पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ चरकसंहिता । [निदानस्थानम् चिरभावीनि गत्यादीनि येषां ते तथा। प्रष्यजिहुलक्षणे | ज्वरातीसारदाहदौर्बल्यारोचकाविपाकाच, तद्वि- वहिरिति कुष्ठपर्यन्ते, अन्तरिति विकृतमध्यमुच्यते । फष्यो | धमसाध्यं विद्यादिति ॥ १९ ॥ हरिणविशेपः । पुण्डरीकपलाशशब्देन पद्मपुप्पदलमिह - भवन्ति चात्रा ॥८-१३॥ साध्योऽयमिति यः पूर्व नरो रोगमुपेक्षते । परुपारुणविशीर्णवहिस्तनूत्यन्त स्निग्धानि शु. क्लरक्तावभासानि बहून्यल्पवेदनान्यल्पकण्डदाहपू. स किंचित् कालमासाद्य मृतएवावबुध्यते ॥२०॥ यलसीकानि लघुसमुस्थानान्यल्पभेदक्रिमीण्यला- यस्तु प्रागेव रोगेभ्यो रोगेपु तरुणेषु च । बुपुप्पसङ्काशानि सिध्मकुष्टानीति विद्यात् ॥ १४ ॥ भेषजं कुरुते सम्यक् स चिरं सुखमभुते ॥ २१ ॥ विशीर्णवहिस्तनूनि इत्यत्र 'तनु' शब्दः प्रदेशे वर्तते । यथा स्वल्पेन यत्नेन छिद्यते तरुणस्तरुः । तेन, विशीर्णपर्यन्तदेशानीत्यर्थः । सिध्मकुष्ठं यथोक्तलक्षणं स एवातिप्रवृद्धस्तु छिद्यतेऽति प्रयत्नतः ॥ २२ ॥ सिध्मपुष्पिकाव्यतिरिक्तमेव ब्रुवते । एतत्सिध्मपुष्पिकाभि- | एवमेव विकारोऽपि तरुणः साध्यते सुखम् । प्रायेण च सुश्रुते सिध्मकुष्ठं क्षुद्रकुष्ठेपु पठितम् । ददु तु सुश्रुते | विवृद्धः साध्यते कृच्छ्रादसाध्यो वापि जायते॥२३॥ महाकुष्ठे पठितमपीह क्षुद्रकुष्ठे पठितमुत्तरोत्तरधाननुप्रवेशा- तत्र श्लोकः। भावात् तथात्यर्थपीडारहितत्वाध, सुश्रुते तु तदनुवन्धित्व संख्या द्रव्याणि दोपाश्च हेतवः पूर्वलक्षणम् । प्रकर्षान्महाकुष्ठे पठितम् ॥ १४ ॥ रूपाण्युपद्रवाश्चोक्ताः कुष्ठानां कौष्ठिके पृथक् २४ काकणन्तिकावर्णान्यादौ पश्चात्सर्वकुठलिङ्गसम- इत्यग्निवेशकृते तन्ने चरकृतिसंस्कृते निदानस्थाने न्वितानि पापीयसा सर्वकुष्टलिङ्गसंभवेनानेकच- कुष्ठनिदानं नाम पञ्चमोऽध्यायः र्णानि काकणानीति विद्यात्तान्यसाध्यानि, साध्या- कदाचिदपचारादिति, कदाचिदित्यनेनाग्ने वक्ष्यमाणचि- नि पुनरितराणि ॥ १५॥ कित्स्यमानतापक्षान्तरं दर्शयति । अपचारतोवेति उत्पन्नेऽपि. सर्वकुष्ठलिहसमन्वितानीत्यतेनार्थे लब्धे पुनः पापीयसा कुठे निदान सेवन्ते । अभिष्यन्दमानानीत्यापूर्यमाणानि । सर्वकुष्ठलिङ्गसम्भवेनेतिवचनाद्यदेव पापीयःकुष्ठलिङ्गम् , तदेव | दोपाः पुनर्दूपयन्त इति त्वगादीनेव । तरुणानीति कोमलानि काकणके भवति नान्यत्रेति दर्शयति । पापीयसेत्सतिपीडा- नासास्थ्यादीन्याददते भक्षयन्ति । किंचित्कालमिति असा- कृता । किंवा, पापीयसेत्यादिपुनर्वचनेन सर्वकुष्टलिज्ञानां पा- ध्यव्याधिकालम् । मृतएवेति मरणोपकण्ठगतः। अवबुध्यत पारव्यत्वेनासाध्यतामत्यर्थपीडाकर्तृतांच दर्शयति ॥ १५ ॥ इत्यत्र साध्यव्याध्यपेक्षाफलं मृत्युमिति शेपः॥ १६-२४ ।। तत्र यदसाध्यम् , तदसाध्यतां नातिवर्तते, सा- इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्त- ध्यं पुनकिंचित् साध्यतामतिवर्तते कदाचिदपचा- रात् । साध्यानीह पद काकणकवान्यचिकित्स्य- विरचितायां चरकतात्पर्यटीकायामायुर्वेददीपि- मानान्यपचारतो वा दोषैरभिष्यन्दमानान्यसाध्य- कायां कुष्ठनिदानव्याख्या। तामुपयान्ति ॥१६॥ साध्यानामपि ह्युपेक्ष्यमाणानामेषान्त्वनांसशो- षष्ठोऽध्यायः । णितलसीकाकोथल्लेदसंखेदजाः क्रिमयोऽभिमूर्छ- न्ति ॥१७॥ अथातः शोपनिदानं व्याख्यास्यामः॥१॥ ते भक्षयन्तस्त्वगादीन दोपाः पुनर्दूषयन्तइमानु इति ह साह भगवानात्रेयः॥२॥ पद्वान् पृथक् पृथगुत्पादयन्ति-तत्र वातः श्या इह खलु चत्वारि शोषस्यायतनानि, तद्यथा- वारुणवर्णपरुपतामपि च रौक्ष्यशूलतोदव्यधहर्षस- साहसं सन्धारणं क्षयो विषमाशनमिति ॥ ३॥ ङ्कोचायासस्तम्भसुप्तिभेदभङ्गान्, पित्तं पुनर्दाहस्वेद तत्र यदुक्तं साहसं शोपस्यायतनमिति तदनु- क्लेद्कोथकडूनावपाकरागान्, श्लेप्मा त्वस्य श्वै- व्याख्यास्यामः-यदा पुरुषो दुर्बलो हि सन् बल- त्यशैत्यकण्डूस्थैर्यगौरवोत्सेधोपस्नेहोपलेपानः क्रि- वता सह विगृह्णाति, अतिमहता वा धनुपा व्याय- मयस्त्वगादींश्चतुरः शिराः सायूनि मांसान्यस्थी- | च्छति, जल्पति वातिमात्रमतिमा वा भारमुद्वहति न्यपि च तरुणान्याददते ॥ १८॥ अप्सु वा प्लवते चातिदूरमुत्सादनपदाधातने वाति- अस्यामवस्थायामुपद्वाः कुष्ठिनं स्पृशन्ति, तद्यः | प्रगाढमासेवते, अतिप्रकृष्टं वाध्वानं हुतमभिपतति था-प्रस्रवणमङ्गभेदः पतनान्यगावयवानां सृष्णा- अभिहन्यते वान्यद्वा किंचिदेवंविधं विषममति-