पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २] चक्रदत्तव्याख्यासंवलिता । २०३ यविधग्रहशब्देनैव "तस्योपलब्धिः' इत्यादिग्रन्थान्तानविष्ट- | द्यदेव यकृन्हीहमभावाणां लोहितवहानां स्त्रोतासा सकलार्थस्य गृहीतत्वात् । गदलक्षणपर्यायानिति पाठे तु लोहिताभियन्दगुरूणिमुखान्यासाद्य प्रतिरुन्ध्यात् पूर्वपक्षो नास्त्येव । पाठस्तु नायमतिप्रसिद्धः । प्रकृष्टासन्मका- तदैव लोहितं दूषयति संसर्गात् ॥ ४ ॥ रणमिति ज्वरस्य रूक्षादि प्रकृष्टम् , आसन्न वातादि, तथा 'यदा जन्तुः' इत्यादिना निदानमुच्यते । यवको ब्रीहि- ग्राष्टं रुद्रकोपः, आसन्नं तु रूक्षादि' यद्यपि रूपात्पश्चात्पूर्व- विशेषः । उहालो वनकोद्रवः । कोरदूपो यद्यप्यन्नपाने पित्त- रूपमित्युक्तम् , तथापि छन्दोनुरोधात्पूर्वरूपमग्रेकृतम् । किंवा, हर उत्तास्तथापि, अस्य निष्पावादियुक्तस्य संयोगमहिमा वातादिजविशिष्टज्वरलक्षणानामव्यतानां विशिष्टज्वरपूर्वरूपतां रक्तपित्तनिदानत्वं ज्ञेयम् । एवमन्यत्रापि रक्तपित्तनिदानत्वे- सूचयता पूर्वरूपं पूर्व कृतम् । वातादिज्चरलक्षणानि ह्यन्य- नेह उक्तक्षीरादौ ज्ञेयम् । दधिमण्डो मस्तु, उदश्विदर्धजलं तानि पूर्वरूपमेव भवन्ति ॥ ३८॥ तकम् । कवरं निर्जलम् , किंवा अम्लं तक्रम् । मधुशिग्रु इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिद खल्पशोभाशनकम् । खडयूषों रागकर्पूर इति ख्यातः । सु- तविरचितायां चरकतात्पर्यटीकायामायुर्वेददी मुखादयः फणिज्यकान्ताः पर्णासभेदाः । उपदंशमिति मूल- पिकायां ज्वरनिदानम् ॥ कादीनि खादयिता यावकाद्यन्नं भुक्त इत्यर्थः । मधुलको गोधूमविशेषः । शुक्तः सन्धानविशेपः । पिष्टान्नमुत्तरन्न भो- द्वितीयोऽध्यायः। जनस्य भूयिष्ठं यत्र तत्पष्टान्नोत्तरभूयिष्ठम् । अतिवेलमिति पुनः पुनः । रौहिणीकं रोहिणीशाकम् । शौक्तिकैरिति वदरी- अथातो रक्तपित्तनिदानं व्याख्यास्यामः॥१॥ फलैः । आममित्युत्तरेण सम्बध्यते । खप्रमाणम तिवर्तते प्रथ- इति ह स्साह भगवानात्रेयः॥२॥ ईत इत्यर्थः । देवेखनेन, एवमपि कुपितस्य पित्तस्य य पित्तं यथाभूतं लोहितपित्तमिति संज्ञां लभते, एवांश उक्तसम्प्राप्तिमान् भवति, स एव रक्तं दूपयति, नान्य तथानुव्याख्यास्यामः॥३॥ इति दर्शयति । लोहिताभिप्यन्दगुरूणि प्रवृद्धलोहितस्यन्देन आद्योत्पत्ती ज्वरसन्तापाद्रतपित्तोपत्तेज्वरमनु रक्तपि- गुरूणि उत्सन्नानि विवृतानीति यावत् । प्रतिरुन्ध्याहृद्धेन शो- तनिदानमुच्यते ! 'पित्तं यथाभूतम्' इलादिना पित्तगेव णितेनेति शेषः । प्रतिपद्यत इति पाठपक्षे तु शोणितमिति अवस्थावशात् लोहितपित्तमित्युच्यते इति दर्शयति, नतु रक्तं शेपः, शोणितं प्रतिपद्यत इत्यर्थः । यकृत्टीहप्रभवाणामित्यस्य च पित्तं च रक्तपित्तमिति ॥ १-३॥ विशेषणं-'लोहितवहानाम्' इति । चकारोऽवधारणे । व- यदा जन्तुर्यवकोद्दालककोरदूपप्रायाण्यन्नानि क्ष्यति च चिकित्सिते,-"प्लीहानं च यथैव तदधिष्ठाय वर्तते । स्रोतांसि रक्तवहानि तन्मूलानि हि देहिनाम्" भु, भृशोषणतीक्षणमपि चान्नजातं निप्पावमापकु- इति ॥ ४ ॥ लस्थसूपक्षारोपिहितं दधिदधिमण्डोदश्वित्कवरा- म्लकालिकोपसेकं वाराहम पाविकमात्स्यगव्य संसर्गाल्लोहितप्रदूपणालोहितगन्धवर्णानुविधा- पिशितपिण्याकपिण्डालुशुष्कशाकोपहितं मूलक- | नाच पित्तं लोहितपित्तमित्याचक्षते ॥ ५ ॥ सर्पपलशुनकरञ्जशिग्नुकमधुशिग्रुखडयूपभूस्तृणसु एवं रक्तदूपके पित्ते यथा रक्तपित्त'संज्ञा भवति, तदाह- मुखसुरसकुठेरकगण्डीरकालमानकपणासक्षवक संसर्गादित्यादि । संसर्गालोहितसंबंधात् । लोहितगन्धवर्णा- फणिजकोपदंशं सुरासौवीरतुपोदकमैरेयमेदकम- नुविधायित्वादिति लोहितसदृशगन्धवर्णयुक्तत्वात् । एतेन, धुलकशुक्तकुवरबदराम्लमायानुपानं पिष्टान्नोत्तर- रक्तयुक्तं पित्तं रक्तपित्तम्' इति प्रथमा निरुक्तिः । रक्त दूष्ये भूयिष्ठमुष्णाभितप्तो वातिमानमतिवेलं पयः पिवति | पित्तमिति द्वितीया, रक्तवत्पित्तं रक्तपित्तमिति तृतीया द- पयसा वा समश्नाति रौहिणीकं वा काणकपोतं य॑ते । उक्तं च चिकित्सिते-"संसर्गाळूपणात्तत्तु सामा- वा सर्पपतैलक्षारसिद्धं कुलस्थपिण्याकजाम्बवल- न्याद्गन्धवर्णयोः । रक्तस्य पित्तमाख्यातं रक्तपित्तं मनी- फुचपक्वैः शौक्तिकै सह क्षीरमाममतिमात्रमथवा | षिभिः" । एतदेव च रक्तपित्तस्य सामान्य लक्षणम्-- पिवत्युष्णाभितप्तस्तस्यैवमाचरतः पित्तं प्रको- यद्-'रक्तगन्धवर्णानुविधानम्' । विशेपलक्षणं तु ऊर्द्धादिभे- पमापद्यते, लोहितं च स्वप्रमाणमतिवर्तते । १ प्रतिपद्यते इति वाऽन्यः पाठः । २ खडो विविधः- तस्मिन्प्रमाणातिवृत्ते पित्तं प्रकुपितं शरीरमनुंसर्प- सतशमीधान्य एकः, सतकशाकश्चापरः । तत्राय:-“सशमी- १ रूक्षादीति रूक्ष वातकर रूक्षद्ध्य, आदिशब्देन पित्तादिक- | धान्यान्सलेहान्साम्लान्सांग्राहिकान्खडान्" इत्युक्तलक्षणः । स- रमुष्णादिद्रव्यग्रहणमिति । २ क्षीरमतिमात्रमति वेति वाऽन्यः तक्रशाकरतु-"तकं कपित्थचाझेरीमरिचाजाजिचित्रकैः । सुपकः खडयूषोऽयम्" इति शिवदासः॥ पाठः।