पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० चरकसंहिता । [ निदानस्थानम् . अनिमित्ततश्चारिष्टप्रादुर्भाव इति । न हि रिष्टं दृष्टं किश्चित्कार- इति । व्याधिवेगसमुद्रमितानामिति व्याधिवलेनाप्रकृतिस्थिता- णभपेक्षते, किन्त्वनिमित्तत एव भवति । तेन रिष्टानुत्पादे- नाम् । उपहतमनसामिति कामादिभिः संबध्यते । भूय इति सति नाश्वासः कर्तव्य इत्यर्थः ॥ २० ॥२१॥ पुनः पुनः । उपसत्येति उपगम्य प्रदूप्येति यावत् ॥१॥३॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिद उन्मादं पुनर्मनोवुद्धिसंज्ञाज्ञानस्मृतिभक्तिशील- तविरचितायां चरकतात्पर्यटीकायामायुर्वे चेष्टाहारविभ्रमं विद्यात् ॥ ४॥ ददीपिकायां शोपनिदानव्याख्या। उन्मादप्रत्यात्मलक्षणमाह-उन्मादं पुनरियादि । विभ्रममिति मनःप्रभृतिभिः प्रत्येक सम्बध्यते । अत्र मनोवि- सप्तमोऽध्यायः। भ्रमाचिन्लानर्थान्न चिन्तयते, अचिन्यांश्च चिन्तयते । उक्त हि-,'मनसश्च चिन्वमर्थः" इति । बुद्धिविभ्रमात्तु निलम- अथात उन्मादनिदानं व्याख्यास्यामः ॥१॥ नित्यम्, प्रियवाप्रियं पश्यति । वचनं हि-"विपमाभिनि- इति ह स्माह भगवानात्रेयः॥२॥ वेशो नित्यानित्ये प्रियाप्रिये ज्ञेयः, स बुद्धिविभ्रंशः समं वृद्धि- इह खलु पंचोन्मादा भवन्ति, तद्यथा-वात- | हानी पश्यति इति ।" संज्ञां ज्ञानम् तद्विभ्रमादग्न्यादिदाहं न पित्तकफसन्निपातागन्तुनिमित्ताः । तत्र दोपनिमि- | बुध्यते । किंचा, संज्ञा नामोल्लेखज्ञानम् । स्मृतिविनमात्तु न ताश्चत्वारः पुरुषाणामेवंविधानां क्षिप्रमभिनिर्व- | सरति, अयथावद्वा सरति । भक्तिरिच्छा, तद्विभ्रमाच्च यत्रे- र्तन्ते, तद्यथा-भीरूणामुपक्लिष्टसत्त्वानामुत्सन्नदो-च्छा पूर्वमासीत्तत्राऽनिच्छा भवति । शीलविभ्रमात्कोधनोऽको- पाणां च समलविकृतोपहितानि अनुचितान्याहार- धनो वा भवतीति । चेष्टाविभ्रमादनुचितचेष्टो भवति । जातानि वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां | आचारः शास्त्र शिक्षाकृतो व्यवहारः, तद्विभ्रमादशौचाचा- चरति ॥ ४ ॥ तन्त्रप्रयोग वा विषममाचरतामन्यां वा शरीरचेष्टां विषमां समाचरतामत्युपक्षीणदेहानां च व्याधिवेग- तस्येमानि पूर्वरूपाणि, तद्यथा-शिरसः शुन्य- समुशमितानामुपहतमनसां वा कामक्रोधलोभ- भावः चक्षुषोराकुलता स्वनः कर्णयोरच्छासस्या- हर्पभयशोकचिन्तोद्वेगादिभिः पुनरभिधाताभ्याह- | धिक्यमास्यसंस्रवणमनन्नाभिलापोऽरोचकाविपा- तानां वा मनस्युपहते बुद्धौ च प्रचलितायामभ्यु- को हृद्यग्रहो ध्यानायाससंमोहोद्वेगाश्चास्थाने स- दीर्णा दोषाः प्रकुपिता हृदयमुपसृत्य मनोवहानि | ततं लोमहो ज्वरश्चाभीक्ष्णमुन्मत्तचित्तत्वमुदर्दि- स्रोतांसि आवृत्य जनयंत्युन्मादम् ॥ ३॥ त्वमर्दिताकृतिकरणं च व्याधेः खप्ने च दर्शनमभीक्ष्णं औत्पादिकं शोपमभिधाय दक्षयज्ञ कुष्ठानन्तरोत्पनमुन्मा- भ्रान्तचलितानवस्थितानां च रूपाणासप्रशस्तानांच दं ब्रूते । वचनं हि-"तयोर्हासशोकैरुन्मादापसाराणाम्" तिलपीडकचक्राधिरोहणं वातकुण्डलिकाभिश्चोन्म- इति । उपक्लिष्टसत्त्वानामिति रजस्तमोभ्यामुपहतसत्त्वानाम् । थनं निमज्जनं कलुषाणामम्भसामावर्तेषु चक्षुपो- उत्सन्नदोपाणामिति प्रवृद्धोद्धान्तदोपाणाम् । समलैरशुचिभिर्वि- श्वापसपणमिति दोपनिमित्तानामुन्मादानां पूर्व- कृतैश्चेति वैरोधिकैरुपहितानि मिश्रीकृतानीति समलविकृतोप- रूपाणि भवन्ति ॥५॥ हितानि । किंवा, समलैर्मलिनैर्विकृतैः कुष्ठन्यज्ञादिभिः परिज- अस्थाने इलविषये । तेन, अध्यान विषये ध्यानम्, असं- नैरुपहितानि उपढौकितानीति समलविकृतोपहितानि । वैषम्य- मोहविषये च मोह इत्यादि ज्ञेयम् । उन्मत्तचित्तलमिति उद्धा- युक्तेनोपयोगविधिनेति, यः प्रकृतिकरणादिराहारोपयोगविधि- न्ताकृष्टचित्तलम् । उदर्दितलमिति अर्ध्वकाये पीडितत्वम् । वक्तव्यः, तेन वैषम्ययुक्तेन, वैपम्यं च प्रकृत्यादीनामशस्तत्वं अर्दिताकृतिकरणमिति अदितस्य आकृतिर्वक्राईवक्रीभावादि- प्रकृतिगुरुत्वादिभिः कृतं ज्ञेयम् । तन्त्रं शरीरम्, तस्य परिपाल- | लक्षणं तत्करणम् । व्याधेरिति व्याधेवुयादिभ्रमरूपस्य उन्मा- नार्थ सद्वृत्तोक्तः प्रयोगः 'शरीरचेष्टा' शब्देन तु गमनादि दस्य यथोक्तानि पूर्वरूपाणीति योजना । चक्षुपोश्चोपसर्पण- गृह्यते, तेन न पौनरुक्त्यम् । 'तन्त्र' शब्दः शरीरे वर्तते । मिति चक्षुषोळपगम इत्यर्थः ॥ ५ ॥ यदुक्तम्-"तन्त्रयन्त्रेषु मिनेषु तमोऽन्त्यं प्रविविक्षताम्" ततोऽनन्तरमेवमुन्मादाभिनिवृत्तिः, तत्रेदमुन्माद- विशेषविज्ञानम्, तद्यथा-परिसर्पणमक्षिसुवामो- १ औपाधिकमिति पाठः. २ रोगाणामायोत्पत्तिवर्णनसमर्थनार्थ | ठांसहनुहस्तपादविक्षेपणमकस्मादनियतानां च स- निदानस्थानस्याटमाध्यायसं 'तस्मिन्हि' इत्यादिगथं टीकाकृता ततं गिरामुत्सर्गः फेनागमनमास्यात्, स्मितहसित- उद्धृतम् तस्मिन्गये “भयत्रासशोकैरुन्मादानां" "विविधभूताशु-नृत्यगीतवादित्रप्रयोगाश्चास्थाने वीणावंशशङ्खशम्या- चिसंस्पर्शादपसाराणाम्" इति वर्तते तदेव समीचीनम्, तालशब्दानुकरणमसाम्नायानमयानरलङ्करणमनल-