पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ चरकसंहिता। [ निंदानस्थानम् - मूलं कारणमित्यर्थः । 'मूल'शब्दश्चायं भावप्रधानः । तेन निवृत्तिरिति श्रेष्ठा आहारफलसम्पत्तिरित्यर्थः । परं धामोत्कृष्ट- शरीरमूलत्वं यस्यात्मनः 'शरीरमूलः' इति पुंलिशा निर्देश | सारम् । उत्कृष्टत्वं च शुक्रस्यातिप्रसादरूपत्वात् । एतच झोप- उपपन्नः । सर्वाभाव इति धर्मादिचतुर्वर्गाभाव इत्यर्थः । कारणेपु केवलशुक्रक्षयोपसंहरणं प्राधान्यादस्य शोपहेतुभावा- हृदयस्थायी रस इति धातुखरूपोऽनरसपोपक इत्यर्थः । अन्ये । दिति बोद्धव्यम् । रूक्षाद्यन्नपानसेवाजनितोऽपि रक्तादिक्षयो तु, हृदयस्थायी रस इत्योजो ब्रुवते । यथोपदेक्ष्यमाणरूपे- राजयक्ष्मकारणत्वेनोक्तः ॥ ११ ॥ १३ ॥ णेति "सन्धयः शिथिलीभवन्ति" इत्यादिग्रन्थवक्ष्यमाणल- क्षणेन ।। ८-१०॥ विषमाशनं शोपस्यायतनमिति यदुक्तम्, तदनु- यदा वा पुरुपोऽतिहर्पणात् प्रसक्तभावः स्त्रीप्व- ; व्याख्यास्यामः यदा वा पुरुषः पानाशनभक्ष्यले- तिप्रसङ्गमारभते, तस्यातिमात्रप्रसङ्गानेतः क्षयसु- वोपयोगान् प्रकृतिकरणसंयोगराशिदेशकालोपयो- पैति । क्षयमपि चोपगच्छति रेतसि यदि मनः गसंस्थोपशयविपमानासेवते, तदा तस्य तेभ्यो स्त्रीभ्यो नैवास्य निवर्तते, अतिप्रवर्तत एवं, तस्य | वातपित्तश्लेप्माणो वैषम्यमापद्यन्ते, ते विपमाः चातिप्रणीतसङ्कल्पस्य मैथुनमापद्यमानस्य न च शरीरमनुपसृत्य यदा स्रोतसामयनमुखानि परि- शुक्र प्रवर्तते अतिमात्रोपक्षीणत्वात् । अथास्य वा- वार्यावतिष्ठन्ते, तदा जन्तुर्यद्यदाहारजातमाहरति युर्व्यायच्छमानशरीरस्यैव धमनीरनुप्रविश्य शोणि- तत्तदस्य मूत्रपुरीपमेवोपचीयते भूयिष्ठं नान्यस्तथा तवाहिनीस्ताभ्यः शोणितं प्रच्यावयति, तच्छुक्रक्ष- शरीरधातुः, स पुरीपोपष्टम्भाद्वर्तयति, तस्मात् यात् शुक्रमार्गेण शोणितं प्रवर्तते वातानुसृतलि- शुप्यतो विशेषेण पुरीपसनुरक्ष्यं तथा सर्वेपामत्य- ङ्गम् ॥११॥ र्थकृशदुर्चलानाम् । तस्थानाप्यायमानस्य विपमाश- अथास्य शुक्रक्षयाच्छोणितप्रवर्तनाच्च सन्धयः नोपचिता दोपाः पृथक् पृथगुपद्रवैर्युजन्तो भूयः शिथिलीभवन्ति, रौक्ष्यमुपजायते, भूयः शरीरं दौर्बल्यमाविशति, वायुः प्रकोपमाएधते; स प्रकु- शरीरमुपशोपयन्ति, तत्र वातः शुलगङ्गमर्द कण्ठो- पितो वशिकं शरीरमनुसर्पन परिशोपयति मांस- इंसनं पार्श्वसंरुजनमंसावमर्दनं खरभेदं प्रतिश्याय शोणिते प्रच्यावयति श्लेष्मपित्ते संरुजति पाश्चें चोपजनयति, पित्तं पुनर्बरमतीसारमन्तहं च, चावमृद्रात्यंसौ कण्ठमुवंसयति शिरः श्लेप्माण- लेप्मा तु प्रतिश्यायं शिरसों गुरुत्वं कासमरोच. पल्लेश्य प्रतिपूरयति श्लेष्मणा सन्धींश्च प्रपीडयन् । कंच, स कासप्रसङ्गादुरसि क्षते शोणितं टीवति, करोत्यङ्गमर्दमरोचकाविपोकौ च पित्तश्लेप्मोत्के- शोणितगमनाचास्य दौर्वल्यमुपजायते । एवमेते शात् प्रतिलोमगत्वाच्च वायुर्वरं कासं श्वासं विषमाशनोपचिता दोपा राजयक्ष्माणमभिनिर्वर्त- स्वरभेदं प्रतिश्यायचोपजनयति; ततः सोऽ- | यन्ति। स तैरुपशोपणैरुपद्रवरुपद्रुतः शनैः शनै- प्युपशोषणैरेतैरुपद्रवैरुपद्भुतः शनैःशनैरुपशुष्यति रुपशुष्यति । तस्मात्पुरुपो मतिमान् प्रकृतिकरणसं- तस्मात् पुरुपो मतिमानात्मनः शरीरमनुरक्षन शु. योगराशिदेशकालोपयोगसंस्थोपशयादविपमाहा- क्रमनुरक्षेत् । परा ह्येपा फलनिर्वृत्तिराहारस्येति॥१२ | रमाहरेदिति ॥ १४ ॥ भवति चात्रा तत्र श्लोकः। आहारस्य परं धाम शुकं तद्रक्ष्यमात्मनः। हिताशी स्यास्मिताशी स्यात्कालभोजी जितेन्द्रियः। क्षयो ह्यस्य बाहुन रोगान्मरणं वा नियच्छति १३ | पश्यन् रोगान् बहून् कष्टान् बुद्धिमान् विषमाशना- संप्रति शोषेषु क्षयकारणेपु प्रायः शोपजनकत्वेन प्रधानं दिति ॥ १५॥ शुक्रक्षयं शोषकारणं 'यदा वा' इत्यादिना प्राह । अतिप्रणी प्रकृतिकरणादयो रसविमाने प्रपञ्चनीयाः । अन्नच 'उप- तसङ्कल्पस्येति अतिमहता प्रयत्नेन कृतध्वजोच्छ्रायस्य । व्या- शय' शब्देन, उपयोक्ता यो रसविमाने वक्तव्यः, स एवं यच्छमानस्येति व्यायाममाचरतः । वातानुसृतलिङ्गामिति वा- तलिङ्गयुक्कं दुष्टवातलिङ्गयुक्तमिति यावत् । शरीर कर्मभूत गृह्यते । यतः, तत्रोक्तम्-"उपयोता पुनर्यस्तमाहारमाह- दौर्बल्यं कर्तृभूतमाविशतीत्यादि योजना । वशिकमिति शून्यं | रति,यदायत्तमोकसात्म्यम्” इति । अनेन हि तत्रोपयोक्तृपरी- शुक्रशोणितक्षयात्कृतमित्यर्थः । एतच हेतुगर्भविशेषणम् । क्षया सात्म्यमेव परीक्ष्यत इत्युक्तम् । अयनमुखानीति गति- एतेन, यस्मादशिकं शरीरम्, तस्मादनुसर्पतीत्यर्थः । परा फल द्वाराणि ! अयतिर्हि गतिः । परिवार्येयवरुध्य । तथा सर्वेपा- मत्यर्थकृशदुर्वलानां पुरीपमनुरक्ष्यामिति योजना । एवमेव .१ अत्र प्रकरणानुरोधाब्यायाममाचरतः इत्यत्र व्यवायमाचरत इति पाठः समीचीनोभाति. १ यस्य यदुचिततया सदात्मनायुज्यते तदोकसाम्यम्,