पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तन्याख्यासंचलिता। २०७ विशेषेणेति अत्यर्थशीतमित्यर्थः । अतिमात्रमितिच्छेदः । अति- दाहिनां च शाकधान्यमांसादीनामुपयोगादजी- व्यवायव्यायामादिरुचिर्भवतीति शेषः । व्यवायादिरच्या व्याध्यशनाद्रौक्ष्यानुगते चामाशये वमनविरेचनम- वायाद्याचरणं लक्ष्यति ॥६॥ तिवेलं सन्धारणं वातातपो चातिसेवमानस्य पित्त स प्रकुपितो महास्रोतोऽनुप्रविश्य रोक्ष्या- | सह मारुतेन प्रकोपमापद्यते॥१०॥ कठिनीभूतमाप्लुत्य पिण्डितोऽवस्थानं करोति तत्प्रकुपितं मारुत आमाशयैकदेशे संमूच्छर्य हृदि वस्तौ पार्श्वयोर्नाभ्यां वा । स शूलमुपजन- | तानेव वेदनाप्रकारानुपजनयति, य उक्ता वात- यति ग्रन्थींचानेकविधान, पिण्डितश्चावतिष्ठते । गुल्मे पित्तं त्वेनं विदहति कुक्षौ हृयुरसि कण्ठे च स पिण्डितत्वाइल्म इत्युच्यते, स मुहुराधमति, स विदह्यमानः सधूममिवोद्गारमुद्गिरत्यम्लान्वि- मुहुरणुध्वमापद्यते, अनियतविपुलाणुवेदनश्च भ- तम् । गुल्मावकाशश्चास्य दूह्यते दूयते धूप्यते उ- वति चलत्वाद्वायोः, पिपीलिकासंप्रचार इवा- | यणायत्ते स्त्रिद्यते विद्यते शिथिल इच स्पर्शास- झेपु तोदस्फुरणायामसङ्कोचसुप्तिहर्पप्रलयोदयव- | होऽल्परोमाञ्चो भवति ॥ ११ ॥ हुलस्तदातुरः सूच्येव शङ्कनेव चातिसंविद्धमा- ज्वरनमद्वथुपिपासागलवदनतालुशोपप्रमोह- त्मानं मन्यतेऽपि च दिवसान्ते जीर्यते, शुष्यति विनेदाश्चैनमुपद्रवन्ति । हरितहारिद्रत्वङ्नखन- चास्यास्यमुच्चासश्चोपरुध्यते, हृष्यन्ति चास्य रो- | यनवदनमूत्रपुरीपश्च भवति ॥ १२ ॥ माणि वेदनायाः प्रादुर्भावे ॥ ७ ॥ निदानोक्तानि चास्य नोपशेरते, विपरीतान्युप- प्लीहाटोपात्रकूजनाविपाकोदावर्ताङ्गमर्दमन्या शेरत इति पित्तगुल्मः ॥ १३ ॥ शिर शङ्खशूलबध्नरोगाश्चैनसुपद्रवन्ति, कृष्णारुण- परुषत्वङ्गखनयनवदनमूत्रपुरीपश्च भवति ॥ ८ ॥ रौक्ष्यानुगते चामाशये इति रौक्ष्येण हेतुनाऽतीवरुक्षीकृत निदानोक्तानि चास्य नोपशेरते, विपरीतानि इत्यर्थः । किंवा रौक्ष्यानुगते चामाशये सति वमनं सेवमान- चोपशेरत इति वातगुल्मः ॥९॥ स्येति योजनीयम् । आमाशयैकदेशे संमूर्च्छतिवचनापित्त- गुल्मस्य कफगुल्मस्य च वस्तिः स्थानं न भवतीति दर्शयति । रौक्ष्यात्कठिनीभूतमिति महालोतोविशेषणम् । तच प्रकुपि- वचनं हि-"नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः" तस्य वायो रौक्ष्येण यथोक्तज्वरकर्शनादिहेतुकृताच रोक्ष्यात्को- | इति । वातगुल्मस्य तु वस्तिरपि स्थानं भवति । अतएव तत्र छस्य कठिनलमुपपन्नम् । आमुत्येति व्याप्य कोठमेव । अन्यत्रा- | सामान्येन 'महास्रोतः' इति कृतम् । 'महास्रोतोग्रहणेन च प्युक्तम्-"आठतं मरितेनेह शरीरं यस्य केवलम्" इति । बस्तिरपि गृह्यते' तथा वातगुल्मएच 'हृदि वस्तौ” इत्यादि आमुतं व्याप्तमित्यर्थः । यदा तु, 'रौक्ष्यात्कठिनीभूतः' इति- | कृतम् । दाहयनादयः पित्तवेदनाविशेपा असकृयाख्याताः। पाठः, तदा धातविशेषणम् , वातस्य कठिनलमयंत्र प्रकोपेण दवथुधवकि तेति लोके कथ्यते ॥ १०–१३ ।। घनतमेव बोद्धव्यम् । पिण्डित इति कुण्डलीभूतः । पिण्डित- श्चेति द्वितीय 'पिण्डित' शब्देन मांसाद्यतुण्डनेन गुल्मप्रदे- तैरेव तु कर्शनैः कर्शितस्यात्यशनादतिस्निग्धगु- शस्यापि पिण्डितसमुच्यते । तेन, पूर्वोक्त 'पिण्डित'शब्देन रुमधुरशीताशात् पिटेक्षुक्षीरमापतिलगुडविक- वायोः पिण्डितत्वेन न पौनरुक्त्यम् । अनेकविधानिति- तिसेवनान्मन्दकमद्यातिपानाद्धरितकातिप्रणनया- च्छेदः । ग्रन्थींचानेकविधानिति, 'दीर्घ' 'वृत्त' 'स्थूला दिभे- दानूपौदकग्राम्यमांसातिभक्षणात् सन्धारणादति- देन भिन्नान् । 'पिण्डितखाद्गुल्मः इत्युच्यते' इत्यनेन लता- भुक्षस्य चातिप्रगाढमुदकपानात् संक्षोभणाद्वा श- दिगुल्मसादृश्यनिवन्धनां गुल्मसंज्ञां दर्शयति । आधमति रीरस्य श्लेष्मा सह मारतेन प्रकोपमापद्यते ॥१॥ विस्तारीभवति । अनियतविपुलाणुवेदन इति कदाचिद्विपुलवे तं प्रकुपितं मारत आमाशयैकदेशे संमूर्ध्य ' दनः कदाचिदल्पवेदनश्वानियतमेव भवति । अत्रैव हेतु- तानेव गाढवेदनाप्रकारानुपजनयति, य उक्ता माह-चललाद्वायोरिति । आयामो विस्तरणम्। हर्षो रोम- | वातगुल्मे, श्लेष्मा त्वस्य शीतज्वरारोचकाविपा- हर्पः । अलयो नाशः, उदयो जन्म, स्फुरणादीनां जन्मनाशौ | काङ्गमर्दहर्पहृद्रोगच्छर्दिनिद्रालस्यस्तैमित्यगौरव- बहुधा भवत इत्यर्थः । अत्रापि चलत्वमेव वायोतुर्बो- शिरोऽहंतापानुपजनयति, अपिच गुल्मस्य स्थैर्य- व्यः । हृप्यन्ति चास्य रोमाणीति वेदनाप्रादुर्भावे प्रति- गौरवकाठिन्याचगाढसुप्तताः, तथा कासश्वासम- नियमेन, स्फुरणादौ तु हो विनापि वेदनामिति ज्ञेयम् तिश्यायान् राजयक्ष्माणं चातिप्रवृद्धः श्वैत्यं त्यान- तैरेव तु कर्शनैः कर्शितस्याम्ललवणकटुकक्षा- संनयनवदनमूत्रपुरीपेप्पजनयति ॥ १५ ॥ रोष्णतीक्ष्णशुक्तन्यापन्नमद्यहरितकफलाम्लानां वि १ थकवकिकेति वाइन्यः पाठः । .