पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ चरकसंहिता। [ निदानस्थानम् निदानोक्तानि चास्य नोपशेरते विपरीतानि चो-न्ध्यामानावश्ोपजायते केवलश्चास्या . गुल्मः पशेरत इति श्लेष्मगुल्मः ॥ १६ ॥ स्पन्दते तामगर्भा गर्भिणीमित्याहुर्मूढाः ॥ २१ ॥ श्लेप्मगुल्मेऽतिभुक्षस्येति अतिभुक्षितस्य । अतिमुहित- स्तनयोः स्तन्य मिति रोगप्रभावादेव बोद्धव्यम् । आर्तव- स्येति वा पाठः । यद्यपि राजयक्ष्मा त्रिदोपजः, तथापि, रोगलक्षणस्य व्याधेरयं प्रभावः, यतः स्तन्यं करोति, दृष्ट- कफगुल्म एव रोगमहिन्ना अजनितदोपत्रयेण जन्यत इति चो- त्वात् तेन, यदुच्यते-"स्त्रिया ह्युत्पन्नगर्भायानिधा रसः व्यम्।। १४-१६ ॥ सम्पद्यते स्वशरीरपुष्टये, स्तन्याय, गांभिवृद्धये च" इति निदोषहेतुलिङ्गसन्निपाते तु सान्निपातिक गु- वचनात् , 'गर्भ एव स्तन्यं भवति,' तन्निरस्त मन्तव्यम् । ल्समुपदिशन्ति कुशलाः । स विप्रतिपिद्धोपक्रम- दोहदशब्देनेह नायर्या उच्चावचतावदिच्छायोगो दोहदाभिधानो त्वादसाध्यो निचयगुल्मः ॥ १७ ॥ ज्ञेयः । यदुक्तं क्षारपाणिना-"दोह दिनी वा स्यानारी शोणि- विप्रतिषिद्धोपक्रमत्वादिति परस्परं वातादिविरुद्धोपक्रम- तगुल्मिनी" । नलिह द्वैहृद्यस्य कृतो भेदोऽभिप्रेतः। स हि गर्भह- त्वात् । इह च विप्रतिषिद्धोपक्रमत्वं विकृतिविपससन्निपातेन दयस्य मातृहृदयेन हि सम्बन्धो भवतीति । वचनं हि-"मा- योद्धव्यम् । तेन, साध्यत्रिदोपज्वरादौ वातादिविरुद्धोपक्रमत्वं तृ त्वस्य हृदयं मातृहृदयेन सम्बद्धं भवति रसवाहिनीभिः । सदपि नासाध्यतामापादयति ॥ १७ ॥ संवाहिनीभिः । तस्मात्तयोभतिः सम्पद्यते” इति । शोणित- शोणितगुल्मस्तु खलु स्त्रिया एव भवति गुल्मे च चेतना नास्ति । तेन, नैवरूपमिह हृद्यं दोहदम् । नपुरु- तेन. गर्भभ्रान्त्या यत्किंचिदभ्यवहारेच्छादिलक्षणं दोहदं तस्या पस्य ॥ १८॥ भवति । असत्यपि विपसम्बन्धे यथा शङ्काविषाद्विपलिकानि गर्भकोष्ठातवागमनवैशेष्यापारतन्त्र्यादवैशार- भवन्ति । वचनं हि—"शक्षाविपेणोपहताः कुर्वन्ति विपल- द्यात्सततमुपचारानुरोधाद्वेगानुदीर्णानुपरुन्धत्या आमगर्भ वाप्यचिरात्पतिते अथवाप्यचिरप्रजाताया क्षणम्" इति । चाटालत्वं विस्तृतत्वम् । योनिविस्तारेण च रोमराज्या अपि विस्तरणं वितन्यमानचर्मरोम्णा चैवोपपनम् । ऋातौ वा घातप्रकोपणान्यालेवमानायाः क्षिवातः प्रकोपमापद्यते ॥ १९॥ केवलः स्पन्दत इति नैकदेशेन । गर्भो येकदेशेनापि स्पन्दते। . तेन, एतक्षणं गर्भशकाव्यावर्तकम् । ननु यदुक्तं रक शोणितगुल्मे 'स्त्रिया एव' इति वचनादेव 'न पुरुषस्य' इति गुल्मे-"समगर्भलिङ्गः" इति, तथा “मासे व्यतीते दशमे लब्धे पुनः 'न पुरुपस्य' इति वचनं सष्टार्थम् । गर्भात्मक चिकित्स्यः" इति तदनुपपन्नम् । यतः, गर्भाद्विशिष्टं पिण्डि- कोप्टो गर्भकोष्ठतस्मिन् गर्भकोछे य आर्तवस्याऽऽगमनरूपो तस्पन्दनं विद्यत एव, तथा, नचत्वं मुखसाध्यताहेतुत्वेनो- विशेपो रक्तगुल्मकारणम् , स स्त्रिया एव भवति । तेन एवं कम् । इह च कथं कालातिकमेणोपक्रमणीयत्वमुच्यते । अत्र रूप आर्त्तवप्रतिबन्धजन्यः शोणितगुल्मः पुरुपस्य न भवति । नूमः-----समगर्भलिङ्गस्तावद्भरिगर्भसमलिङ्गताभिप्रायेणोक्तः । सामान्यशोणितदुष्टिजन्यस्तु पुरुपस्थापि भवति तथाहि च- क्ष्यति-"कफो वाते जितप्राये पित्तं शोणितमेव वा यदि किंवा, समस्यावैकारिकस्य दशममासिकगर्भस्य लिज्ञानि यस्य स समगर्भलिशः । तेन, वैकारिकसुप्तनागोदरादेलक्षणं नेह कुप्यति वा तस्य क्रियमाणे चिकित्सिते” इति । तथा "गु- भवतीति दर्शयति । दशममासचिकित्स्यत्वं चेह व्याधिमहिना ल्मोपकुशवीसर्प इत्यादयो रक्तजगदाः” इत्युक्तम् । पारत- बोद्धव्यम् । दशममास एवायं शिथिलीभूतः सन् चिकित्स्यो ध्यादि हेतुत्रयं वेगविधारणे, पारतच्यादेव स्त्रियो वेगं वि- भवतीति व्याधिप्रभावः । दृष्टा च व्याधिप्रभावकृता काला- धारयन्ति । अवैशारयमज्ञानम् । तेन, वेगविधारणेन महान् पेक्षा-"ज्वरे पेयाः कषायाश्च सर्पिः क्षीरं विरेचनम् । व्याधिर्भवत्येव, अज्ञा एव वेगं विधारयन्ति । उपचारा- | पडहे पडहे देयम्' इत्यादिषु । यत्तु समग लिङ्गत्वेन गर्भ- दिति भर्ताद्युपचारपरत्वात् । योनिमुखमिति गर्भाशयद्वारम् | शानिरासार्थ रक्तगुल्मस्य दशममासापेक्षणम् , तन्न । दश- ममासादगिपि पिण्डितस्पन्दनेन' रक्तगुल्मस्यावधारणात् । स प्रकुपितोयोनिमुखमनुप्रविश्यार्तवमुपरुणद्धि तथा दशममासादूर्द्धमपि गर्भावस्थानस्य दृष्टत्वेन गर्भशङ्का- मासि भासि, तदातवसुपरुध्यमानं कुक्षिमभिवर्द्ध- | नपगमाच वक्ष्यति हि दशममासादूर्द्धमवस्थानं गर्भस्य, "वै- यति ॥ २०॥ कारिकमत ऊर्वमवस्थानम्" इति वचनात् ॥ २१॥ तस्याः शूलकासातीसारच्छद्यरोचकाधिपाकाङ्ग- मर्दनिद्रालस्यकफप्रसेकाः समुपजायन्ते, स्तनयोश्च १ शारीरसाने पछाऽध्याये वचनमेतत् । २ दुरंधकारे विद्धस्य- स्तन्यमोष्टयोः स्तनमण्डलयोश्च कार्य ग्लानिः केनचिद्दष्टशंकया । विषोदेगो ज्वरश्छदिमूच्छा दाहोऽपिया भवेत् । चक्षुषोर्मूर्छा हल्लासो दोहदः श्वयथुश्च पाद्योरी- | पलानिमोहोऽतिसारो वा तच्छंकाविपमुच्यते । वाग्भटः उत्तरस्थानम् पल्लोमराज्यायोन्याश्चाटालत्वमपि च योन्या दौर्ग- अध्याय ३६, ॥१८-१९॥