पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २] चक्रदत्तव्याख्यासंवलिता । २०५ तावखूपजे भवत एव पित्तकफप्रत्सनीकलात् । मधुरमपि | करा एवेति भावः । किंवा, एवमेवेति, विना भेप नोपशमनं लखनादिना कफे जिते भेपजं भवतीत्यर्थः ॥ १२-१४ ॥ रक्तपित्तस्य भवतीति योजनीयम् । त्रिविधोदकमिति नि- वमनं हि न पित्तस्य हरणे श्रेष्ठमुच्यते । विधजातीयफलम् , नात साध्यलयायखप्रत्याख्येयखरूपम् यश्च तत्रान्ययो वायुस्तच्छान्तौ चाचरं स्मृतम् । ॥ १६-१८॥ तच्च योगावहं तत्र कपायं तिक्तकानि च । एभ्यस्तु खलु हेतुभ्यः किंचित्साध्यं न सिध्यति । तस्माद्याप्यं समाख्यातं यदुक्तमनुलोमगम् ॥ १५॥ | प्रेयोपकरणाभावाद्दौरात्म्याद्वैद्यदोपतः । अधोगे वमनस्यानुपयोगिता विवेचयति–वमनं ही- अकर्मतश्च साध्यत्वं कश्चिद्रोगोऽतिवर्तते । त्यादि ।—पित्तस्य रक्तपित्तमूलस्य हरणे न श्रेष्ठं वमनम् , तत्रासाध्यत्वमेकं स्यात्साध्ययाप्यपरिक्रमात् ॥१९॥ वमनं हि कफानुगतं पित्तं हरति, न पित्ते प्राधान्येन क्रियते। तच्छान्तौ चावरमिति वातहरणे खप्राधान्यमेव वमनम् । असाध्यतोपोद्घातेनेतरव्याधिसाधारण्येऽप्यसाध्यतापत्ति- वातहरणेऽयुक्ताबादेच वमनस्य । तश्चायोगावहमिति तद्वमनं | कारणान्याह-एभ्यस्त्वित्यादि । उपकरणाभावादिति भेष- प्रतिमार्गहरणरूपतया योगावहमपि सत् पित्तवातयोरक्तेन | जाभावात् । दौरात्म्यादिति, आतुरस्यानात्मवत्त्वात् । अक. न्यायेनायौगिकत्वेनायोगावहमित्यर्थः । कपायतिक्तकानि च र्मत इत्यत्र कुत्सायां नम्, भपुत्र इति यथा । तेन, अक- अयोगावहानीति योजना, कपायतिक्तयोर्वातप्रतिकूलवादि- मंतोऽसम्यविचकित्सात इत्यर्थः । किंवा अकर्मत इति अधर्मा- सर्थः । एवं मधुरमेकमवशिष्टमधोगे रक्तपित्ते भेषजं भवति । दसाध्यव्याधिजनकात् । कश्चिदितिवचनेन, अचिकित्सया न तेनाल्पोपधत्वं सिद्धम् । अम्ललवणकटुकानां च पित्तविरुद्ध- | सर्वे तिलालकमशकादयोऽवश्यमसाध्या भवन्तीति दर्शयति, स्वेन रक्तपित्तेऽप्रसक्तिरिति ॥ १५ ॥ तेपामचिकित्सयापि साध्यत्वात् । प्रेण्यादिदोषेण प्रकृतरक्त- रक्तपित्तं तु यन्मागों द्वावपि प्रतिपद्यते । पित्त असाध्यत्वं दर्शयन्नाह-तनेत्यादि । तत्रेति रक्तपित्ते । असाध्यमिति तज्ज्ञेयं पूर्वोक्तादपि कारणात् ॥१६॥ असाध्यलमेकमिति असाध्यत्वमेव परं स्यात् । साध्ययाप्य- नहि संशोधनं किंचिदस्त्यस्य प्रतिमार्गगम् ॥ परिक्रमादिति साध्ययाप्यमार्गाभ्यां परिक्रमाद्भयमार्गानुसा- रिलादित्यर्थः । किंवा, साध्ययान्ययोः परिक्रमः तस्मात् । प्रतिमार्ग च हरणं रक्तपित्ते विधीयते । एवमेवोपशमनं सर्वशो नास्य विद्यते ॥ तत्र साध्यस्य परिकमो याप्यमार्गगामिलम् , एवं याप्यस्य संसृष्टेषु च दोपेपु सर्वजिच्छमनं मतम् ॥ १७ ॥ परिक्रमः साध्यमार्गगामित्वम् । अयं च मार्गपरिक्रमो मार्ग- परित्यागादपरित्यागाद्वाऽसाध्य एव, अपरित्यागे तावदुभयमा- इत्युक्तं त्रिविधोदक रक्तं मार्गविशेषतः ॥ १८ ॥ गणैव असाध्यत्वम् । परित्यागेऽसाध्यसमुक्त वक्ष्यति हि पूर्वोक्तादिति यमनविरेचनायौगिकलादनौपधलाच । वम- चिकित्सिते-“मार्गान्मार्ग चरेद्यद्वा तच्च रक्तमसिद्धिमत्" इति । नविरेचनायौगिकत्वं व्युत्पादयति न हीत्यादि । संशो- किंवा, असाध्यत्वमेकं साध्ययाप्यपरिक्रमादिति साध्यस्य या- धनमिति सामान्यवचनेन बस्तिशिरोविरेचनयोरपि प्रतिक्षेपणं प्यत्वेन परिक्रमादित्यर्थः ॥ १९ ॥ सूचयति । यदधोभागं विरेचनम् , तदधोभागं रक्तपित्तं को- पयति, यदूईमागं वमगम् , तदूर्वभार्ग रक्तपित्तं कोपयति । रक्तपित्तस्य विज्ञानमिदं तस्योपदेक्ष्यते ॥ अतः, नास्त्युभयमार्गे रक्तपित्ते शोधनम् । अथानुगुणशोधनं यत्कृष्णमथवा नीलं यहा शक्रधनुष्प्रभम् । कफाच्छामिव वमनं रक्तपित्ते भवतीत्याह-प्रतिमार्ग चे- रक्तपित्तमसाध्यं तद्वाससो रञ्जनं च यत् ॥ २० ॥ त्यादि .:---रक्तपित्तव्याधिमहिन्ना प्रतिमार्गहरणमेव भेषजं | भृशं पूत्यतिमात्रं च सर्वोपद्रववच्च यत् । भवति नान्यदित्यर्थः । अथात्रैव संशमनं वा भवतु भेप- बलमांसाये यच्च तच्च रक्तससिद्धिमत् ॥ २१ ॥ जम् ? तन्न भवतीत्याह-एवमेवेत्यादि ।----उभयमार्गानुसा- ऊर्द्धगस्यापि रक्तपित्तस्य लाक्षणिकीमसाध्यतामाह-रक्त- रित्वेन वातकफानुबन्धलात् यथायौगिक संशोधनं नास्ति । पित्तस्येत्यादि ।-एते 'कृष्णादयो वर्णाः गंभीरधातुसंबन्धा- तथोपशमनमपि युगपद्वातकफशमकलाभावान्नास्तीत्यर्थः । सर्वशो न विद्यत इति किंचिदपि न विद्यत इति । एतदेवोपश- भवन्ति । ततश्चासाध्यं युक्तमेव । वाससो रअनं च यदिति मनभेपजाभाव स्फोटयति-संसृष्टेष्विति, सन्निपातेषु योद्ध- प्रक्षालितमपि सद्बासो रञ्जयति, न क्षालनेनापैतीति योद्ध- व्यम् । सर्वजिदिति अनुवन्धभूतवातकफमूलभूतपित्तजित-व्यम् । अन्यथा 'सर्वमेव रक्तं वाससो रञ्जनं भवतीति वचन- मधुरं हि कफकारि, तिक्तकपायौ तु वातकरी, शेपास्तु पित्त- मनर्थकं स्यात् । किंवा, 'अरजनम्' इति पाठः । तेन, रक्तस्य वाससो रबकस्यारजनमेव विकृतिः । भृशं पूतीति धालन्तर- १ वमनत्याल्पयोगितामिति वाऽन्यः पाठः । २ हितमिति . संवन्धादतिदुर्गन्धि सर्वोपद्रवदिति उक्तदौर्वस्याग्रुपद्रवयु- तम् ॥ २०॥२१॥ पाठः।