पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• अध्यायः ६.] चक्रदत्तव्याख्यासंवलिता । २१७: मानं व्यायामजातमारभते तस्यातिमात्रेण कर्मणोरः गतानि वातमूत्रपुरीपाणि, तदा तस्य सन्धारणा- क्षण्यते ॥४॥ द्वायुः प्रकोपमापद्यते, स प्रकुपितः शूलसुपजन- ज्वरनिदानोतासंपन्धादाजयक्ष्मनिदानमुञ्चते । आयत- यति भिनत्ति पुरीपमुच्छोपयति वा पायें चातिरु- नानीति कारणानि । संख्येयसाहसादिनिर्देशादेव संख्यायां जति अंसौ चावमृदाति कण्ठमुरश्चावधमति शिर- लब्धायां मत्वारि' इति पुनर्वचनं साहसादीनामवान्तरवल- | श्योपहंति कासं श्वासं ज्वरं स्वरभेदं प्रतिश्यायं चो- पद्विग्रहादिभेदेऽप्येकजातीयताप्रतिपादनार्थम् । पदाघातन प. पजनयति । ततः सोऽप्युपशोषणैरेतैरुपद्वैरुप- यानुवर्तनम् । अतिप्रकृष्टमिलतिदूरम् ॥ १-४॥ द्रुतः शनैरुपशुप्यति ॥७॥ तस्योरक्षतमुपालवते वायुः, स तत्रावस्थितः समाजमिति सभाम् । उच्चावचैरिति उच्चनीचैः अभि- श्लेष्माणमुरःस्यमुपसंसृज्य शोपयन् विहरत्यूर्ध्वम- यानिति गच्छन् । भयादित्यादि राजसमीपादिपु यथायोग्य- धस्तिर्यक् च, योऽशस्तस्य शरीरसन्धीनाविंशति- । तया योव्यम् ॥ ७ ॥ तेनास्य जुम्माङ्गमदी ज्वरश्चोपजायते यस्त्वामा तस्मात् पुरुपो मतिमानात्मनः शरीरप्वेव योग- शयमभ्युपैति, तेन रोगा भवन्ति उरस्या अरो- क्षेमकरेपु प्रयतेत चिशेपेण, शरीरं ह्यस्य मूलम्, चकचं, यः कण्ठमभिप्रपद्यते, कण्ठस्तेनोद्धस्यते | शरीरमूलः पुरुपो भवतीति ॥ ८ ॥ स्वरश्वावसीदति । यः प्राणघहानि स्त्रोतांस्यन्वेति, भवति चात्र। तेन वालः प्रतिश्यायञ्चोपजायते । यः शिरस्यव- सर्वमन्यत्परित्यज्य शरीरमनुपालयेत् । तिष्टते, शिरस्तेनोपहन्यते । ततः क्षणनाचैवो- | तदभावे हि भावानां सर्वाभावःशरीरिणामिति॥९॥ रसो विपमगतित्वाच्च वायोः कण्ठस्योद्धंसना क्षयःशोपस्यायतनमिति यदुक्तम्, तदनुव्याख्या- कासः सतत्तमस्य संजायते, स कासप्रसङ्गादुर- | स्यामः--यदा पुल्पोऽतिमात्रं शोकचिन्तापरीतह- सि क्षते शोणितं टीवति, शोणितागमनाचास्य दयो भवति, ईप्योत्कण्ठाभयक्रोधादिभिर्वा समा दौर्गन्ध्यमुपजायते, एवमेते साहसप्रभवाः साह- विश्यते, कृशो वा सन् रूक्षान्नपानसेवी भवति, सिकमुपद्रवाः स्पृशन्ति । ततः सोऽप्युपशोपणे- दुर्चलप्रकृतिरनाहारोऽल्पाहारो वास्ते; तदा तस्य रेतैरुपद्रवरुपद्रुतः शनैः शनैरुपशुप्यति । तस्मा- हृदयस्थायी रसः क्षयमुपैति, स तस्योपक्षयात्सं- त्पुरुषो मतिमान् बलमात्मनः समीक्ष्य तदनुरूपाणि शोपं प्राप्नोति, अमतिकाराच्चानुबध्यते यक्ष्मणा-, कर्माण्यारभेत कर्तुम् , बलसमाधानं हि शरीरम् , यथोपदेश्यमाणरूपेण ॥ १० ॥ शरीरमूलश्च पुरुप इति ॥५॥ योगेन ये क्षेमकरास्ते योगक्षेमकराः, ते चेह मूत्रपुरी- भवति चात्र। पाविधारणादयः । विशेषेणेतिवचनाच्छरीरेप्येव विशेपेण यत्न साहसं वर्जयेत्कर्म रक्षन् जीवितमात्मनः । कुर्यान्मानसयोगक्षेमापेक्षयेति दर्शयति । आत्मन इतिपदं जीवन हि पुरुपस्त्विष्टं कर्मणः फलमश्नुते ॥ ६॥ दर्शनार्थम् । अथ कथं मानस्योगक्षेमापेक्षया तथा परश- परशरीरयोगक्षेमापेक्षया खशरीरयोगक्षेमकरणस्योपादेयत्ता- उरःक्षतमुपालन ते प्राप्नोतीत्यर्थः । उरःस्थमिति स्वभावा-रीरयोगक्षेमापेक्षया खशरीरयोगक्षेमः श्रेष्ठ इलाह-शरीर- देवोरःस्थम् । उरस्या इत्युरोगता हृदयशूलादयः । आमा- मित्यादि । खशरीरे ग्रुपहते परशरीरोपकारत्तथाध्यात्मि- शयगतत्वेन चोरस्यरोगकरणादुरसोऽप्यामाशयप्रत्यासन्नत्व-कशुभचिन्ता च व्याकुला भवतीति भावः 1 किंवा, योगाः मुक्तम् । वलेन' सम्यगाधीयते धार्यत इति वलसमाधानं | शरीरस्य बलवर्णांद्युत्कर्पयोगाः, क्षेमाश्चानागतावाधप्रतिषेधा- शरीरम् । शरीरमूलश्च पुरुप इति संयोगपुरुप इलर्थः ॥५॥६॥ स्तेपु । ननु यद्येवमाध्यात्मिकेऽपि भावे शरीरं मूलम् , तत्किं अथ सन्धारणं शोपस्यायतनमिति यदुक्तं तद- पुरुषोऽप्रधानमेव । नेलाह-शरीरमूलश्च पुरुप. इति । तुव्याख्यास्यामः-यदा पुरुपो राजसमीपे भर्तृसमीपे शरीरस्याद्युत्पत्ती धर्माधर्मसहायो भोक्ता सुखदुःखानामात्मा वा गुरोर्वा पादमूले द्यूतसभमन्यं वा सतां समाज यो रसानां तेनास्यारोचकाश्चत्वाधिकः पाठ:- स्त्रीमध्यं वा समनुप्रविश्य यानीप्युच्चावचैरभि क्वचिदस्ति; स च चक्रासम्मत इति नान नियेशितः ।। थान भयात्प्रसङ्गाह्रीमत्वाघृणित्वाद्वा निरुणझ्या १ निरणयागतान्यातमूत्रपुरीपवेगानिति वाऽन्यः पाठः । २ स प्रकुपितः' इत्यनन्तरम् , पित्तक्षेप्माणी समुदीयोलमध- १ यस्त्वामाशयमभ्युपैति, तेनास्य बचों भियते, यस्तु-हृदयमा-स्तिर्यग्विहरति,ततश्चशिविशेषेण शरीरावयव विशेष प्रविश्य श्त्यधिक विशति ते रोगा भवन्त्युरस्याः । पाठः क्वचिदृश्यते ।।.. २८