पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंवलिता। २२३ . तत्र ग्लोकः। समलेल्यादि उन्मादव्याख्यानतुल्लम् । अत्युपक्षीणदेहानां चेति संख्या निमित्तं द्विविधं लक्षणं साध्यतां न च । अत्युपक्षीणद्रेहलादित्यर्थः उन्मादनिदानेऽपि समलविकृता- उन्मादानां निदानेऽस्मिन् क्रियासूत्रं च दिग्रन्धे 'अत्युपक्षीणदेहानाम्' इत्युक्तम् । श्रेष्ठतमायतनमिति, भापितमिति ॥ २५॥ । अन्योऽपि शरीरदेशोऽन्तरात्मनः स्थानम् , हृदयं तु श्रेष्ठतमम् , इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने तत्रैव चेतना । विशेषेण पूरयन्ति यदा, तदा अपस्मरति उन्मादनिदानं नाम सप्तमोऽध्यायः। अपस्मारवेगयुक्तो भवतीति वाक्यार्थः ॥ १-४ ॥ न च देवादिभ्यो भेतव्या इत्याह-प्रज्ञापराधादित्यादि । नाभि- अपस्मारं पुनः स्मृतिवुद्धिसत्वसंप्लवाद्वीभत्स- शंसेदिति।नोपलभेतआत्मानमिलादी आत्मैव शुभाशुभकर्मकर- चेष्टमावस्थिकं तमन्नवेशमाचक्षते ॥५॥ णात्मुखदुःखयोर्यथासंख्यं कारणं भवतीति वाक्यार्थः ।नो नसे- तस्येमानि पूर्वरूपाणि भवन्ति, तद्यथा-भ्रूव्यु दिति देवादिभ्यः, एवमेवामी शुभकर्माणमपि गृहन्तीति कृत्वा | दासः सततमक्ष्णोईकृतमशब्दश्रवणं लालासिंघाण- नो सेत् , अपचितिः पूजा । ते चखादा ते चेति देवाप-प्रत्रवणमनन्नानि मिरोचकाविपाको हृदयग्रहः चितिः हितोपसेवनं च । तेभ्यो पिरोधश्चेति तेभ्यो देवादिभ्यो | कुक्षेराटोपो दौर्वल्यमङ्गमी मोहस्तमसो दर्शन विरोधो यथा भवति अशुभकर्मभ्यः, तत्सर्वमात्मन्यायत्तम्। मूछी भ्रमश्चाभीक्ष्णं स्वप्त च मदनर्तनवेपथुव्यथन- एतेन, आत्माधीनमेवेदमुन्मादकारणस्य परिवर्जन परिसेवनं व्यधनपतनादीन्यपस्मारपूर्वरूपाणि भवन्ति ॥ ६॥ च दर्शयति ॥ २२-२५॥ ततोऽनन्तरमपस्माराभिनिर्वृत्तिरेव ॥ ७ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्तविरचि- अपस्मारप्रयात्मलक्षणमाह-अपस्मारं पुनरित्यादि ।--- तायां चरकतात्पर्यटीकायामायुर्वेददीपिकायामुन्मा संप्लवादिति विकृतिगमनात् । वीभत्सा फेनवमनाङ्गभङ्गाविरूपा दनिदानव्याख्या । चेष्टा यस्मिन् , तद्वीभत्सचेष्टम् । आवस्थिकं तमःप्रवेशमिति कादाचित्कं तमःप्रवेशम् । तमःप्रवेश इति तमःप्रवेशोऽज्ञान- अष्टमोऽध्यायः। साधात् । अपस्मारवेगवान् हि तमःप्रवेश इव न किंचि- दुध्यते । अशब्दश्रवणमिति शब्दविशेपो वातजन्यः श्रूयत अथतोऽपस्मारनिदानं व्याख्यास्यामः ॥ १॥ इत्यर्थः ॥५-७॥ इति ह माह भगवानाचेयः॥२॥ तत्रेदमपस्मारविशेषविज्ञानं भवति, तद्यथा-- इह खलु चत्वारोऽपसारा भवन्ति, तद्यथा- अभीक्ष्णमपस्सरन्तम् , क्षणेन संज्ञा प्रतिलभमानम् , वातपित्तकफसन्निपातनिमित्ताः॥३॥ उत्पिण्डिताक्षम् , असाना विपलपन्तम् ; उद्वमन्तं त एवंविधानां प्राणभृतां क्षिप्रमभिनिवर्तन्ते, फेनम् , अतीवाध्मातग्रीवम् , आविशिरस्कम्, तद्यथा-रजस्तमोभ्यामुपहतचेतसामुद्भान्तविप- अनयस्थितसक्थिपाणिपादमरुणपरुपश्यावनखन- मवहुदोपाणां समलविकृतोपहितान्यशुचीन्यभ्य- यनवदनत्वचम्, चिपमविनताङ्गुलिम्, अनवस्थि- वहारजातानि वैपम्ययुक्तेन उपयोगविधिनोपयुंजा- तचपलपरुपरूक्षरूपदर्शिनम्, वातलानुपशयं वि. नानां तन्त्रप्रयोगमपि च विपममाचरतामन्याच परीतोपशयं वातेनापसरन्तं विद्यात् ॥ ८ ॥ शरीरचेष्टा विपमाः समाचरतामत्युपक्षीणदेहानां तत्रेदमित्यादि । बिशेप विज्ञानं वाताद्यपत्मारलिङ्गमित्य- वा दोषाः प्रकुपिता रजस्तमोभ्यामुपहतचेतसो- धैः । क्षणेन संज्ञा प्रतिलभमानमिति वातापस्मारे शीघ्र ऽन्तरात्मनः श्रेष्ठतममायतनं हृदयमुपसृत्य पर्यव- | प्रबोधो भवतीति दर्शयति । आध्मातग्रीवमिति पूरितस्तब्ध- तिष्ठन्ते, तथेन्द्रियायतनानि तत्र चावस्थिताः ग्रीवम् । आविशिरस्कमिति वक्रशिरस्कम् । अनवस्थितच- सन्तो यदा हृद्यमिन्द्रियायतनानि चेरिताः काम- | पलरूपदर्शनं च पतनकाले ज्ञेयम् । पतितस्तु न बुध्यत एव । क्रोधभयलोभमोहहर्षशोकचिन्तोद्वेगादिभिः सहः । एवमन्यत्रापि रूपदर्शनं ज्ञेयम् । सुश्रुतेऽपि पतनकाल एव सा पूरयन्ति, तदा जन्तुरपसरति ॥ ४॥ रूपदर्शनमुक्तम् , यथा-"यो ब्रूयाद्विकृतं सत्यं कृष्णं उन्मादानन्तरं प्रागुत्पत्ती अपस्मारोत्पादादपत्मारनिदान- | मामनुधावति । ततो मे चित्तनाशः स्यात्सोऽपस्मारोऽनिला- मुच्यते । चलार इति वचनमागन्तुसम्बन्धेऽप्यपस्माराणां चतु-त्मकः" इत्यादि ॥ ८ ॥ टयलप्रतिपादनार्थम् । अपस्मारो हि नोन्मादवत्खतन्त्रेणाग अभीक्ष्णमपस्मरन्तम् , क्षणेन संज्ञा प्रतिलभमा- न्तुना क्रियते । उद्घान्तविपमवहुदोपाणामित्यत्रोद्धान्तत्वेनो-नम् , अनुकूजन्तम् , आस्फालयन्तं भूमिम्, हरि- न्मादित्वम् , विषमत्वेन , कदाचिदपसारवेगकर्तृत्वं दयते। तहारिद्रताननखनयनवदनत्वचम्, रुधिरोक्षितो-