पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ चरकसंहिता। [निदानस्थानम् खांसं दूष्यं दोपास्त्रयो मलाः । सर्वएव प्रकुप्यन्ति विस-ल्पविकारसंख्यानेऽतिप्रसङ्गमभिसमीक्ष्य सप्तविध- पणां समुद्भवे" इति वचनादेत एव सप्त विकृताः कारण- मेव कुष्ठविशेषमुपदेक्ष्यामः ॥५॥ मित्युक्तम् । यद्यपि कुष्ठनिसर्पयोर्दोषदृष्यकृतं साम्यमस्ति, संप्रति त्रिदोपजन्यत्वेऽपि सर्वकुष्ठानां यथा वातिकादिव्य तथापि विसर्पणशीलेन रक्तप्रधानदोपेण विसर्पजन्म, अन्यथा पदेशो भवति, तदाह-न च किंचिदित्यादि । --समानप्रकृ. तु कुष्ठजन्मेति व्याधिभेदोत्पत्तिः । अतएव "विविध सर्पति तीनामिति .अवान्तरविकल्परहिततुल्यवातादिसप्तकारणानाम्, येन विसर्पस्तेन संज्ञितः" इति । तथा, विशिष्टशोणितवशादेव अवान्तरभेदाभावे हि कारणानां कार्यस्याप्यनेकरूपत्वमेव विसर्पे प्रवला वेदना भवति, तथा, रक्तचिकित्सायाः प्राधा- स्यात् । दोषांशांशविकल्पस्य तथा स्थानस्य च विभागेन च न्येनोपदेशाच्च रक्तप्राधान्यं विसर्प ज्ञेयम् । वचनं हि--"एक- वेदनाविशेषः कुष्ठे भवतीति वाक्यार्थः। दोपाणामंशमंशं प्रति तस्तानि सर्वाणि रक्तमोक्षणमेकतः” इति । अन्ये तु दुवते-विकल्पोऽशांशविकल्पः । क्वचिद्वायुः खस्य रूक्षांशेन प्रकुपितो विसर्प नावश्यं दोषदूष्यसप्तकदुष्टिः, किंतु, सप्तानां तत्र दुष्टि- भवति कचिच्छेत्यांशेनेत्यादि । तथा, दोषदूष्यरूपस्थानविभा- योग्यतया दृश्यते । कुष्ठे तु सर्वत्र प्रतिनियमेन दुष्टिरिति,यथा गेन च वेदनाविशेषो भवति । वचनं हि-"तत्र रसादिस्था- कुष्टारम्भका दोषाः कुप्यन्ति, तथा च दृष्याणि । तदाह- नेषु प्रकुपितानां दोषाणां यस्मिन् यस्मिन् स्थाने ये ये व्याधयो तद्यथेत्यादि । प्रकोपणविकृता इति कुष्ठनिदानप्रकोपणवि- संभवन्ति" इत्यादि । स्थानंच यद्यपि चतुर्विधदूष्यरूपनियतम्, कृताः, अन्यथा प्रकोपणवचनमनर्थकं स्यात् , विना प्रकोपणं तथाप्येष दोषस्यय दूष्ये व्याप्त्यादिकृतः स्थानविभागो ज्ञेयः । व्याधिजनकविकृत्यभावात् । दोपोपघात इत्यनेन दोषोपघाता-तत्र वेदनाविशेषः--"कापालं तोदबहुलम्" इत्यादि । वर्ण- देव धातून विकृतिर्भवतीति दर्शयति, न दोपमन्तरा धातवो- विशेषः- "काकणन्तिकावर्णम्" इत्यादि । संस्थानविशेषः- दृष्यन्तीत्यर्थः । किंवा, कुष्ठकारणानां क्षयवृद्धिमात्ररूपधा- | "यदृष्यजिहासंस्थानम्" इत्यादि । प्रभावविशेपः-'साध्य- तूनां विकृतिं निराकृत्य दोषाभिसम्बन्धरूपां दुष्टिं ग्राहयन्ति। ताऽसाध्यतादि' । नामविशेषः---'कापालः' इत्यादि । यतश्च सप्तधातुकं सप्तधातुमेलकः । एवंगतमित्युक्तकमेण विकृतिं ग- | समानेऽपि कारणे दोषांशांशविकल्पस्थानविभागेन बेदना- तम् ।आजननं कारणम् । अतःप्रभावाणीत्येत्तत्कारणभूतानि । विशेषः कुष्ठभेदकोऽस्ति, अतः सप्तविध.इत्यादि योजनीयम् । अभिनिवर्तमानानीति अतिप्रसर्पमाणानि । केवलं कृत्स्नं सप्तविध इत्यत्रैव, वक्ष्यमाणमहाकुठभेदेनाष्टादशविधस्तु चि- दूष्यचतुष्टयातिरिक्तमपीत्यर्थः । एतेन, प्रथमोत्पत्तौ कुठे तु | कित्सावक्ष्यमाणभेदेन, अपरिसंख्येयस्तु वेदनाद्यवान्तरभे- चतुर्धातुदृष्टिनियमः, उत्पन्नस्य अस्थिशिरादिदूपणमपि भव- | देन । कुतोऽपरिसंख्याता एवं विकल्पा भवन्तीत्याह-दोषा तीति दर्शयति । तत्र सुश्रुते कुष्ठस्य प्रथमं लगाश्रयस्य पश्चा- हील्यादि । --विकल्पनैरिति विविधभेदविकल्पनैरंशांशविकल्पा- दुत्तरोत्तरधातूनामनुगमनमुक्तम्- "एवं कुठं समुत्पन्नं वचि दिभिर्विकल्प्यमाना भिद्यमाना विकल्पयन्ति भेदयन्ति, व्या- कालप्रकर्पतः । क्रमेण धातून्व्याप्नोति" इत्यादिना ग्रन्थेन । धिकरणदोषभेदात्कार्यस्यापि व्याधेर्भेदो बहुविधो भवतीति तदिहाप्यविरुद्धमेव । येन, सर्वकुष्टेषु प्रथमं वच्यवश्यं वैकृतं भावः । सोऽयं दोपभेदकृतो भेदोऽसाध्ये व्याधौ नेह क्रियते भवति विशेपेण, पश्चाद्वैशेपिकी' दुष्टिः कालप्रकर्षाद्रक्तादिषु इत्याह-अन्यत्रेत्यादि । असाध्यमिह प्रत्याख्येयमभिप्रेतम् । भवति । चतुर्धातुदुष्टिश्वेह कुछोत्पादे सामान्यदुष्टयभिप्राये- याप्यस्य भेदोऽसाध्यस्य क्रियत एव यापनार्थम् । एवं मन्यते णोक्ता, वैशेषिके तु दुष्टिस्तेपां क्रमेणेव भवति । वैशेपिकदुष्टि- प्रत्याख्येये व्याधौ सन्नपि दोपकृतो भेदोऽचिकित्स्यत्वेन चिकि- श्रेह “शरीरमुफ्तपन्ति" इति वचनाद्याख्येया। अतएव सुश्रुते साविशेपाऽप्रवर्तकलान्नेह क्रियते, साध्ये तु चिकित्साभेदार्थ वैशेपिकदुष्टंयभिप्रायेणैव-"कण्डविपूयकश्चैव कुठे शोणि- क्रियत इति युक्तम् । संप्रतीतरप्रकारत्यागं सहेतुकं दर्शयन्स- तसंश्रये" इत्यादिना विशिष्टलक्षणमुक्तम् । इह तु या सामा- प्तविधाभिधानं प्रतिजानीते-तेषामित्यादि । विकल्पैः सवै- न्येन चतुर्धातुदुष्टिरुक्ता, न सा तलक्षणयुक्ता, किन्तु कुष्टो- विकारकथनं विकल्पविकारसंख्यानम् । अतिप्रसंशामिति अत्य- त्पादमात्रज्ञेया। तेन न विरोधः ॥ १-३॥ मिधानप्रसङ्गम् । ननु, यदि सप्तविधकुष्टे अपरैकादशचिकि- न च किञ्चिदस्ति कुष्ठमेकदोपप्रकोपनिमित्तम्, सावक्ष्यमाणकुष्टान्तर्भावो भवति, तदा सप्तविधत्वं तथाऽष्टा- अस्ति तु खलु समानप्रकृतीनामपि कुष्ठानां दोपां- दशविधत्वं चेति विधाद्वयं भवति यथा ज्वराणामेकविधखद्वि- शाशविकल्पस्थानविभागेन वेदनावर्णसंस्थानप्रभा- विधखादि । तत्र सर्वास्वेव विधासु सन्ति चोऽस्ति । न वनामचिकित्सितविशेपः॥४॥ चेह सप्तमहाकुष्ठे क्षुद्रकुष्टप्रवेशोस्ति, किंचैवं क्षुद्राप्रवेशे कथ- मिहाचार्यो निदाने सप्तकुष्ठाभिधानेन कृती स्यात् । इह स सप्तविधोऽयादशविधोऽपरिसंख्येयविधो वा तु सप्तविधकुष्टाभिधानेन एकदोपजद्विदोपजत्रिदोपजकुष्ठाभि- भवति । दोपा हि विकल्पनैर्विकरप्यमाना विक- धानं कृतम्-“वातेऽधिकतरे कापालकुष्टम्" इत्यादिना । न ल्पयन्ति विकारानन्यत्रासाध्यभावात् । तेषां विक- चैतत्प्रकारचयात्प्रकारान्तरं क्षुद्रकुष्ठानामप्यस्ति । तेन, क्षुद्र-