पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ चरकसंहिता। [निदानस्थानम् w नासाध्यः साध्यतांयाति साध्यो याति त्वसाध्यताम्। नेन शारीरं भावं वाह्यं च तथाऽऽध्यात्मिकं च त्रयं गृहाति । पादावचारादेवाद्वा यान्ति भावान्तरं गदाः ॥३१॥ हेतुबशगमिति हेलधीनोत्पादात् । एतेन, आरोग्यरूपप्रकृल- याति नाशेपतामिति न सर्वथा निवर्तते । परोऽसाध्य | र्थिना साम्यहेतुः सेवनीयः, तथा विकाररूपरोगपरिहारार्थना इति याप्यापेक्षया उत्कृष्टोऽसाध्यः । अस्यैव विवरणम्-- च विकारहेतुर्वर्जनीयः । न च वाच्यम्-यद्दध्यादिशोथजन- प्रत्याख्येय इति । क्रियाश्चिकित्साः । भावान्तरमिति सुख- नहेतोरुपरमेऽपि तत्तध्वनितदोपादिदर्शनान्मृतद्वचनम्- साध्यः कृच्छ्रसाध्यो भवति कृच्छ्रश्च याप्यः, याप्यश्च प्रत्या- "हेतोरभावान प्रवर्तते' इति । यदुपरतेऽपि दध्यादौ दध्यादि- ख्येयो भवति ॥ ३०-३१ ।। जनितो दोपसन्तानः शोथानुजनकस्तत्र प्रवर्तते ॥ ३६॥ वृद्धिस्थानक्षयावस्थां रोगाणामुपलक्षयेत् । तत्र श्लोकाः सुसूक्ष्मामपि च प्राज्ञो देहाग्निवलचेतलाम् ॥ ३२॥ हेतवः पूर्वरूपाणि रूपाण्युपशयस्तथा । व्याध्यवस्थाविशेषान् हि ज्ञात्वा ज्ञात्वा विचक्षणः। संप्राप्तिः पूर्वमुत्पत्तिः सूत्रमात्रं चिकित्सितम् ॥ तस्यां तस्यामवस्थायां चतुःश्रेयः प्रपद्यते ॥ ३३ ॥ ज्वरादीनां विकाराणामष्टानां साध्यता न च । व्याधेः सुखसाध्यवाभिधानप्रसंगेन ध्याद्यवस्थान्तरमाह । पृथगेकैकशश्वोक्ता हेतुलिझोपशान्तयः॥ --वृद्धीत्यादि । न केवलं रोगाणाम् , किंतु, देहाग्निवलचेतसा- हेतुपर्यायनामानि व्याधीनां लक्षणस्य च । मपि वृद्धिस्थानक्षयमुपलक्षयेदिति योजना । एतथ्याध्यवस्था- निदानस्थानमतावत्संग्रहेणोपदिश्यते इति ॥ ३७॥ ज्ञानप्रयोजनमाह-व्याध्यवस्थेत्यादि ।-चतुःश्रेय इति चतु- इत्यग्निवेशकृते तो चरकप्रतिसंस्कृते निदानस्थाने श्रेयःकारकं चिकित्सितं प्रपद्यते बुध्यत इत्यर्थः ॥ ३२-३३॥ अपस्मारनिदानं नामाष्टमोऽध्यायः । प्रायस्तियंग्गता दोषाः क्लेशयन्त्यातुरांश्विरम् । निदानस्थानं समाप्तम् । तेषु न त्वरया कुर्यादेहाग्निवलविक्रियाम् ॥ संग्रहे 'सूत्रमानं चिकित्सितम्' इत्लन्तेनापन्माराध्यायार्थ- प्रयोगैः क्षपयेहा तान्सुखं वा कोष्ठमानयेत् । संग्रह उक्त इति बोद्धव्यम् । 'ज्वरादीनाम्' इत्यादिग्रन्धेन तु ज्ञात्वा कोष्टप्रपन्नांस्तान् यथास्वं तं हरेद्रुधः ॥३४॥ निदानस्थानोक्तसंग्रहं करोति । यद्यपि ज्वरस्य ज्वरनिदाने- व्याधिप्रकारानभिधाय चिकित्सोपयुक्तान्दोपप्रकारानाह--- साध्यता नोक्ता, तथापि 'अष्टानाम्' इतिपदं "छत्रिणो ग- प्राय इत्यादि |-तिर्यग्गताश्च दोपा उन्मार्गगतत्वेन नच्छंति" इति न्यायेन वोध्यम् । किंवा, अष्टानां हेतुलिझोप- सम्यक् शीघ्रं वा भेपजेन योजयितुं पार्यन्ते । तेन, चिरं शान्तय इति योजनीयम् । असाध्यता यथायोग्यतयैव क्लेशयन्तीति युक्तम् । देहाग्निवलविदित्यनेन तिर्यग्गतदोपे बोद्धव्या । पृथक्त्वेन चैकैकशश्चेति पृथगेकैकशः । तेन, पृथ- स्वरया भूरिप्रयोगे भेपजप्रयोगेण क्रियमाणा चिकित्सा देहा- क्त्वेन सर्वसाधारणहेत्वादयो निदानस्थानादावुक्ताः, तथैवैक- निवलं च हन्तीति सूचयति । प्रयोगैरिति । अल्पमात्रदीर्घ- शश्च ज्वरादीनां हेतुलिझोपशान्तयः स्वे स्वे अध्याये उक्ताः । कालप्रयोगैः । सुखं वेति सुखं यथा भवति तथा मलं अन च लिङ्गग्रहणेन पूर्वलिङ्गग्रहणम् , उपशांतिग्रहणेन चो- हरेदित्यर्थः । यच्छोधनं वमनादि तत्रामाशयगते दोपे आ- पशयग्रहणम् , सम्प्राप्तेस्तु प्रतिरोग अभिधानाहहणम् व्याख्ये- सन्नं हरणयोग्यतया भवति, तेन हरेदित्यर्थः ॥ ३४ ॥ यम् 1 हेतुपर्यायनामानीति "हेतुनिमित्तम्" इत्यादिना, ज्ञानार्थ यानि चोक्तानि व्याधिलिङ्गानि संग्रहे। व्याधिपर्यायनामानीति तथा लक्षणपर्यायनामानीति बाध्या- व्याधयस्ते तदात्वे तु लिङ्गानीटानि नामयाः ॥३५॥ | योक्तान्येव ज्ञेयानि । संप्राप्तेस्तु “संप्राप्तिर्जातिरागतिः” इति संप्रति निदानेनोक्तानां च व्याधीनां पृथग्व्याधित्वमपि नामकथनं लक्षणप्रयोजकमेव प्रायः, तेन, इह न संगृहीतम्। भवतीत्याह-ज्ञानार्थमित्यादि । ---संग्रह इति व्याधिनिदाना- किंवा, हेतव इत्यादि स्थानसंग्रह एव, अपस्माराध्यायार्थसंग्र- दिसंग्रहे । ये निदानस्थाने ज्ञानार्थं प्रधानभूतज्वरादिज्ञानार्थ हस्तु, स्थानसंग्रहेणेवाव्यवहितत्वेन कृतवान्न पृथकृतः । तत्र व्याधयः सन्ति, तेऽविपाकाऽरुच्यादयः खातन्त्र्येणोत्पाद्यमाना हेतव इत्यादि सर्वरोगे हेत्वादिसंग्रहणम् । अस्मिन्संपर्के. पृथ- व्याधय एव व्याधित्वेनैव व्यपदेष्टव्या इत्यर्थः । तदात्वे तु लि क्त्वेनेति ज्वरादीनामिति सम्बध्यते । संग्रहेणेति वचनाचिकि- जानीति, यदा ज्वरादिपरतन्त्रा जायन्तेऽरुच्यादयः, तदा | त्सितप्रपञ्चनीयं निदानं सूचयति । केचिदत्र निदीयते निवध्यते पारतच्यालिझान्येव ते, नामयाः । आमयो हि खतन्त्रः हेलादिपञ्चकमनेनेति निदानमिति 'निदान' शब्दव्युत्पत्ति खचिकित्साप्रशमनीयो भवतीत्यायुर्वेदस्थितिः, ज्वरलिङ्गरूपा- | कुर्वन्ति । 'निदान' शब्देन च गवां दोहनकालनिवन्धनरज्जु- स्वरुच्यादयो ज्वरचिकित्साप्रशमनीया एवेति भावः ॥३५॥ रुच्यते । ज्वरनिदाने च निदानशब्दो व्याकृत एव ॥ ३७॥ विकारः प्रकृतिश्चैव द्वयं सर्व समासतः। इति महामहोपध्यायश्रीमच्चरकचतुराननचक्रपाणि- तद्धेतुवंशगं हेतोरभावान्न प्रवर्तते इति ॥ ३६ ॥ दत्तविरचितायां चरकतात्पर्यटीकायामायुर्वे- संप्रति निदानाधिकृतस्य हेतोर्विभावमाह-विकार इ ददीपिकायामपसारनिदानव्याख्या । त्यादि । ---विकारो वैषम्यम् । प्रकृतिः साम्यम् । सर्वमित्य निदानस्थानव्याख्या समाप्ता।