पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंवलिता। २०९ एपां तु खलु पंचानां गुल्मांनां प्रागभिनिवृत्तेरि- कर्तव्यम् । यद्गुरूपद्रवप्रशमं भवतीति भावः । एतदेवाह- मानि पूर्वरूपाणि तद्यथा-अनन्नाभिलपणमरोच- गुरूनियादि ।---सर्यगुल्मानां चातमूलत्वेन वातनिरपेक्षनि- काविपाकावग्निवेपम्यं विदाहो भुक्तस्य विपाक- | कित्साविशेपानुपलम्मे वातिकचिकित्सैव खरया कर्तव्येत्याह- काले चायुक्त्या छर्युद्वारौ वातमूत्रपुरीपवेगानाम- खरमाणस्त्वित्यादि । आययिके कर्मणि क्रियमाण इति प्रादुर्भावः प्रादुर्भूतानां चाप्रवृत्तिरीपदागमनं वा शेपः । अल्पमपीति कर्मविशेषणम् । संग्रहे "एकदेशश्च वातशूलाटोपात्रकूजनापरिहर्पणातिवृत्तपुरीपता- कर्मणा"मिति चिकित्सितानाम् ॥ २३-२८॥ ऽबुभुक्षा दौर्बल्यं सौहित्यस्य चासहत्वमिति गुल्म इति महामहोपाध्याय श्रीमञ्चरकचतुराननचक्रपा- पूर्वरूपाणि भवन्ति ॥ २२ ॥ णिदत्तविरचितायां चरकतात्पर्यटीकायामायु- तद्यथेलादिना पूर्वरूपाण्याह । अयुक्त्येति छर्युद्गारकारण- दीपिकायां गुल्मनिदानव्याख्या ॥ मन्तरेण व्याधिप्रभायादेवेत्यर्थः । अतिवृत्तपुरीपता उदा. यतः ॥ २२॥ चतुर्थोऽध्यायः। सर्वेष्वपि तु खल्वेतेपु गुल्मेपु न कश्चिद्वाताहते अथातः प्रमेहनिदानं व्याख्यास्यामः॥१॥ सम्भवति गुल्मः ॥ २३ ॥ इति ह माह भगवानात्रेयः॥२॥ तेपांसन्निपातजमसाध्यं ज्ञात्वा नोपक्रमेत॥२४॥ त्रिदोपकोपनिमित्ता विंशतिः प्रमेहा भवन्ति एकदोपजे तु यथास्वमारंभ प्रणयेत ॥ २५ ॥ विकाराश्चापरेऽपरिसंख्येयाः । तत्र यथा त्रिदोष- संसृष्टांस्तु साधारणेन कर्मणोपचरेत् यद्वा अन्य-प्रकोपःप्रमेहानभिनिवर्तयतितथानुन्याख्यास्यामः३ दप्यविरुद्धं मन्येत, तदवचारयेद्विभज्य गुरुलाघव दक्षाध्वरे गुल्ममनु प्रमेहोत्पादात्प्रमेहाभिधानम् , वचनं मुपद्रवाणां समीक्ष्य गुरुनुपद्रवांस्त्वरमाणश्चिकि- हि-"हविःप्राशान्मेहकुष्ठयोर्जन्म" इति 1 त्रिदोषप्रकोपनि- त्लेजघन्यमितरांस्त्वरमाणस्तु विशेपानुपलभ्य गु- मित्ता इति, सर्वमेहेष्वेव त्रिदोषाः कारणम् , अधिकत्याच ल्मेवात्ययिके कर्मणि वातचिकित्सितं प्रणयेत् स्नेह लैष्मिकादिव्यपदेश प्रति दर्शयति । सुश्रुतेऽप्युक्तम्-"सर्व स्वेदी वातहरौ स्नेहोपसहितं च मृदु विरेचन वस्ती- एव मेहाः सर्वदोपजाः” इति । विकारा इति प्रमेहलिझोप- श्वाम्ललवणमधुरांश्च रसान् युक्तयाऽवचारयेत्। ग्राणाः ॥ १ ॥३॥ द्रवरूपाः । किंवा, अन्येऽपि ये केचन त्रिदोपजास्तेऽपि मारुते ह्युपशान्ते स्वल्पेनापि प्रयत्नेन शक्य अन्यो- ऽपि दोयो नियन्तुं गुल्मेण्विति ॥२६॥ इह खलु निदानदोपदूग्यविशेषेभ्यो विकारवि- घातभावाभावप्रतिविशेषा भवन्ति ॥ ४ ॥ भवति चात्र। इहेलादौ निदानादीनां विशेपाः परस्परानुवन्धिवाद- गुल्मिनामनिलशान्तिरूपायैः योऽग्रे वक्ष्यमाणा ज्ञेयाः । विकाराणां विघातस्य भावोऽभा- सर्वशो विधिवदाचरितव्या। घश्चेति विकारविघातभावाभावी तयोः प्रतिविशेपा विकारवि- मारते यवजितेऽन्यमुदीर्ण घातभावाभावप्रतिविशेपाः। तत्र विकाराणां विघाताभावस्य दोपमल्पमपि कर्म निहन्यात् ॥ २७ ॥ प्रतिविशेषाः--विकाराजननम् , तथा चिरेण च जननम् , संख्यानिमित्तरूपाणि पूर्वरूपमथापि च । तनुविकारजननं वा, असर्वलिनविकारजननं वाऽग्रे वक्ष्य- दृष्टं निदाने गुल्मानामेकदेशश्च कर्मणाम् ॥ २८ ॥ भाणाः। विधातभावप्रतिविशेपास्तु विकाराजननादिविपर्यये- णाग्ने वक्ष्यमाणाः ॥४॥ इत्यग्निवेशकृते तब्रे चरकप्रतिसंस्कृते निदानस्थाने गुल्मनिदानं नाम तृतीयोऽध्यायः॥ १ अत्रेदमवधातव्यं सर्वेष्वेवगुल्मेषु वातकोपात् शूलोवतते- पित्तादिकृतेष्वपि तुं गुल्मेयु सम्प्राप्तिसिद्धस्य वातस्य प्रा- पित्तजादौ तु वातजनानाप्रकारोऽपिपित्तादिसंबंधेनतीव्रज्वाला- धान्यमाह-सर्वेष्वपीत्यादि । साधारणेनेति संसृष्टोभय- दिसहित एव भवति इति शूलोऽपितववातजादिरूपेण व्यपदिधो- दोपप्रलनीकेन ।' यद्वा अन्यदपीति संसर्गे एकदोपोपशमक- भवति पंचविधः सहजइन्द्रजैरष्टविधश्च फफजेत्वामशूलस्यान्त - मपि । अविरुद्धमिति उपद्रवाणां गुरूणामविरुद्धम् । विभ- वेनाधिकत्वाभावात् । एतेन गुल्गातिरिक्तः कश्चिदन्यः शूलरोगो ज्येति गुरुलाधवं विभज्य । तेन, एकदोपप्रशमनमपि तदेव नास्तिः। यश्चशलअपाततएयदृश्यते सवातकर्मविशेषो नच चिरस्थ- पीडाकरः । एतदगिमायणाचार्यगानेनान्यः शूलो रोगो नोक्तः इति १जवन्यं पश्चात् , इतरान् लघूपद्रवान् । गंगाधरटीका. २७