पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ चरकसंहिता। [ निदानस्थानम् . तुल्ये मेहे काण्डेक्षुरससक्षाश मिति किमित्युच्यते, इचवालि- विनं लवणमुणं च रक्तं मेहति यो नरः । काकाण्डेट्वोरन्तरत्वात् । नैवम् , इचवालिकारसस्य तथा पित्तस्य परिकोपेण तं विद्याद्रक्तमेहिनम् ॥ ३२॥ काण्डेश्वोरसस्य च एकरूपताप्रतिपादनार्धमुभयोरुपादानम् । मजिष्टारूपि योऽजसं भृशं विस्त्रं प्रमेहति । किंवा, काण्डेक्षुरसतुल्योऽपि तथा इचवालिकारसतुल्यश्चक्षु- | पित्तस्य परिकोपात्तं विद्यान्माजिप्टमेहिनम् ॥३३॥ वालिकामेहो भवतीत्युभयोपादानाद्दर्शयति । संहन्यते स्त्या- | हरिद्रोदकसकाशं कटुकं यः प्रमेहति । नीभवति । मूर्तानिति कठिनान् । दोपानिति जाती यहुवच- पित्तस्य परिकोपात्तु विद्याद्धारिद्रमेहिनम् ॥ ३४॥ नम् । येन, दोपोऽत्रैक एव प्रभूतः कफः । तन्तुबद्धं तन्तु इत्येते पप्रमेहाः पित्तप्रकोपनिमित्ता व्याख्याता बद्दीर्घमित्यर्थः । लालामिवालालं समन्तालालारूपमित्यर्थः । भवन्ति ॥ ३५॥ प्रति प्रति मेहं च श्लेष्मकोपत इत्यादिवचनं सुखग्रहणार्थम् । संसृष्टदोपगेदःस्थानलादिति सनिकृष्टं दोपस्य पित्तस्य मे- नचेह वाच्यम् यद् यथा श्लेष्मगुणा दश प्रमेहान् जन- दसश्च स्थानम् । यसात्पित्तस्य हि आमाशयः स्थानम् , यन्ति, न तथा किमित्यपरानपि गुणसंसर्गविकल्पान्तरेण तथा मेदसोऽपि यत्स्थानं वसावहुलम् , तदप्यामाशयक- कुर्वन्तीति । यतः भावखभावोऽयम्-यथा दृष्ट एव परं देशएव । तेन दोपध्ययोः स्थानप्रत्यासत्त्या दूषणं नित्यं कल्प्यते नादृष्टे च । नहि सत्यपि भूतसंसर्गभूयस्त्वे रसभू- प्रत्यासन्नखाद्दर्जयमिति भावः । किंवा संसृष्टदोपं मेदोरूप यस्त्वं भवतीति व्यवस्थितमेव ॥ १२-२२॥ स्थानं यस्य स तथा, एप विरुद्धोपक्रमत्वे हेतुः । तेन, य- इत्येते दशप्रमेहाःश्लेमप्रकोपनिमित्ता व्याख्याता स्मात्पित्तरूपेण दोपेण संबद्धं मेदोरूपं स्थानम् , तलाविरुद्धो- भवन्ति ॥ २३॥ पक्रमता। यद्धि पित्तस्य मधुरशीतादि पथ्यम् , तदपथ्यं उष्णाम्ललवणक्षारकटुकाजीर्णभोजनोपसेविन- मेदसः, यच मेदसः कटुकादि पथ्यम् , पित्तस्य तदपथ्यम् । स्तथातितीक्ष्णातापाग्निसन्तापश्रमक्रोधविपमाहारो- | चकारायाधिप्रभावाच याप्यसमिति दर्शयति ॥ २८-३५ ।। पसेविनश्च तथात्मकशरीरस्यैव क्षिप्रं पित्तं प्रकोप रुक्षकटुककपायतिक्तलघुशीतव्यवायव्यायासव- मापद्यते ॥ २४॥ मनविरेचनास्थापनशिरोविरेचनातियोगसन्धार- तत्प्रकुपितं तयैवानुपूर्व्याप्रमेहानिमान् पट्ट क्षिप्र- | णानशनाभिघातातपोद्वेगशोकशोणितातिसेकजाग- तरमभिनिर्वतयति॥२५॥ रणविपमशरीरन्यासानुपसेवमानस्य तथात्मकश- तेपामपि च पित्तगुणविशेषेण नामविशेषाः पूर्व- रीरस्यैव क्षिप्रं वायुः प्रकोपमापद्यते ॥ ३६ ॥ वद्युक्ता भवन्ति । तद्यथा-क्षारप्रमेहश्व कालमेहश्च स प्रकुपितस्तथात्मके शरीरे विसर्पन यदा नीलमेहश्च लोहितमेहश्च मञ्जिष्ठामेहश्च हारिद्रमे | वसामादाय मूत्रवहानि स्रोतांति प्रतिपद्यते, तदा हश्चेति ॥२६॥ वसामेहमभिनिवर्तयति । यदा पुनमजानं मूत्रब- ते पभिरेतैः क्षाराम्ललवणकटुकविस्रोष्णैः पि- स्तावाकर्पति, तदा मजमेहमभिनिर्वर्तयति । यदा तगुणैः पूर्ववद्युक्ता भवन्ति ॥ २७ ॥ लसीकां मूत्राशयेऽभिवहन्मूत्रमनुवन्धं च्योतयति, उष्णेत्यादिना पित्तमेहनिदानम् । पट् क्षिप्रतरमिति श्लेष्म- मूत्रप्रवृत्तिसं करोति । तदा स मत्त इव गजः लसीकातिवहुत्वाद्विक्षेपणाच वायोः खल्वस्याति- मेहापेक्षया । नोक्तः । पूर्ववद्युक्ता भवन्तीति श्लेष्मवदृद्धिहानियुक्ता एवं क्षरत्यजत्रं मूत्रमवेगम्, तं हस्तिमेहिनमाचक्षते । ओजः पुनर्मधुरस्वभावम्, तद् यदा रौक्ष्याद्वायोः त्यर्थः ।। २३-२७ ॥ कपायत्वेनाभिसंसृज्य मूत्राशयेऽभिवहति, तदा सर्व एव ते याप्याः संसृष्टदोषमेदास्थानत्वाद्वि- | मधुमेहं करोति ॥ ३७ ॥ रुद्धोपक्रमत्वाच्चेति ॥२८॥ रूक्षेत्यादि वातमेहस्य निदानम् । मूत्रवत्तावाकर्षति मूत्र- तत्र श्लोकाः पित्तप्रमेहविशेषविज्ञानार्था भवन्ति | वस्तौ स्थित आकर्षति, अर्थान्मूत्रवस्तिमेव नयति । लसीका गन्धवर्णरसस्पर्शेर्यथा क्षारस्तथात्मकम् । मांसत्वगन्तरे उदकभागः । वक्ष्यति हि शारीरे-“यन्मां- पित्तकोपानरो मूत्रं क्षारमेही प्रमेहति ॥ २९॥ सत्वगन्तरे उदकम् , तल्लसीकाशब्दं लभते' इत्यादि । अनु- मसीवर्णमजस्रं यो मूत्रमुष्णं प्रमेहति । वन्धमित्यविच्छेदेन । च्योतयतीति पातयति । अथ वा. पित्तस्य परिकोपेण तं विद्यात्कालमेहिनम् ॥ ३०॥ योर्विक्षेपकारित्वेन प्रवर्तकत्वेन · कथं मूत्रप्रवृत्तेरन्तरा सज्ञः ? चापपक्षनिभं मूत्रं मन्दं मेहति.यो नरः। यतः, मूत्राशयं रौक्ष्याच्छेदयित्वा रूक्षंच कृला नयत्योजः, पित्तस्य परिकोपेण तं विद्यान्नीलमेहिनम् ॥ ३१ ॥ खमहिना च वायुरोजः कषायं करोति । वातो हि वृद्धः १ उभयोपादानं इति पाठः । भावात्कयायरसं करोति ॥३६-३७ ॥