पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ चरकसंहिता । [ निदानस्थानम् पर्वसन्धिपु वा मिथुनभावे रजखलाभिगमने वा चाऽसाध्यं विद्यात् । साध्यं तु साध्यसंयोगम् तस्य विगुणे वाध्ययनवलिमङ्गलहोमप्रयोगे नियमव्रतब- साधनं साधनसंयोगमेव विद्यादिति ॥ १९ ॥ ह्मचर्य वा महाहवे वा देशकुलपुरविनाशे वा ताविति तो निजागन्तू । परस्परमनुबनीतः कदाचिदिति महामहोपगमने वा स्त्रिया वा प्रजननकाले विवि- धभूताशुचिस्पर्शने वा वमनरुधिरस्रावासुचेरप्र-तत्रेति निजागन्तुसंसर्गे । असाध्यसंयोगमिति यदा त्रिदोप- न सर्वदा । यथोक्तहेतुसंसर्गादिति निजागन्तुहेतुमेलकात् । यतत्य चैत्यदेवायतनाभिगमने वा मांसमधुतिल- जोन्मादे हिंसार्थिना देवादिनानुवन्धो भवति तदा असाध्यसं- गुडमद्योच्छिष्टे वा दिग्वाससि वा निशि नगरनि- योगो भवति असाध्यसाध्यसंयोगस्तु एकदोपोन्मादे हिंसार्थिनो- गमचतुप्पथे पवनश्मशानाभिगमने वा द्विजगुरु- sन्मादयोगात्तथा हिंसार्थिनोन्मादेहि दोपोन्मादानुवन्धाचेत्या- सुरयतिपूज्याभिधर्पणे वा धर्माख्यानव्यतिक्रमे वा- दिज्ञेयःसाध्यसंयोगस्य साध्यरूपतयैव साध्यतायां सिद्धायां पुनः न्यस्य कर्मणोऽप्रशस्तस्यारम्भे वा इत्याघातकाला 'साध्यम्' इतिवचनं साध्यरूपविकारान्तरसम्बन्धे विकारभूय- व्याख्याता भवन्ति ॥१६॥ स्वेनासाध्यशङ्काप्रतिपेधार्थम् । साधनसंयोगमेवेति निजाग. पर्वसन्धिरमावास्या पौर्णमासी च । दिग्वाससीति नग्ने । न्तुसाधनमेलकमित्यर्थः ॥ १९ ॥ 'निशि'इत्यादौ पुनश्चतुप्पथवचनं निशि पुनश्चतुष्पथगमनप्रदर्श- भवन्ति चात्र । नार्थम् । एकस्येलादौ तु दिवाप्येकस्य चतुष्पथगमनं ब्रुवते । धर्माख्यानव्यतिक्रम इत्यविधिना धर्मप्रकाशने ॥१६॥ नैव देवा न गन्धर्वा न पिशाचा न राक्षसाः। त्रिविधं तून्मादकराणां भूतानामुन्मादने प्रयोज- न चान्ये स्वयसक्लिप्टमुपक्लिश्यन्ति मानवम् ॥ २०॥ नम्, तद्यथा-हिंसारतिरभ्यर्चनं चेति । तेपां त- ये त्वेनमनुवर्तन्ते क्लिश्यमानं स्वकर्मणा । त्प्रयोजनमुन्मत्ताचारविशेपलक्षणैर्विद्यात् । तत्र हिं- न स तद्धेतुका क्लेशो न ह्यस्ति कृतकृत्यता ॥ २१ ॥ सार्थमुन्माद्यमानोऽग्निं प्रविशति, अप्सु निमजति, संप्रति देवाद्युन्मादहेतुपरिग्रहार्थ देवेष्वपि कृतमेव कर्म स्थानात् श्वभ्रे निपतति, शस्त्रकाष्ठलोटमुष्टिभिर्ह- न्त्यात्मानमन्यच्च प्राणवधार्थमारभते, कारणं दर्शयतिनैवेत्यादि ।-'अनुवर्तन्ते' इतिवचनादुष्कृ- तमसाध्यं तकर्मप्रेरिता एव देवादयोऽशुभकर्माणमभिनिविशन्तीति दर्श- विद्यात्, साध्यावितरौ ॥ १७ ॥ तयोः साधनानि, तद्यथा-मन्त्रौपधिमणिमङ्ग- यति । यदि हि एवमेव देवादयः कर्मनिरपेक्षा उन्मत्तं कुर्युः 'तदा सर्वानेव कुर्युरिति भावः । स त तुकः क्लेश इति नासौ लवल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययन- देवादिकृत उन्माद इत्यर्थः । अथ कथं देवाधावेशजनितोऽप्ययं प्रणिपातगमनादीन्येवमेते पञ्चोन्मादा व्याख्याता न देवादिकृत इत्याह-नास्ति कृतकृत्यतेति । न यस्मादशुभ- भवन्ति ॥१८॥ कर्मणा कृते उन्मादे पुनर्देवादिकृत्यलमस्ति, न हि कृतं रतिः क्रीडा । अभ्यर्चनं पूजा ।उन्मादाचारविशेपलक्षणैर्वि- पुनः क्रियते, देवादयश्च कर्मपराधीना एवेति भावः । किंवा, द्यादिति उन्मत्तस्याचारविशेषरूपैर्लक्षणहिसार्थिनोन्मादितंविद्या- 'नह्यस्य कृतकृत्यता' इति पाठः । तत्र कृतेनैव प्राक्तनकर्मणा त् । तत्र हिंसार्थिनोन्मादितो हिंसानुगुणमग्निप्रवेशाद्याचरति । उन्मादितो न कृत्यः करणीयः पुरुपो भवति । अन्यथा, रत्यार्थिना चोन्मादितः क्रीडार्थ ग्रन्चरति । पूजार्थिना गृहीतो पूजां सर्वथा सर्वेपामेवाविशेपेण देवाद्युन्मादः स्यात् । तस्यैवो- चेष्टते । इह च देवादिवचनेन देवाचनुचरा देवादिसधर्माणो न्मादः स्थायेनैवोन्मादफलजनकं कर्म कृतम् , सएव देवा- प्रायाः । देवादयस्तु न मानुपानाविशन्ति । उक्तं हि सुश्ते-- दिभिः कर्मपराधीनैरभिगम्यते । अनेनाभिप्रायेणाह-नह्यस्य “न ते मनुष्यैः सहसंविशन्ति नवा मनुष्यान् क्वचिदाविशन्तिा कृतकृत्यता इति । अकृतपापकर्मणो न देवाद्यभिगमनीयतास्ती- ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविपयादपोह्याः" त्यर्थः । यस्माद्देवादयोऽत्र पराधीनारतस्माद्देवादयो नोप- इत्यादि । हिंसार्थिगृहीतस्याऽसाध्यत्वेन तद्विज्ञानार्थ सामान्यो- | लभ्याः ॥ २० ॥ २१ ॥ तान्यपि लक्षणानि अग्राहिकया हुयते । तथेत्यादी प्रज्ञापराधात्सम्प्राप्त व्याधौ कर्मज आत्मनः । गमनं देवतीर्थादिगमनम् ॥ १७ ॥ १८ ॥ ते तु खलु निजागन्तुविशेषेण साध्यासाध्यवि- नाभिशंसद्गुधो देवान्न पितृन्नापि राक्षसान् ॥ २२ ॥ आत्मानमेव मन्येत कर्तारं सुखदुःखयोः । शेपेण च प्रविभज्यमानाः पञ्च सन्तो द्वावेव भ- वतः । तौ परस्परमनुवनीतः कदाचिद्यथोक्तहेतु- तस्माच्छ्रेयस्कर मार्ग प्रतिपद्येत नो वसेत् ॥ २३ ॥ संसर्गादुभयोः संसृष्टमेव पूर्वरूपं संसृष्टञ्चैव लिङ्ग- देवादीनामपचितिर्हितानां चोपसेवनम् । मभिशेयम् । तत्रासाध्यसंयोग साध्यासाव्यसंयोग ते च तेभ्यो विरोधश्च सर्वमायत्तमात्मनि ॥ २४ ॥