पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] चक्रदत्तव्याख्यासंवलिता। २१३ तानिमांश्चतुरः प्रमेहान्वातजानसाध्यानाचक्षते यस्त्वाहारं शरीरस्य धातुसाम्यकरं नरः। महात्ययिकत्वाद्धिरुद्धोपक्रमत्वात् ॥ ३८॥ सेवते विविधाश्चान्याश्चेष्टाः स सुखमनुते ॥ ५१ ॥ तेपामपिच पूर्ववद्गुणविशेपेण नामविशेपा भव यादृशे पुरुपे प्रमेहो भवति प्रायः, तमाह-गृभुमि- न्ति, तद्यथा-वसामेहश्च मन्जमेहश्च हस्तिमेहश्च त्यादि । -गृ@ लुब्धम् । नीडट्ठमः पक्षिणां वासवृक्षः । मधुमहश्चेति ॥ ३९ ॥ मृत्युः प्रमेहरूपेणेति मन्दोत्साहादियुक्ते प्रमेहो जातोऽसाध्यो तत्र श्लोकाः वातप्रमेहविशेपविज्ञानार्था भवन्ति भवतीति दर्शयति । विविधाश्चान्याश्चेष्टा इति धातुसाम्यकरा घसामिनं वसाभ च मुहुर्मेहति यो नरः । इत्यर्थः ॥ ४९-५१॥ वसामेहिनमाहुस्तमसाध्यं वातकोपतः ॥ ४० ॥ तत्र श्लोकाः। मजानं सह मूत्रेण मुहुर्मेहति यो नरः । | हेतुळधिविशेषाणां प्रमेहाणां च कारणम् । मजमेहिनमाहुस्तमसाध्यं वात कोपतः॥४१॥ दोपधातुसमायोगो रूपं विविधमेव च ॥५२॥ हस्ती मत्त इवाजत्रं मूत्रं क्षरति यो भृशम् । दश श्लेष्मकृता यस्मात्प्रमेहाः पट् च पित्तजाः। हस्तिमेहिनमाहुस्तमसाध्यं वातकोपतः॥४२॥ यथा करोति वायुश्च प्रमेहांश्चतुरो बली ॥ ५३ ॥ कपायमधुरं पाण्डं रूक्ष मेहति यो नरः। साध्यासाध्यविशेपाश्च पूर्वरूपाण्युपद्रवाः । चातकोपादसाध्यं तं प्रतीयान्मधुमेहिनम् ॥ ४३ ॥ प्रमेहाणां निदानेऽस्मिन् क्रियासूत्रंच भाषितम् ॥५४॥ इत्येते चत्वारः प्रमेहा वातप्रकोपनिमित्ता इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते निदान- व्याख्याता भवन्ति ॥४४॥ स्थाने प्रमेहनिदानं नाम चतुर्थोऽध्यायः। महासयिकलादिति मज्जप्रभृतिसारभूतधातुक्षयकरत्वात् । संग्रहे व्याधिविशेषाणामिति "इह खलु" इत्यादि ग्रन्थ निरुद्धोपक्रमत्वं तु वायोः स्निग्धादि पथ्यम् , तन्मेदसोऽपथ्य- मित्यादि ज्ञेयम् ॥ ३८-४४॥ | गृह्णाति । साध्यासाध्यविशेपा इत्यत्राऽसाध्यविशेषत्वेन पित्त- जानां याप्यानां ग्रहणम् ।। ५२-५४ ॥ त एवं त्रिदीपप्रकोपनिमित्ता विंशतिः प्रमेहा व्याख्याता भवन्ति ॥ १५॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्त- प्रयस्तु दोपाः प्रकुपिताः प्रमेहानभिनिर्वर्त विरचितायां चरकतात्पर्यटोकायामायुर्वेददीपि- यिप्यन्त इमानि पूर्वरूपाणि दर्शयन्ति, तद्यथा- कायां प्रमेहनिदानच्याख्या। जटिलीभावं केशेषु माधुर्यमास्ये करपादयोः सुप्ततां दाहं मुखतालुकण्ठशोपं पिपासामालस्यं मलंच काये कायच्छिद्रेपूपदेहं परिदाहं सुप्ततां चाङ्गेपु पटू- पञ्चमोऽध्यायः। पदपिपीलिकाभिश्च शरीरमूत्राभिसरणं मूत्रे च अथातः कुष्टनिदान व्याख्यास्यामः ॥ १॥ मूत्रंदोपावित्रं शरीरगन्धं निद्रां तन्द्राश्च सर्वका इति ह माह भगवानात्रेयः॥२॥ लमिति ॥ ४६॥ सप्त द्रव्याणि कुष्ठानां प्रकृतिमापन्नानि भवन्ति, उपद्रवास्तु खलु प्रमेहिणां तृणातीसारज्वरदा- तद्यथा-त्रयो दोषा वातपित्तश्लेष्माणः प्रकोपण- हदौर्बल्यारोचकाविपाकाापूतिमांसपिडका अलजी- विद्रध्यादयश्च तत्प्रसङ्गात् भवन्ति ॥ ४७ ॥ | विकृताः, दूष्याश्च शरीरधातवस्त्वङ्नांसशोणितल- सीका चतुर्दा दोपोपघातविकृताः इत्येतत्सप्तानां तत्र साध्यान्प्रमेहान्संशोधनोपशमनैर्यथाईमुप- सप्तधातुकमेवगतमाजननं कुष्टानामतःप्रभावाण्य- पायंश्चिकित्सेदिति ॥४८॥ भिनिर्वतमानानि केवलं शरीरमुपतपन्ति ॥ ३ ॥ त्रयस्त्विति । त्रयोऽपीत्यर्थः । तेन, सर्वप्रमेहाणामप्येतदेव प्रमेहमनु प्रागुत्पत्ती कुष्टनिदानमुच्यते । वचन हि- समानं पूर्वरूपमिति दर्शयति । तत्प्रसङ्गाद्भवन्तीति प्रमेहा- "हविःप्राशान्मेहकुष्ठयोः” इति । सप्त द्रव्याणीति, वयो- धनुवन्धाद्भवन्तीत्यर्थः ॥ ४५-४८॥ दोपाश्चत्वारि दूष्याणि । प्रकृतिरिति कारणमित्यर्थः । सप्तद्र- भवन्ति चात्र॥ च्याणां विशेपणं-'प्रकृतिमापनानि' इति । किंवा, प्रकृति- गृधुमभ्यवहार्येषु स्नानचंक्रमणद्विपम् । विकृतिमापन्नानीति पाठः । तदा प्रकृत्यां कुष्ठकारणेन विकृ. प्रमेहः क्षिप्रमभ्येति नीडदुममिवाण्डजः ॥ ४९ ॥ तिमापन्नानीत्यर्थः । एतेन च यदा कुष्ठजनकहेतुन्यतिरेकेण मन्दोत्साहमतिस्थूलमतिस्निग्धं महाशनम् । वातादीनां विकृतिर्भवति, न तदा कुष्टोत्पादो भवति, किन्तु, मृत्युःप्रमेहरूपेण क्षिप्रमादाय गच्छति ॥५०॥ विसोत्पाद इति दर्शयति, विस हि "रक्तं लसीका