पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] चक्रदत्तव्याख्यासंवलिता। २१५ कुटेषु यत्कुष्टम्, तद्दोषजं वक्तव्यम् । तस्योक्ततद्दोपलक्ष- व्यकुष्टशरीरदेशं प्राप्येत्यर्थः । अवतिठमाना इति वचनेन णयुक्तत्वेनावरोधो व्याख्येयः । परं क्षुदकुष्टे महाकुप्टोक्तदो- | स्थिरा एवं दोपाः कुष्टकरा भवन्ति, न हि सरणशीलास्त पलक्षणेनाल्पत्वं भवतीति ज्ञेयम् । अत्र “चौख्यमेक- इति दर्शयति ॥ ७ ॥ कुष्टं तु किटिमं सविपादिकम् । कुष्टं खलसकं ज्ञेयं प्रायो वातक- तेपामिमानि पूर्वरूपाणि, तद्यथा-अस्वेदनमति- फात्मकम्” इत्यादि चिकित्सिते वक्ष्यमाणग्रन्थानुरोधात् स्वेदनं पारुप्यमतिश्लक्ष्णता वैवयं कण्डूनिस्तोदः क्षुद्रकुष्टान्तभीवो व्याख्येयः ॥४-५॥ सुप्तता परिदाहः परिहर्षों लोमहर्पः खरत्वमुष्णायनं इह वातादिपु त्रिपु प्रकुपितेपु त्वगादींश्चतुरः गौरवं श्ययथुवीसपागमनमभीक्ष्णं कायच्छिद्रेपूप- प्रदूपयत्सु पातेऽधिकतरे कापालकुष्ठमभिनिर्वर्तते । देहः पक्वदग्धदष्टक्षतोपस्खलितेवतिमानं वेदना पित्ते त्वादुम्बरम् । श्लेप्मणि मण्डलकुष्ठम् । वात- स्वल्पानामपि च व्रणानान्दुष्टिरसंरोहणं चेति पित्तयोर्कप्यजिहम् । पित्तश्लेष्मणोः पुण्डरीकम् । कुष्ठानां पूर्वरूपाणि भवन्ति, तेभ्योऽनन्तरं कुष्ठानि लेप्ममारुतयोः सिध्म । सर्वदोपाभिवृद्धौ काकण- जायन्ते ॥ ८ ॥ कमभिनिर्वर्तते इत्येवमेप सप्तविधः कुष्टविशेपो तेपामिदं वेदनावर्णसंस्थानप्रभावनामविशेषवि- भवति । स चैप भूयस्तरतमतः प्रकृतौ विकल्प्यमा- शानं भवति तद्यथा-रुक्षारुणपरुपविषमवसृत- नायां भूयसी विकारविकल्पसंख्यामापद्यते ॥ ६॥ खरपर्यन्तानि तनून्युत्तवहिस्तनूनि सुप्तवत्सुप्तानि कुष्ठानां कापालादिसंज्ञाः कपालादिसादृश्यप्रयुक्तास्तथा हृषितलोमाचितानि निस्तोबहुलान्यल्पकण्डूदाहः शास्त्रव्यवहारतिद्धाश्च बोद्धव्याः । नहि सिध्मसंज्ञायामन्य- पूयलसीकान्याशुगतिसमुत्थानानि आशुभेदीनि योऽस्ति । तेन, शासव्यवहारसिद्धव सिध्मसंज्ञा । प्रकृती जन्तुमन्ति कृष्णारुणकपालवानि कापालकुष्ठा- विकल्प्यमानायामिति कुष्टजनककारणे भिद्यमाने । विकल्प-नीति विद्यात् ॥९॥ संख्या भेदरूपासंख्या । इह क्षुद्रकुष्ठाभिधानमुक्तन्यायेन ताम्राणि ताम्रखररोमराजीभिरवनद्धानि चह- महाकुंप्टान्तर्गतलादेवेति वोद्धव्यम् ॥ ६॥ लानि वहुवहलरक्तपूयलसीकानि कण्डूक्तेदकोथं- तत्रेदं सर्वकुष्टनिदानं समासेनोपदेक्ष्यामः।- दाहपाकवन्त्याशुगतिसमुत्थानभेदीनि ससन्ताप- शीतोष्णव्यत्यासमननुपूर्योपसेवमानस्य तथा| क्रिमीणि पकोडम्बरफलवर्णान्यौडम्बरकुष्ठानीति सन्तर्पणापतर्पणाभ्यवहार्यव्यत्यासं च मधुफाणित- विद्यात् ॥ १० ॥ मत्स्यमूलककाकमाचीश्च सततमतिमात्रमप्यजीणे- स्निग्धानि गुरूण्युत्लेधवन्ति श्लक्ष्णस्थिरपीनप: ऽन्ने समनतः चिलिचिमं च पयसा हायनकयवक-यन्तानि शुक्लरक्तावभासानि शुक्लरोमराजीसन्ता- चीनकोद्दालककोरदूषप्रायाणि चान्नानि क्षीरद्धि- नानि बहुलबहलशुक्लपिच्छिलस्रावीणि वहुक्लेदक- तक्रकोलकुलत्थमापातसीकुसुम्भपरुपस्नेहवन्त्येतै- ण्डक्रिमीणि सक्तगतिसमुत्थानभेदीनि परिमण्ड- श्चातिमात्र सुहितभक्षितस्य च व्यवायव्यायामस-लानि परिमण्डलकुष्टानि विद्यात् ॥ ११ ॥ न्तापानत्युपसेवमानस्य भयश्रमसन्तापोपहतस्य परुपाण्यरुणवर्णानि पहिरन्तः श्यावानि नील- सहसा शीतोदकमवतरतो चिदग्धंचाहारजातमनु- | पीतताम्राक्भासान्याशुगतिसमुत्थानान्यल्पकण्डू- लिख्य विदाहीन्यभ्यवहरतश्छदिँच प्रतिघ्नतः स्नेहां- क्लेक्रिमीणि दाहभेदनिस्तोदपाकवहलानि शूकोप- श्वातिचरतः

युगपत् त्रयो दोषाः प्रकोपमापद्यन्ते, हतोपमानवेदनान्युत्सन्नमध्यानि तनुपर्यन्तानि कर्क-

त्वगादयश्चत्वारः शैथिल्यमापद्यन्ते, तेषु शिथिलेषु शपिडकाचितानि दीर्घपरिमण्डलानि ऋप्यजिह्वाक- त्रयो दोपाः प्रकुपिताः स्थानमभिगम्यावतिष्ठमाना- तीनि ऋष्यजिहानीति विद्यात् ॥ १२ ॥ स्तानेव त्वगादीन् दूषयन्तः कुष्टान्यभिनिवर्तयन्ति ७ शुक्लरक्तावभासानि रक्तपर्यन्तानि रक्तराजीस- शीतोष्णव्यत्यासं शीतोष्णपरिवर्तनम् । अननुपूयति य- न्ततान्युत्सेधवन्ति बहुवहलरक्तपूयलसीकानि थोक्तक्रमत्यागेन ।-क्रमत्यागश्चोष्णं निपेय सहसा शीत- कण्डूक्रिमिदाहपाकवन्त्याशुगतिसमुत्थानभेदीनि सेवा, तद्विपर्ययश्च, तथा, अनुचिते काले शीतोष्णसेवा । पुण्डरीकपलाशसंकाशानि पुण्डरीकाणीति वि. एवं सन्तर्पणापतर्पणाभ्यवहार्यव्यत्यासमपि अनानुपूर्योपसे- द्यात् ॥१३॥ व्यमानस्येति ज्ञेयम् । चिलिचिमस्तनकृताऽऽत्रेयभद्रकाप्यीये अस्वेदनादि पूर्वरूपं प्रभावात् । परिहो झिनिझिनिका । दर्शितो रोहितभेदः । स्थानमधिगम्येति कुष्ठजननानुगुणं उद्धृत्तवहिस्तनूनीति उच्छलीकृतवाह्यदेहानि । सुप्तवत्सुप्तानि शिथिलत्वगादिस्थान प्राप्य । किंवा, स्थानमपि जनयित- | अत्यधस्पर्शाज्ञानीत्यर्थः । कपाल स्थाल्यादिखण्डः। सक्कानि