पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ चरकसंहिता। [ निदानस्थानम् ग्रभैरवादीप्तरषितरूपदर्शिनम् पित्तलानुपशयं वि तस्मिन् हि दक्षाध्वरोद्धंसे देहिनां दिक्षु विद्रवता- परीतोपशयं पित्तेनापस्मरन्तं विद्यात् ॥९॥ मतिसरणप्लवनलङ्घनाद्यैर्देहविक्षोभणैः पुरा शुल्मो- चिरादपस्मरन्तम्, चिराञ्च संज्ञां प्रतिलभमा- त्पत्तिरभूत्, हविषप्राशान्मेहकुष्टानाम्, भयोत्रा- नम्, उत्पतन्तम्, अनतिविकृतचेष्टम् , लालामुट्ठ- सशोकैरुन्मादानाम्, विविधभूताशुचिसंस्पर्शाद- मन्तम्, शुक्लनखनयनवदनत्वचम्, शुक्लगुरुरूपद्- | पसाराणाम् , ज्वरस्तु खलु महेश्वरललाटप्रभवः, शिनम् , श्लेष्मलानुपशयं विपरीतोपशयं श्लेष्मणा- | तत्सन्तापाद्रक्तपित्तम्, अतिव्यचायात्पुनर्नक्षत्ररा- पस्मरन्तं विद्यात् ।। १०॥ जस्य राजयक्ष्मेति ॥ १५॥ समवेतलिङ्गमपस्मारं सान्निपातिकं विद्यात्, तत्र श्लोकाः। तमसाध्यमाचक्षते इति चत्वारोऽपस्मारा व्या- | अपस्मारो हि वातेन पित्तेन च कफेन च । ख्याताः ॥ ११ ॥ चतुर्थः सन्निपातेन प्रत्याख्येयस्तथाविधः ॥ १६ ॥ पित्तापरमारे यद्यपि विशेषलक्षणे क्षणेन संज्ञा प्रतिलभ- | साध्यांस्तु भिपजः प्राज्ञाः साधयन्ति समाहिताः। मानमित्युक्तम् , तथापि वातापेक्षया कालप्रकर्पोऽत्र ज्ञेयः । तीक्ष्णैः संशोधनैश्चैव यथास्त्रं शमनैरपि ॥ १७॥ पित्तादपि हि वायुः शीघ्रकारी भवति । उग्रं हिंसकमिव । यदा दोपनिमित्तस्य भवत्यागन्तुरन्वयः । भैरवं तु अहिंसकमपि भयजनकं श्मशानादि । आदीप्तं ज्व- | तदा साधारणं कर्म प्रवदन्ति भिपग्वराः ॥१८॥ लितम् । चिरादपस्मरन्तमिति भूयसा कालेनापरसारवेगव- संप्रत्युक्तानां गदानामुत्पत्तिमाह-तस्मिन्नित्यादि ।य- न्तम् ॥ ९---११ ॥ द्यपि च ज्वर एव तत्र प्रथम उत्पन्नस्तथाप्यसौ पृथगेव बहु- . तेपामागन्तुरनुवन्धो भवत्येव कदाचित्, तमु | क्रोधरूप उत्पन्न इति कृत्या पश्चादुच्यते । गुल्मादयस्तु यज्ञ- त्तरकालमुपदेक्ष्यामः ॥ १२ ॥ | ध्वंसानन्तरकालभूता एकसामग्रीजातत्वेन प्रथममुच्यन्ते । तस्य विशेषविज्ञानं यथोक्तलिङ्गैर्लिङ्गाधिक्यम-ज्वरस्य तु सर्वप्रथमोत्पत्तिज्वरनिदान एवोक्तेति भावः । पुरा दोपलिङ्गानुरूपं किञ्चित् ॥१३॥ इत्याद्युत्पत्ती । ललाटप्रभव इति · क्रोधाग्निप्रभव इत्यर्थः । सर्वमेवं हितम्, हितान्यपस्मारिभ्यस्तीक्ष्णानि | अन्वयोऽनुवन्धः । साधारणमिति दोपप्रसनीकं रसायनादि, चैव संशोधनान्युपशमनानि च यथावं मन्त्रादीनि देवादिप्रत्खनीकं वलिमङ्गलादि ॥ १५-१८ ॥ चागन्तुसंयोगे ॥ १४ ॥ सर्वरोगविशेषज्ञः सर्वोपधविशेपवित् । भवत्येवेत्यत्र 'एव' कारोऽयन्तायोगव्यवच्छेदः । यथा- भिप सर्वामयान् हन्ति न च मोहं निगच्छति१९ नीलं सरोजं भवत्येव, न च न भवति । 'कदाचित्' पदन्य- इत्येतदखिलेनोक्तं निदानस्थानमुत्तमम् ॥ २० ॥ त्यन्तायोगव्यवच्छेदार्थतामेव द्योतयति । एतेन, सर्वापस्मारे निदानस्थानोक्तसर्वरोगज्ञानफलमाह-सर्वेलादि।नच भूतसंवन्धो भवति, न च खतन्द्रापस्मारो भौतिको भवतीति मोहं निगच्छतीति निदानस्थानाद्यनुक्तेऽपि प्रमेये सूक्ष्मेऽपि दर्शयति । उत्तरकालमिति चिकित्सिते । यद्यपि चापस्मार- बहुद्रष्टव्यत्वेन न मोहं गच्छति, किंतु तदप्यूात इत्यर्थः । चिकित्सितेऽपि प्रपञ्चो न वक्तव्यः, तथापि तत्रोन्मादविष्य- अखिलेनेति यावनिदानस्थानतया व्याध्यष्टकं प्रतिज्ञातम् तिदेशादुन्मादोक्तविस्तार एवेति कृला इहोक्तम् ,-'तमुत्तर- तावदखिलेनोक्तम् । तेन चिकित्सास्थानवक्तव्यनिदानाभि- कालमुपदेक्ष्यामः' इति । उक्तं हि “यस्यानुवन्धन्त्वागन्तुं धानान्न न्यूनत्वम् । यच ज्वरादिनिदानमपि पुनर्वक्तव्यम् दोपलिझाधिकाकृतिम् । पश्येत्तस्य भिपकुर्यादागन्तन्मादभे- तदस्यैव प्रपञ्च इति भावः ॥ १९ ॥ २० ॥ पजम्” इति । यथोक्तलिङ्गैरिति पञ्चमीस्थाने तृतीया । तेन, निदानार्थकरो रोगो रोगस्याप्युपलभ्यते । यथोक्तलिङ्गेभ्यो लिङ्गाधिक्यं लिझातिरिक्तत्वम् । तन्नादोषलि- तद्यथा ज्वरसन्तापाद्रक्तपित्तमुदीर्यते । शानुरूपं दोपलिङ्गासदृशमित्यर्थः । किंचिदिति न सर्वम् , किंतु | रक्तपित्ताज्वरस्ताभ्यां शोषश्चाप्युपजायते । स्तोकम् । दोषलिङ्गविलक्षणलिङ्गागन्तुरनुवन्धो भवतीत्यभिः प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च । प्रायः । एतेन, खातन्त्र्येणागन्त्वपस्मारसंभवो न भवतीति अर्शोभ्यो जठरं दुःखं गुल्मश्चाप्युपजायते । दर्शयति । यदि हि खतन्त्र एवागन्तुः स्यात् , तदा न स्तोक- | प्रतिश्यायादथो कासः कासात्संजायते क्षयः । मागन्तुलिङ्गं स्यात् । 'सर्वमेवं हितम्' इत्यादिना चिकित्सा-क्षयो रोगस्य हेतुत्वे शोपस्याप्युपजायते ॥ २१॥ सूत्रमाह । उपशमनानि ऋ हितानीति योजना ॥१२-१४॥ सम्प्रति निदानप्रकरणाद्रोगाणामपि केपांचिद्याधि प्रति १ यस्य वातपितकफायन्यतमस्यानुबंधम्-संसर्गमागन्तून्मादे दो-कारणत्वं यत्सम्भवति, तदनुक्तमाह-निदानार्थेत्यादि ।- पलक्षणैः पश्येत् तद्दोपोन्मादप्रत्सनीक विधिं कुर्यादित्यर्थः. निदानस्यार्थः प्रयोजनं व्याधिजननम् , तत्करोतीति निदाना-