पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] चक्रदत्तव्याख्यासंवलिता । २२१ द्वारिकैव्यैर्लोभोऽभ्यवहार्येषु अलब्धेपु लब्धेषु यस्तु दोपनिमित्तेभ्य उन्मादेभ्यः समुत्थानपूर्व- चावमानस्तीनं मात्सर्य काश्य पारुप्यमुत्पिण्डता- | रूपलिङ्गविशेपसमन्वितोभवत्युन्मादस्तमागन्तुमा- रुणाक्षता वातोपशयविपर्यासानुपशयता चेति चक्षते, केचित्पुनः पूर्वकृतं कर्माप्रशस्तमिच्छन्ति वातोन्मादलिङ्गानि ॥ ६॥ तस्य निमित्तं प्रज्ञापराध एवेति भगवान्पुनर्वसु- अमर्पक्रोधसंरम्भाश्चास्थाने शस्त्रलोष्ट्रकाष्टमुष्टि- रात्रेय उवाच, प्रज्ञापराधो ह्ययं देवर्षि पितृगन्धर्व- भिरभिद्रवणं स्वेपां परेपां वा प्रच्छायशीतोदका- | यक्षराक्षसपिशाचगुरुवृद्धसिद्धाचार्यपूज्यानवमत्या- नामिलापः सन्तापोऽतिवेलं तानहरितहारिद्रस- हितान्याचरति,अन्यद्वा किंचित्कर्माप्रशस्तमारभते। रब्धाक्षता पित्तोपशयविपर्यासानुपशयता चेति | तमात्मनाहतमुपनन्तो देवादयः कुर्वन्त्यनुमत्तम् १२ पित्तोन्मादलिझानि ७॥ केचित्पुनरित्यादी 'तस्य निमित्तम् इतिपदमावृत्य पूर्वण स्थानमेकदेशे तूपणीभावोऽल्पशः चंक्रमणं ला- | परेण च योजनीयम् । तत्र प्रज्ञापराध एव तस्य निमित्तमिति लाशिवाणकास्रस्रवणमनन्नाभिलापो रहस्कामता अवताऽप्रशस्तनाकनकर्मजन्यत्वं न क्षिप्यते । यत्तः, प्राक्तन- वीभत्सत्वं शौचद्वेषः स्वल्पनिद्रता श्वयधुरानने | मपि हि कर्म प्रज्ञापराधजमेव 1 किंवा, तस्य निमित्तं प्रज्ञाप- शुल्लस्तिमितमलोपदिग्धाक्षता ग्लेप्मोपशयविपर्या- | राध एवेत्यनेन, तस्येत्यप्रशस्तकर्मणः प्रज्ञापराध एव कारण- सानुपशयिता चेति लेप्मोन्मादलिङ्गानि ॥ ८॥ मिति ददर्यते । तेन कर्मजस्य प्रज्ञापराधान्तर्निविष्टत्वमुच्यते। त्रिदोपलिइसन्निपाते तु सान्निपातिक विद्या- आत्मना हतमित्यात्मना कृतेनाशुभकर्मणा हतम् । उपनन्त न्तमसाध्यमाचक्षते कुशलाः ॥९॥ इत्यावेशं कुर्वन्तः ॥ १२ ॥ साध्यानांतु त्रयाणां साधनानि भवन्ति, तद्यथा तत्र देवादिप्रकोपनिमित्तेनागन्तून्मादेन पुरस्टा- स्नेहस्वेवमनविरेचनास्थापनानुवासनोपशमनन-तस्येमानि पूर्वरूपाणि, तद्यथा-देवगोब्राह्मणतप- स्तःकर्मधूपधूमपानांजनावपीडप्रधमनाभ्यङ्गप्रदेहप- खिनां हिंसारुचित्वं कोपनत्वं नृशंसाभिप्रायता रिपेकानुलेपनव्यधवन्धनाचरोधनवित्रासनविरमा- अरतिरोजोवर्णच्छायावलवपुपासुपतप्तिः स्वप्ने च पनविस्मारणापतर्पणशिराव्यधनानि भोजनविधानं देवादिभिरभिभसनं प्रवर्तनं चेति ततोऽनन्तरमु- च यथास्वं युक्त्या यच्चान्यदपि किंचिन्निदानविप | मादाभिनिवृत्तिः ॥ १३ ॥ रीतमौषधम्, कार्य तत्स्यादिति ॥ १० ॥ तत्रायमुन्मादकराणां भूतानामुन्मादयिष्यतामा- तत्र श्लोकः। रम्भविशेपः, तद्यथा--अवलोकयन्तो देवा जन- उन्मादान्दोपजान्सम्यक्साधयेद्भिपगुत्तमः। यन्त्युन्मादम् गुरुवृद्धसिद्धर्पयोऽभिशपन्तः, पितरो अनेन विधियुक्तेन कर्मणा यत्प्रकीर्तितमिति ॥१॥ धर्पयन्तः, स्पृशन्तो गन्धर्वाः, समाविशन्तो यक्षा ततोऽनन्तरमेवेतिवचनात्पूर्वरूपानन्तरं शीघ्रमेयोन्मादो | धिरुह्य वाहयन्तः ॥ १४ ॥ | राक्षसास्त्वामगन्धमात्रापयन्तः, पिशाचाः पुनर- भवतीति दर्शयति । अन्ये रोगा यथा पूर्वरूपे भूते चिरेण तस्येमानि रूपाणि, तद्यथा-अत्यात्मवलवीर्य- भवन्ति, न तथा उन्माद इत्यर्थः । उन्मादविशेषविज्ञानमिति पौरुपपराक्रमज्ञानवचनविज्ञानानि अनियतश्चोन्मा- वातायुन्मादलिज्ञामित्यर्थः । परिसरणं भ्रमणम् । शम्या-दक्षि- शाइस्तेन वादनम् । तालस्तु वामहस्तेन वादनम् । यदक दकालः ॥ १५ ॥ विशाखिना-"शम्या दक्षिणहस्तेन घामहस्तेन तालकः । उ- पुरस्कृतस्येति अभिशपनीयतया व्यवस्थापित्तस्य । नृशं- भाभ्यां वादनं यत्तु सन्निपातः स उच्यते” इति। असान्नेत्युचैः। साभिप्रायता परापकाररुचिलम् । अनोजा इत्योजःकार्य- अयानेरिति हस्वादियानव्यतिरिक्तैः । लब्धेषु चावमान इति । वलादिरहितः । प्रवर्तनं प्रेरणम् , दर्शयन्त इत्यत्रात्मानमिति प्राप्तेप्वभ्यवहार्येप्वाहार्येष्ववधीरणं च, न केवलमवमानः, किंतु | शेषः । 'अत्यात्म' शब्दो बलादिभिः प्रत्येकमभिसंवध्यते । तीनं मात्सर्यच,अभ्यवहार्य लब्ध्वा न किंचिदातुमिच्छतीत्यर्थः। आत्मानमिति चेति अत्यात्मत्वेनात्माननुरूपवलादियोगोभव- याते उपशय उपशयहेतुलेहादिर्वातोपशयः, तस्य विपर्यासो तीत्यर्थः ॥ १३-१५ ॥ रूक्षादिः, तेनानुपशयिता असुखिता इत्यर्थः । 'च'काराद्वाता उन्मादयिष्यतामपि खलु देवर्षिपितृगन्धर्वयक्ष- नुगुणस्नेहाद्युपशयिता च गृह्यते । अमर्प इत्यादि पित्तोन्मा- | राक्षसपिशाचानामेण्वन्तरेषु गमनीयः पुरुषः, त- दलिङ्गम् । संरम्भश्चारभटी । स्वेषां स्वीयानाम् । कफोन्मादे | द्यथा-पापस्य कर्मणः समारंभे पूर्वकृतस्य वा रहो विजनम् । अवरोधनं तमोगृहावरोधनादि । विधियुक्तेने- कर्मणः परिणामकाले एकस्य वा शून्यगृहवासे .त्युन्मादचिकित्सिते प्रपञ्चवक्ष्यमाणविधियुक्तेनेत्यर्थः६-११ ! चतुष्पयाधिष्टाने वा सन्ध्यावेलायामप्रयतभावे वा