पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० चरकसंहिता। [ निदानस्थानम् यदा घेते त्रयो निदानादिविशेपाः परस्परं नानु- रणमपि प्रमेहस्य परस्परानुवन्धिभिरेव निदानादिभिर्जन्य वनन्त्ययथा वा कालप्रकर्षादवलीयांसोऽथ वानु- भवतीति ख्यापयितुं प्रमेहनिदाने कृतम् ॥ ५ ॥ वनन्ति, न तदा विकाराभिनिवृत्तिः,चिराद्वाप्यभि तत्रेमे त्रयो निदानादिविशेषाः श्लेष्मनिमित्तानां निर्वर्तन्ते तनयो वा भवन्त्यथवाप्ययथोक्तसर्व- प्रमेहाणामाश्चभिनिर्वृत्तिकराः । तद्यथा-हायनक- लिङ्गाः, विपर्यये विपरीता इति सर्वविकारविघात- | यवकचीनकोद्दालकनैपधेत्कटमूकन्दकमहाबीहिप्र- भावाभावप्रतिविशेषाभिनिर्वृत्तिहेतुर्भवत्युक्तः ॥५॥ मोदकसुगन्धकानां नवानामतिवेलमतिप्रमाणेनोप- उक्तफकिकार्थ व्याकरोति-यदेत्यादि । परस्परं नानु- योगः, तथा सर्पिष्मतां नवहरेणुमाषसूप्यानां ग्राम्या- वनन्ति परस्परं प्रतिकूला भवन्ति, अनुवन्धो हानुकलेअाम- नूपौदकानांच मांसानां शाकतिलपललपिष्टानपाय- प्रेतः । तत्र तदेव निदानं दोपमनुवनाति, यद्भूयःसामान्या- सकृशरविलेपीनुविकाराणां क्षीरमन्दकद्धिद्रवम- द्विरोधेन दोषं दूपयति । दोपस्य दूष्यानुवन्धित्वम्-थट्-- धुरतरुणप्रायाणामुपयोगो मृजा व्यायामवर्जनं स्व- दूप्यं व्याधिकरणं सामान्यगुणत्वादिधर्मयोगादविरोधेन दूप- प्रशयनासनप्रसङ्गा यश्च कश्चिद्विधिरन्योऽपि श्लेष्म- यति । तथा, दूष्यस्य च दोपानुवन्धित्वम्-यद-दोषस्य मेदोमूत्रसञ्जननः, सर्वः स निदानविशेषः ॥ ६॥ दूपणं प्रति शिथिलत्वसमानगुणत्वादिनानुकूल्येनावस्थानम् । संप्रति प्रकृते कफजादिमेहे परस्परानुवन्धिनो निदाना- तथा दोपस्य चेदमेव निदानानुवन्धित्वम्-यद्-निदा- | दिविशेपानाह-तत्रेलादि ।-इह कफ एवाग्रेऽभिधीयते' नस्य व्याधिजननं प्रति समानगुणत्वम् । समानगुणतया हि भूरिश्रमेहकर्तृलात् । हायनको धान्य विशेपः । अतिवेलमिति दोपो निदानस्य व्याधिजननं प्रति अनुकूलो भवति । एतदु- पुनः पुनः । हरेणुर्वहलकलायः । तिलतण्डुलमाषकृतः कृ- दाहरणानां च विपर्ययेणाननुबन्धो बोद्धव्यः । निदानस्य च शरः । मृजा उद्वर्तनम् । सर्वः स निदानविशेष इति, एवंभू- दोपाननुवन्धः समानासमानगुणयोगारिकंचिद्दोपजनने बो- | तमेव निदानं प्रमेहकर्तुः श्लेष्मणः कारणमित्यर्थः ॥६॥ द्धव्यः, सर्वथा दोषवैपरीत्ये तदा दोपजननं प्रति उदासीनत्वे वहुद्रवः श्लेष्मा दोपविशेपः॥७॥ न च निदानस्य निदानत्वमेव स्यात् । जनकं हि निदानमु- वह्ववद्धं मेदोमांसंच शरीरजक्लेदः शुक्रं शोणितंच च्यते । अथवा कालप्रकर्षादिति अनुवनन्तीलनेन संवन्धः । वसा सजा लसीका रसश्चौजासंख्यात इति दूष्य- कालप्रकर्षादनुयनन्तीति कालप्रकर्षात्परस्परं निदानादयोऽनु- | विशेषाः॥८॥ गुणा भवन्ति यदा, तदा विकारा अभिनिवर्तन्त इति ज्ञेयम् । यदा परस्परं नानुवन्नन्ति न तदा विकाराभिनिर्वृत्तिर्भवतीति वहुवः श्लष्मा दोपविशेष इति वहुद्व एव कफो मेह- योजनीयम् । कालप्रकर्षाचानुवन्धो निदानस्य दोषेण तदा जनकः, नाल्पद्रव इति । अवद्धमिति असंहतम् । अत्र तु भवति, यदा हेतुर्विच्छेदं कृत्वा पुनः सेव्यते, काल एव वा बहुलमघनत्वं च यथायोग्यतया बोद्धव्यम् । तेन, मेदसि चिरेण समानगुणतया हेतुरूपः प्राप्यते इत्यादि तय॑म् । मांसे वसामज्जोध द्वितीयमपि, शेपेपु बहुलम् । ओजःसं- अवलीयांसोऽथवाऽनुघ्नन्तीति निदानं यद्यल्पं भवति तदा । “मजा रसौजः पिशितंच” इति । दूव्येति वह्ववद्धं मेदयादीन् ख्यात इति ओजोरूप एव । वक्ष्यति हि प्रमेहचिकित्सिते-- तोकदोपं करोति । दोपश्च स्तोकः स्तोकं च दृष्यं दूपयतीत्यादि प्रत्यवमृषति । किंवा, 'संख्याताः' इतिपाठः सुगमः ॥ ७ ॥८॥ ज्ञेयम् । यदा चावलीयांसोऽनुवघ्नन्ति, तदा तनवो वा विकारा भवन्ति, अयथोक्तसर्वलिङ्गा वा भवन्तीति योज्यम् । त्रयाणामेषां निदानादिविशेषाणां सन्निपाते क्षिप्रं तनवोऽल्पमात्राः । अयथोक्तसवलिङ्गा इति येन प्रकारेण श्लेष्मा प्रकोपमापद्यते प्रागतिभूयस्त्वात् । स प्रकु- लिङ्गान्युक्तानि, न तेन प्रकारेणापि सर्वलिङ्गानि भवन्त पितः क्षिप्रमेव शरीरे विसृप्तिं लभते । शरीरशैथि- त्यर्थः । एवमेते निदानादीनामननुवन्धविशेपकृता विकार- ल्यात्सविसर्पन शरीरे मेदसैबादितो मिश्रीभावं विधाताभावस्य प्रतिविशेपा उक्ताः । संप्रति निदानादीन। | गच्छति । मेदसश्चैव बह्ववद्धत्वान्मेदसश्च गुणानां परस्परानुबन्धविशेषकृतान् विकाराणां विघातभावविशेषा- गुणैः समानगुणभूयिष्ठत्वात्स मेदसा मिश्रीभावं नाह-विपर्यये विपरीता इति । विपर्यय इति निदानादीना- गच्छन्दूपयत्येतद्विकृतत्वात् । स विकृतो दुष्टेन मनुवन्धे तथा शीघ्रानुक्न्धे तथा बलवतां चानुवन्धे । विप- | मेदसोपहितः शरीरक्लेदमांसाभ्यां संसर्ग गच्छति । रीता इति निवर्तमाना विकाराः, तथा शीघ्र निर्वतमाना- क्लेदमांसयोरतिप्रमाणाभिवृद्धत्वात्स मांसे मांसप्र- स्तथा महान्तो यथोक्त सर्वलिङ्गाक्षेति यथासंख्यं वायम् । | दोपात्पूतिमांसपिडकाः शराविकाकच्छपिकाद्याः उपसंहरति-इतीसादि ।-एता प्रकरणं सर्वविकारराधा- संजनयत्यप्रकृतिभूतत्वात् , शरीरक्लेदं पुनः दूपयन् मूत्रत्वेन परिणमयति । मूत्रवहानां स्रोतसां वक्षण- १निदानं (स्य) दोपजनक प्रतिसमानगुणत्वं । प्रति पाठः ॥ वस्तिप्रभवाणां मेदाक्लेदोपहितानि गुरूणि मुखा