस्तत्र सर्पिपो व्यापार संग्रहे यद्यपि हेतुपर्यायाः पूर्वमुक्तास्तदनुं हेतुत्रैविध्यम् , १ ननु यो ज्वरोष्मणः पित्तोष्माव्यतिरिक्तत्वं स्यातहि ग-तथापि छन्दोऽनुरोधेन तद्विपर्ययकथनम् । नामरूपा योग- धपाठे 'पृथईन पठनीय , उम्मेति योजना । २ किमपीति | रूढाः पर्याया नामपर्यायाः। पञ्चविध गदमित्याग्नेयादिभेदेन । पर्यायनामानीति पाठे लिङ्गपर्यायाभिधानम् । तस्य, व्याधिप- वाऽन्यः पाठः.