पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ चरकसंहिता । [ निदानस्थानम् देन कफादिसम्बन्धादेवेह बोद्धव्यम् । चिकित्सितेऽपि “सान्दं गस्योत्तरं प्रायः” इत्यादौ 'प्रायः' शब्दं कृतवान् । एवं सपाण्ड" इत्यादि लक्षणं वक्ष्यति ॥५॥ बहुचाते इत्यत्रापि व्याख्येयम् । ग्वेभ्य इति रन्ध्रेभ्यः । बि- तस्येमानि पूर्वरूपाणि भवन्ति, तद्यथा--अन- रेचनीयोपक्रमणीयलात्, तत् श्लोकेन सयमेव व्याकरि- नाभिलापो भुक्तस्य विदाहः शुक्ताम्लगन्धरस प्वति ॥ ८ ॥ ९ ॥ उद्गारश्छरभीक्ष्णागमनं छर्दितस्य वीभत्सता स्वर रक्तपित्तप्रकोपस्तु खलु पुरा दक्षयज्ञोवंसे रुद्र- भेदो गात्राणां सदनं परिदाहो मुखामागम इव लो- कोपामाग्निना प्राणिनां परिगतशरीरमाणानामभ- हलोहितमत्स्यामगन्धित्वमपि चास्यस्यं रक्तहरितः वज्ज्वरमनु, तस्याशुकारिणो दावाग्नेरियापतितस्या- हारिद्रवत्त्वमङ्गावयवशकृन्मूत्रस्वेदलालासिचाणका- त्ययिकस्याशु प्रशान्तौ यतितव्यं मात्रां देशं कालं त्यकर्णमलपिडकोलिकापिडकानामङ्गवेदना लोहि चाभिसमीक्ष्य सन्तर्पणेनापतर्पणेन वा मृदुमधुर- तनीलपीतश्यावानामर्चिष्मतां च रूपाणां स्वप्ने दर्श- शिशिरतिक्तकपायैरभ्यवहार्य प्रदेहपरिपेकावगाह- नमभीरुणमिति लोहितपित्तपूर्वरूपाणि भवन्ति ॥६॥ संस्पर्शनैर्वमनाद्यैर्वा तत्राचहितनेति ॥ १०॥ उपद्रवास्तु खलु दौर्बल्यारोचकाविपाकश्या- भवन्ति चान। सकासज्वरातीसारशोफशोषपाण्डुरोगाः खरभे- दश्च ॥७॥ साध्यं लोहितपित्तं तद्यदूर्व प्रतिपद्यते । पूर्वरूपे छर्दितस्य वीभत्सता वैवर्ण्यवैगन्ध्यादियोगात् । विरेचनस्य योगित्वावद्दुत्वा पजस्य च ॥ ११ ॥ पिडकोलिका नेत्रमलाः । अङ्गवेदना अगमर्दः । व्याधेरसा रक्तपित्तस्याप्याग्नेयलप्रतिपादनार्थ पूर्वोत्पत्तिमाह-रक्त. ध्यस्य कृच्छ्रसाध्यस्य वा धर्मस्य ख्यापकान् लिङ्ग विशेषानुप- लादि । -कोपयुक्तोऽमोऽभिनिवेशः । अन्यत्रापि च को- दवाख्यानाह-उपद्रवास्वित्यादि । तेनोपद्रवस्य लिगभू- | पामर्पयोर्भेद उत्तः, यथा--"अमसंरंभविनन्मभावाः स- तत्वेन निदानपञ्चकातिरिक्तलम् । रक्तपित्ते चैते उपद्रवाः |न्तर्जनामिद्रवणौप्यरोपाः" इति । सन्तर्पणेनेति अधोगस्य । प्रायोभावित्वेन नियता इत्यभिधीयन्ते । ज्वरे तूपद्रया नि- अपतर्पणेनेत्यूर्ध्वगस्य । संस्पृश्यत इति संस्पर्शनं मुक्तादि यता न सन्ति, तेन तत्र नोक्ताः। एवं गुल्मादावपि प्रायो- ॥१०-११॥ भावित्वेन उपद्रवकथनं व्याख्येयम् । स्वरभेदश्चेति पृथक्पा- विरेचनं तु पित्तस्य जयार्थे परमौषधम् । ठेन, खरभेदस्य प्रायोभाविसमाह ॥ ६-७ ॥ यश्च तत्रान्वयः श्लेष्मा तस्य चानधमं स्मृतम् । मार्गों पुनरस्य द्वावूर्द्ध चाधश्च तद्वहुम्लेष्मणि श- भवेद्योगावहं तत्र मधुरं चैव भेषजम् ॥ १२ ॥ रीरे श्लेप्मसंसर्गादूर्व प्रपद्यमानं कर्णनासिकानेत्रा- तस्मात्साध्यं मतं रक्तं यदूर्ध्व प्रतिपद्यते ॥१३॥ स्येभ्यः प्रच्यवते। वहुवाते तु शरीरे वातसंसर्गादधः | रक्तं तु यदधोभागं तद्याप्यमिति निश्चितम् । प्रपद्यमानं भूत्रपुरीपमार्गाभ्यां प्रच्यवते बहुवातन्ले- | वमनस्याल्पयोगित्वादल्पत्वा पजस्य च ॥ १४ ॥ एमणि तु शरीरे श्लेष्मवातसंसर्गाद्वावपि मार्गों ऊर्द्धगस्य विरेचनयोग्यतां विवेचयति-विरेचन मिति, प्रपद्यते, तो मार्गों प्रतिपद्यमानं सर्वेभ्य एव यथो- ऊर्ध्वगे रक्तपित्ते प्रधानं पित्तम् , अनुवन्धश्च श्लेष्मा । रक्त- तेभ्यः खेभ्यः प्रच्यवते शरीरस्य ॥ ८॥ पित्ताख्यव्याधिर्जेतव्यः, अत्र पित्तस्य जयार्थे विरेचनं तावत् तत्र यदूर्वभागं तत्साध्यं विरेचनोपक्रमणीयत्वा- परमौषधम् , “विरेचनं पित्तहरणानाम्" इति वचनादिति द्वौषधत्वाच्च यधोभागं, तद्याप्यं वमनोपक्रमणी- भावः । यश्च तत्रान्वयोऽनुवन्धखरूपः श्लेष्मा, तस्य जयार्थे यत्वादल्पौषधत्वाञ्च, यदुभयभागं तदसाध्यं वमन- अनधममधमं न गवति मध्यममित्यर्थः । चचनं हि-"पित्तं विरेचनायौगित्वादनौपधत्वाच्चेति ॥९॥ वा कफपित्तं वा पित्ताशयगतं हरेत् । स्रेसनम्" इति । योगा- साध्यलादिविशेषस्य तथा कफादिसम्वन्धस्य च मार्गवि- वहं च तत्रेति, तत्र ऊर्ध्वगे रक्तपित्त तद्विरेचनं योगावह शेषकृतस्यै प्रतिपादनार्थ मार्गमाह-मार्गावित्यादि । --बहु- भवति प्रतिमार्गहरणरूपखादित्यर्थः । अनेन च व्याधिप्रत्य- श्लेष्मणि शरीरे श्लेष्मसंसर्गादिति वचनेन ऊर्ध्वगे स्कपित्ते | नीकमुच्यते । एवं व्याधिप्रधानकारणे पित्त प्रधानशमकलात् श्लेष्मसम्बन्धः कारणान्तरचितेनापि श्लेष्मणा भवतीति दर्श- तथा मध्यकुपिते च कफे मध्यभेपजखात् प्रतिमार्गहरणरू- यति । यत्तु रक्तपित्तनिदानजन्यत्वं कफस्य, तन्नावश्यं भवति । पतया च प्रत्यनीकलात् विरेचनमूर्ध्वगे साधु भेपजम् । मधु- अतएव “स्निग्धोष्णमुष्णरूक्षं च रक्तपित्तस्य कारणम् । अधो- रचैव भेपजमित्यत्र ‘एव' शब्दोऽप्यर्थः । तेन, कपायतिते १ चास्यस्येत्यत्र चास्यास्य इति वाऽन्यः पाठः। २ मार्गवि- १ विरेचनोपक्रमणीयत्वात् ॥ इति वाऽन्यः पाठः॥२ संतर्ज शेषकृत्यस्येति वाऽन्यः पाठः। नातिद्रवणोपण्यरोपाः॥