पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ चरकसंहिता । [निदानस्थानम् येन चोपहतो रक्तं रक्तपित्तेन मानवः । कादेव द्वन्द्वजगुल्माः साध्यन्त इति कृला न पृथगुक्ताः । पश्येदृश्यं वियञ्चैव तञ्चासाध्यमसंशयम् ॥ २२ ॥ सनिपातगुल्मास्तु वातादिगुल्मक्रियामेलकेन साध्या भव- तत्रासाध्यं परित्यज्य थाप्य यत्नेन यापयेत् । न्त्येव । तेन, चातादिसंयोगमहिन्ना अतिरिक्तासाथ्यलयोगा- साध्यं चावहितः सिद्धर्भेषजैः साधयेद्भिपगिति २३ | निचयगुल्मः पृथगुत्ताः । एतदेव गुल्मेऽस्मिन्नसाध्यत्वं प्रति- दृश्यं घटपटादि । वियदाकाशम् । रक्तं रक्तवर्णमित्यर्थः ।। पादयितुं सनिपातशब्द साध्यज्वरादिसन्निपातेऽपि वर्तमान यद्यप्याकाशमपि दृश्यं भवति मीमांसकनये, तथापि ग्राय | परित्यज्य निचयशब्दः । अत्यर्थ हि असाध्यापश्चायं नि- चयः ॥ १-४॥ आकाशे एवासाध्यरक्तपित्तरक्तत्वं प्रतीयत इति न पुनरु- कम् । यत्नेनेति वचनाद्याप्ययापनं यत्नं विना न भवतीति तमुवाच भगवानात्रेयः समुत्थानपूर्वरूपलिङ्गारे- दर्शयति ॥ २२-२३ ॥ दनोपशयविशेपेभ्यो विशेषविज्ञानं गुल्मानां भव- तत्र श्लोको। त्यन्येषां च रोगाणामग्निवेश ! तत्तु खलु गुल्मेपूच्य- मानं निवोध ॥५॥ कारणं नाम निवृत्तिं पूर्वरूपाण्युपद्रवान् । मार्गों दोषानुवन्धं च साध्यत्वं न हेतुमत् ॥ समुत्थानेलादौ लिझान्तर्निविष्टा उपद्रवा न पृथगुच्यन्ते । निंदाने रक्तपित्तस्य व्याजहार पुनर्वसुः । वेदनारूपं च लिशं गुल्मलिझान्तर्गतमपि बेदनाग्रधानविका- रेषु प्रायो वेदनयैव विशेपावधारणं भवतीति पृथग्दर्शितम् । वीतमोहरजोदोषलोभमानमदस्पृह इति ॥ २४ ॥ संप्राप्तस्विहाकथनं गुल्मविशेपागमकत्वेनैव बोद्धव्यम् , गु- इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते ल्मविशेपविज्ञानं चेहाधिकृतम् । संख्यादिभेदभिन्ना तु सामा- निदानस्थाने रक्तपित्तनिदानम् । न्यसंग्राप्तिः सर्वरोगनिदान एवोक्तेति भावः । वलकालभिन्ना कारणमित्यादिसंग्रहः । नामनिर्वृत्तिमिति 'लोहितसंसर्गाद' तु संप्राप्तिर्यद्यपि वातिकलादिविशेपं गमयत्यपि, तथाप्यल्प- इत्यादिना । 'न च' इति न चासाध्यवम् , अनेन च याप्य- खात्तथा लिभगृहीतताच सा नादियते । दिवसान्तजरणा- मपि गृहीतम् । असाध्यभेदो हि याप्यम् । हेतुमदिति विरेचने | न्तादिवलसंप्राप्तिर्हि लिङ्गमध्य एच पट्यते तत्र तत्र । तेन, यौगिकलायौगिकत्वादिहेतुवर्णनं संगृह्णाति । बीता अपगता | लिझग्रहणेनैव तत्सुस्थम् । प्राग्रूपं च यद्यपि पृथग्वातादि- मोहादयो यस्य स तथा ॥ २४ ॥ गुल्मगमकं साक्षान पठितम् , तथापि विशेपलिझाव्यक्तताल- इति महामहोपध्यायश्रीमञ्चरकचतुराननचक्रपाणि पविशिष्टं प्राग्रूपं विशेपलिङ्गकथनेनैव उक्तमेव । तेन, वाता- दत्तविरचितायां चरकतात्पर्यटीकायामायुर्वे- दिगुल्मविशेपगमकनिदानादिमध्ये पूर्वरूपपाठो न्याय्य एवेति । किंवा, पूर्वरूपविशेषोऽप्यत्र रक्तपित्तादिरोगापेक्षया सामा- ददीपिकायां रक्तपित्तनिदानम् ॥ न्योक्तोऽपि विशेपो ज्ञेयः ॥५॥ यदा पुरुषो वातलो विशेपेण वरचमनविरेचना- तृतीयोऽध्यायः। तीसाराणामन्यतमेन कर्शनेन कर्शितो वातलमाहा- अथातो गुल्मनिदानं व्याख्यास्यामः ॥१॥ रमाहरति शीतं वा विशेषेणातिमात्रमस्नेहपूर्व वा इति ह माह भगवानात्रेयः ॥२॥ चमनविरेचने पिवत्यनुदीर्णो वा छर्दिमुदीरयत्युदी- न्वातसूत्रपुरीषवेगान्निरुणव्यत्यशितो वापिवति · इह खलु पञ्च गुल्मा भवन्ति, तद्यथा वातगुल्मः नवोदकमतिमात्रमतिमात्रसंक्षोभिना वा थानेन पित्तगुल्मः श्लेपमगुल्मो निचयगुल्मः शोणितगुल्म यात्यतिव्यवायव्यायाममद्यरुचिर्वाभिघातमृच्छति इति ॥३॥ वा विपमासनशयनस्थानचकमणसेवी वा भव- एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- त्यन्यद्वा किंचिदेवंविधं विषं अतिमानं व्या- कथमिह भगवन् पञ्चानां गुल्मानां विशेषमभिजा- यामजातमारभते, तस्यापचाराद्वातः प्रकोपमा- नीयाम् । नाविशेषविद्रोगाणामौपधविदपि भिष- पद्यते ॥६॥ प्रशमनसमर्थो भवतीति ॥४॥ वातलो विशेषेणेति वचनापितलादेरपि यथोक्तमाचरतो वा- दक्षाध्वरोद्धसे रक्तपित्तमनु गुल्मोत्पन्न इति. रक्तपित्तमनु | तगुल्मो भवति, वातलस्य खत्यर्थमिति दर्शयति । शीतं वा गुल्मनिदानम् । इह पश्चेतिवचनात् चिकित्सितेऽधिकान् गु- ल्मान् सूचयति, वक्ष्यति हि-"व्यामिश्रलिजानपरांस्तु १ वेदनारूपस्य लिंगस्य गुल्मादिष्वंतर्गतस्य वेदनाप्रधान- गुल्मांस्त्रीनादिशेदौपधकल्पनार्थम्" इति । निचयः सन्निपातः | विचारेयु प्रायो वेदनशैव : विशेषावधारणं भवतीति दर्शयति ।। तत्कृतगुल्मो निचयगुल्मः । इह प्रत्येकवातादिगुल्मक्रियामेल- इति वाऽन्यः पाठः ।।