पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] चक्रदत्तव्याख्यासंबलिता। २१९ मेव ।। १७॥ चार्य वक्ष्यति--"शोपी मुञ्चति गात्राणि पुरीपलंसनादति । | खरगमनहादिनियमेन वोद्धव्यम् । तेन रिष्टं न भवति । सर्वधातुक्षयार्तस्य चलं तस हि विन् यलम्" ! कासप्रसना- | यत्तु वक्ष्यति-"वभिराष्ट्र: खरैर्वापि याति यो दक्षिणां दिशम्" दिति कासातिसम्बन्धादित्यर्थः ॥ १४ ॥ १५ ॥ इत्यादि । तद्दक्षिणदिनियतलाद्रिष्टत्वं ज्ञेयम्, यत्र रूप समू- एतैश्चतुर्भिः शोपस्यायतनैरभ्युपसेवितैर्वातपि- रूपमस्ति राजयक्ष्मोन्मादादी, तत्रोच्यते, ज्यरादौ त्वविद्यमा- त्तलेप्माण एव प्रकोपमापद्यन्ते । ते प्रकुपिता नत्वानोच्यते । यत्तु रिष्टं रेष्टाधिकारे ज्वरादीनां स्वप्नरूपं पूर्व- नानाविधैरुपद्रवैः शरीरमुपशोपयन्ति । तं सर्वरो- रूपं वक्ष्यति-"प्रेतैः सह पिवन् मद्यम्" इत्यादिना तद्विष्ट- गाणां कटतमत्वाद्राजयक्ष्माणमाचक्षते भिपजाय- स्माद्वा पूर्वमासीद्भगवतः सोमस्योडराजस्य तस्मा अत ऊई.मेकादशरूपाणि तस्य भवन्ति, त- द्राजयक्ष्मति ॥१६॥ यथा-शिरसः प्रतिपूरणं कासः श्वासः स्वरभेदः कटतमलादित्यत्र 'च'कारो लुप्तनिर्दिष्टो द्रष्टव्यः । तेन, श्लेष्मणश्छईनं शोणितष्ठीवनं पार्श्वसंरोजनं अंसा- कटतमत्वार तथा चन्द्रमसः प्रागुत्पन्नलायोति हेतुद्वयं योज्यम्। | वमर्दो ज्वरोऽतीसारस्तथारोचक इति ॥ १८ ॥ यदा कटतमत्वात्तदा 'राजेव यक्ष्मा राजयक्ष्मेति' निरुक्ति एकादशरूपाणीतिवचनेन एकादशरूपाण्येव संपूर्णराजय- चोध्या । उडुराजस्येति राजसंज्ञत्वं सोमस्य दर्शयति, ततश्च क्ष्मणि भवन्तीति दर्शयति । कासश्वासादयश्च ये एकादशरूपा राज्ञो यक्ष्मा राजयक्ष्मेति निरुक्तिभवति ॥१६॥ उदाहरणार्थ व्याख्याताः,न ते प्रतिनियतत्वार्थमातेन चिकित्सि- तस्येमानि पूर्वरूपाणि भवन्ति, तद्यथा-प्रति- ते वक्ष्यमाणमेकादशरूपचतुष्टयं भिन्नलक्षणं न विरोधि ॥१८॥ श्यायः क्षबथुरभीष्णं श्लेष्मप्रसेको मुखमाधुर्यम- तनापरिक्षीणमांसशोणितो बलवानजातारिष्टः नन्नामिलापोऽन्नकले चायासो दोपदर्शनमदोपेप्व- सर्वैरपि शोपलिङ्गैरुपद्रुतः साध्यो शेयः । वलयों- ल्पदोपेपु वा पात्रोदकान्नसूपोपदंशपरिवेशकेपु भु- पचयोपचित्तो हि सहत्वायाध्यौपधवलस्य कामं कवतो हल्लासत्तथोलेखनमाहारस्यान्तरान्तरा मुः | सुवहुलिङ्गोऽप्यल्पलिङ्ग एव मन्तव्यः ॥ १९ ॥ खस्य पादयोश्च शोपः पाण्योरेवेक्षणमत्यर्थमक्ष्णोः अपरिक्षीणवलाभिधानेऽपि बलवानिति पदं सहजयलयुक्त- श्वेतावभासता चातिमात्रं चाहोश्च प्रमाणजिज्ञासा त्योपदर्शनार्थम्।सहजवलो खानुपरिक्षीणवलोऽपि बलवद्भवतीति स्त्रीकामताऽतिघृणित्वं वीभत्सदर्शनता चास्य काय भावः । सहवाद्याध्यौपधस्येति यस्मायाधिवलं तथौपधवलंच स्वप्ने चाभीक्ष्णं दर्शनमनुदकानामुदकस्थानानां शू- सहते । तेन न ताभ्यामभिभूयते इत्यर्थः । अल्पलिङ्ग एवेति न्यानां च ग्रामनगरनिगमनजनपदानां शुष्कदग्धभ- अल्पलिजइव नुखसाध्य इत्यर्थः ।। १९ ।। नानां च बनानां कलासमयूरवानरशुकसर्पकाको दुर्वलन्त्वतिक्षीणमांसशोणितमल्पलिङ्गमप्यजा- लूकादिभिः संस्पर्शनमधिरोहणं च यानं वा श्वो- तारिष्टमपि वहुलिङ्गमेव जातारिष्टमेव विद्यास- ष्ट्रखरवराहैयाँनं च केशास्थिभस्मतुपाझारराशी- | दसहत्त्वाद्याध्यौपधवलस्य तं परिवर्जयेत्, क्षणेन नांचाधिरोहणमिति शोपपूर्वरूपाणि भवन्ति ॥ १७॥ हि प्रादुर्भवन्त्यरिष्टानि, अनिमित्तश्चारिष्टप्रार्दुभाव -पूर्वरूपेषु प्रतिश्यायादिप्रायः कफयुक्तपूर्वरूपोत्पादो घायु- इति ।। २०॥ नापि प्रधानेन क्रियमाणे शोपे उरःस्थश्लेष्मसंसर्गाद्वोव्यः, तनलोकः। यतश्च प्रायेण कफोऽत्र स्थानमहिम्ना प्रकुपितो भवति । तेन, | समुत्थानं च लिङ्गं च यः शोपस्यावबुध्यते । शोपं कफप्रधानलिङ्गत्वेन श्लेष्मरोग इति च ध्रुवते । अदोपे- पूर्वरूपं च तत्त्वेन स राज्ञः कर्तुमर्हति ॥ २१ ॥ प्विति पात्रादिविशेषणम् । पाण्योश्चावेक्षणादि पूर्वरूपं प्रभा- इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते निदानस्थाने वात् । बीभत्सदर्शनता काय इति विवर्णविगन्धत्वादिना । शोपनिदानं नाम पष्ठोऽध्यायः । निगमनं नगरविशेपो बहुवसतिजनपदं मण्डलम् । अधिरो- हणञ्चेति कृकलासादीनामेव शरीराधिरोहणम् । स्वप्ने श्योट्र- वहुलिझ जातारिष्टं च विद्यादिति वहुलिझमिवासाध्य तथा जातारिष्टमिव भारकं विद्यादिवर्थः। ननु,रिष्टं विना मरणं नास्ति। २ तसिन्काले पचत्यग्निर्यदन्न कोठमाथितम् । मलीभवति तत्प्रायः | वचनं हि-"अरिष्टं चापि तन्नास्ति यद्विना मरणं भवेत्" कल्प ते किंचिदोजसे॥३९॥तस्मात्पुरीपं संरक्ष्यं विशेषाद्रानयक्षमणः। इति । तत्कथं अजातारिष्टो जातारिष्ट इवादूरभरणत्वेनेह सर्वधातुक्षयातस्य यलं तस्य हि विड्बलम् ॥ ४० ॥ चिकित्सास्थान | ज्ञातव्य इत्याह-क्षणेन हीलादि । असाध्ये हि रिष्टं भवति । अध्याय ८ शोपी मुंचति गात्राणि पुरीपासनादपि । भवलापेक्षिणी | असाध्यता च वलमांसक्षयकृतास्त्येव । तेन, अवश्यं रिटेन मात्रा किंपुनयों चिरिच्यते ।। ८६ ॥ भवितव्यम् । अजातारिष्टे कारणाऽसेवयाऽरिष्टं भविष्यत्येवाह-