पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याख्यासंबलिता। २२५ धंकरो व्याधिजनक इति भावः। निदानरूप इति वक्तव्ये यनि- यत्तीति व्याभ्यन्तरं न कुर्यादित्यर्थः । अन्योऽन्यसंभवश्च ज्वर- दानार्थकर इति ब्रुवते तेन, च्याधिना व्याभ्यन्तरे फियमा- सन्तापाद्रक्तपित्तमुदीर्यत इत्यादिनैवोक्तो न विवियते ॥ २५॥ णेऽपि मूलभूतव्याधिजनक एव हेतुः, व्याधिजन्येऽपि व्याधौ एको हेतुरनेकस्य तथैकस्यैक एव हि । मूलव्याधिजननारम्भकापरं निदानमिति दर्शयति । तेन, व्याधेरेकस्य चानेको बहूनां वहयोऽपि च ॥ रोगजन्येऽपि रोगे मूलभूतासात्म्येन्द्रियार्थादि कारणत्रयमेव ज्वरभ्रमप्रलापाद्या घश्यन्ते रूक्षहेतुजाः। कारणं भवतीति । न च चतुर्थकारणापत्तिरिति प्रसको वाच्यः। रूक्षेणैकेन वाप्येको ज्वर एवोपजायते ॥ ज्वरकारणान्येव हि उप्णादीन्यतिमात्राणि ज्वरममिनिषर्त्य | हेतुभिर्वहुभिश्चैको ज्वरो रूक्षादिभिर्भवेत् । रत्तापित्तमपि कारणान्तरवद्धितशक्तीनि जनयन्तीलाधनुसर- | रुक्षादिभिर्वराद्याश्च व्याधयः सम्भवन्ति हि ॥२६॥ णीयम् । गुल्मश्चाप्युयजायते इति अभ्यि एव । कासात्स हेतुप्रकरणाद्धेतुधर्मान्तरमाह---एको हेतुरियादि। एत- आयते क्षय इति कासाद्धातुक्षयो जायते, स च धातुक्षयो पक्षचतुष्टयोदाहरणान्याह-ज्वर इत्यादि । यद्यपि रूक्षं रोगः शोपाभिधानस्य हेतुरुपलभ्यत इति योजना ॥ २१ ॥ यहूनां कारणम् , तथापि देशकालादिवशात्कदाचिदेकस्यैव ते पूर्व केवला रोगाः पश्चाद्धत्वर्थकारिणः । स्वरस कारणं भवतीति ज्ञेयम् 1 रूक्षादिभिरिति रूक्षोष्णादि- उभयार्थकरा दृष्टास्तथैवैकार्थकारिणः ॥ २२ ॥ भिलवणादिभिः । ज्वराया इति ज्वररक्तपित्तगुल्माद्याः ॥२६॥ ननु यत्र रोगस्य कारणं रोगो भवति, तत्र कि कारणभूत- लिईचैकमनेकस्य तथैवैकस्य लक्ष्यते । रोगोऽप्रधानमेवेदमाशझ्याह---ते पूर्वमिलादि । ते ज्वरा-बहून्येकस्य च व्याधेहिनां स्युर्वहूनि च ॥ दयो रक्तपित्ताद्युत्पादात्प्राक् पूर्व केवलाः सन्तः रोगा एव | विषमारम्भमूलानां लिझमेकं ज्वरो मतः। जाकर्तृत्वेन खयमेव प्रधाना इति, पश्चाद्धेत्रर्थकारिण इति । ज्वरस्यैकस्य चाप्येकः सन्तापो लिङ्गमुच्यते ॥ पश्चातापित्ताद्युत्पादका भवन्तीत्यर्धः; प्रकारान्तरमाह-विपमारम्भमूलैश्च ज्वर एको निरुच्यते । तथैवैकार्यकारिण इति, एकस्यैव हेतोर्थ कुर्वन्ति एकार्थका- | लिङ्गैरेतैर्वरश्वासहिकाद्याः संति चामयाः ॥२७॥ रिणः ॥ २२ ॥ एका शांतिरनेकस्य तथैवैकस्य लक्ष्यते। कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशास्यति । व्याधेरेकस्य चानेका बहना बह्वय एव च ॥ न प्रशाम्यति चाप्यन्यो हेत्वर्थ कुरुतेऽपि च ॥२३॥ शांतिरामाशयोत्थानां व्याधीनां लखनक्रिया । एतदेव पक्षद्वयं प्रातिलोम्येन विवृणोति-कश्चिद्धीला- | ज्वरस्यैकस्य चाप्येका शांतिलछन्नमुच्यते ॥ द। अत्र यो हेत्वर्थ व्याधिवननं कृता प्रशाम्यति, स एका- | तथा लध्वशनाद्याश्च ज्वरस्यैकस्य शान्तयः। धकारी; यत्तु हेलर्थ व्याध्यन्तरजननं वापि खयमप्यनुव- | एताश्चैव ज्वरश्वासहिकादीनां प्रशान्तयः ॥ २८ ॥ तते, स उभयार्थकारी; यदा कास समारभ्यापि स्वयमनुव- लिहास्यापि हेतोरिव चातुर्विध्यमाह-लिङ्गमित्यादि 1-- तंते, तदा प्रतिश्यायः खयश्च रुजाकर्तृत्वेन रोगार्थकरः, तथैवैकस्य लक्ष्यत इति एकं लिशामिति सम्बन्धः । विपमार- कासजनकत्वेन च हेवर्थकरच भवति; यदा तु कासं जन- | म्भमूलानामिति विषमारम्भप्रमाणानां विपमारम्भविसर्गिलमु- यिता खयं निवर्तते, तदा कासकाले निवृत्तवात् हेलर्थमात्रं । मणों वैषम्यमित्याद्युक्तज्वरलिज्ञानामित्यर्थः । ज्यरमेकं सन्ता- करोतीत्युदाहार्यम् ॥ २३ ॥ पात्मक दृष्ट्वा विषमारम्भविसर्गित्वादयोऽस्य भूता भविष्यन्ति एवं कृच्छ्रतमा नृणां दृश्यन्ते व्याधिसङ्कराः। वर्तन्त इति लिङ्मयते । ज्वर एको निरुच्यत इति ज्ञायत इत्य- प्रयोगापरिशुद्धत्वात्तथा चान्योऽन्यसंभवात् ॥२४॥ | थे। लिजरेतैरियादि।--एतैर्विपमारम्भविसर्गिवाद्यैर्वरादयः व्याधिसङ्कराव्याधिमेलकाः । कुतः पुनरेवं भवतीलाह- संति युक्ता इति शेषः । विषमारम्भादयो हि वातज्वरे तथा प्रयोगेत्यादि । प्रयोगापरिशुद्धत्वाद, यथा-आमातीसारे वातश्वासे वातहिकायां वा यथासम्भवं दृश्यन्त एव । एत- स्तम्भनं कृतं दोषं संस्थभ्य शुलानाहाध्मानादि जनयति । चातुर्विध्य चिकित्सायामपि जूते एकेत्यादि ॥ २७-२८ ।। हेलन्तरमाह–अन्योऽन्यसम्भवादिति परस्परकारणस्वरूप- सुखसाध्यः सुखोपायः कालेनाल्पेन साध्यते । खादित्यर्थः । प्रतिश्यायो हि वरूपेणैव कासकारणम् , स च | साध्यते कुच्छ्रसाध्यस्तु यत्नेन महता चिरात् ॥२९॥ राजयक्ष्मण इत्यादि ज्ञेयम् ॥ २४ ॥ चिकित्साभिधानप्रसङ्गेन चिकित्साप्रवृत्तिविषयं साध्यभेद प्रयोगः शमयेद्याधि योऽन्यमन्यमुदीरयेत् । तथा चिकित्सानिवृत्तिविपयमसाध्यभेदमाह-सुखेसादि।- नासौ विशुद्धः, शुद्धस्तु शमयेद्यो न कोपयेत्॥२५॥ सुखोपाय इति सुखलभ्यवैद्याद्युपायः । किंवा, सुखोपायः प्रयोगापरिशुद्धिं विवृणोति-प्रयोग इत्यादि । -न प्रकोप सन्साध्यत्वमपेनैव यत्नेनैव साध्यत इत्यर्थः ॥ २९ ॥ १ हेतुत्वमिति पाठान्तरम् । रनिदान कासं इति वंगपाठ: याति नाशेपतां व्याधिरसाध्यो याप्यसंज्ञितः। ३ कुतः पुनरेते गवंतीति वाऽन्यः पाठः, परोऽसाध्यः क्रियाः सर्वाःप्रत्याख्येयोऽतिवर्तते३० २९