पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमानस्थानम्। प्रथमोऽध्यायः। भूताः शरीरोपकारका भवन्ति, विकृतिमापन्नास्तु खलु नानाविधैर्विकारः शरीरमुपतापयन्ति ॥५॥ अथातो रसविमानं व्याख्यास्यामः ॥१॥ अध्यायार्थ यत्तुं प्रतिजानाति-तत्रादाविलादि । यद्यपि इति हमाह भगवानात्रेयः॥२॥ च दोषभेषजेलादौ दोषापेक्षत्वा पजस्य, दोप भादौ मृतः, इह खलु व्याधीनां निमित्तपूर्वरूपरूपोपशयसं- तथापीह रसद्रव्यरूपभेपजस्यापेक्षितरोगप्रशमकत्वेन तथा दो- स्याप्राधान्यविधिविकल्पपलकालविशेपाननुप्रवि-पयापि रसद्रव्ययोरेय कारणत्वेन भेषजशब्दसूचितेन रस- श्यानन्तरं दोपभेषजदेशकालवलशरीराहारसार- द्रव्ये एवाग्ने पाते, पश्चात्तु दोयग्रहणगृहीती दोपविकारौ । सात्म्यसत्त्वप्रकृतिययसां मानमवहितमनसा यथा- प्रकृष्टो भाषः प्रभाषः शक्तिरित्यधः, स चेहाचिन्त्यश्चिन्त्यश्च चज्ज्ञेयं भवति भिपजा दोपादिमानमानायत्तत्वात् ग्रायः । येन, "तत्र खल्वनेकरसेपु” इत्यादिना द्रव्यविकारयोः क्रियायाः । न ह्यमानशो दोपादीनां भिषक् व्याधि- प्रभाव रसदोषद्वारा च चिन्त्यमपि वक्ष्यति । यापयन्तीति साम्येनावस्थापयन्ति । 'मिथ्या' शब्द इहातियोगायोगमिथ्या- निग्रहसमर्थों भवति । तस्माद्दोपादिमानशाना) योगेषु वर्तते । दोपा इति शारीरदोपाः । 'पुनः' शब्दो मान- विमानस्थानमुपदेक्ष्यामोऽग्निवेश ॥३॥ सदोपं व्यावतयति ॥ ४-५ ।। औ नमो गणेशाय ॥ निदानज्ञातहेत्यादिपकस्य चिशि- तत्र दोयमेकैक त्रयस्त्रयो रसा जनयन्ति, त्रय- तोपयोगिताया दोपपजादिविशेषज्ञानमपेक्षितं भवत्यऽतो यश्चोपशमयन्ति । तद्यथा कटुतिक्तकपाया वातं वक्ष्यमाणदोपभेषजादिविशेषज्ञापकं विमानं ब्रूते । तत्रापि च जनयन्ति, मधुराम्ललवणास्त्वेनं शमयन्ति ! कटु- दोपभेषजयोः प्राधान्यात् तद्विशेपनापर्फ रसविमानं प्रथम ब्रूते । तत्रापि इमं च स्थानसम्बन्धमध्यायसम्बन्थंच दर्शयिः स्त्वेन शमयन्ति ! मधुरामललवणाः श्लेष्माणं जन- काम्ललवृणाः पित्तं जनयन्ति, मधुरतिक्तकपाया- प्यति । विशेषेण नीयते शायते दोपभेपजाद्यनेनेति पिमान यन्ति, कटुतिक्तकपायास्त्वेनं शमयन्ति ॥ ६॥ दोपभेपजादीनां प्रभावादिविशेष इत्यः, एवंभूतं विमानमभि- रसानामसंसृष्टानां कर्माह—तनेत्यादि । अनेन च रसक- धेयत्तया यत्र तिष्ठति तद्विमानस्थानम् । रसविमानमधिकृत्ल कृतोऽध्यायो रसविमानम् । इह खल्पित्यादिना स्थानसम्बन्धः भवति । कतितकपाया वातं जनयन्तीति असति परिपन्थि- र्मोपदेशेन दोपाणामपि तत्तद्रसोपशमनीयलविशेष उक्तो माह । इह सम्प्राप्तिभेदसंख्या प्राधान्यादिग्रहणेनैव सम्प्राप्ति- मुपदिशन् संख्यादिभेदेन सर्वैव सम्प्राप्तिः कथिता भवत्तीति नीति ज्ञेयम् , तेन अर्कागुरुगुच्यादीनां तिथानामपि वाता- दर्शयति । निमित्तादीनां तु न तादृशोऽल्पग्रन्धो वकाव्योऽस्ति, वातं जनयन्तीलायनुसरणीयम् । एनमिति पदेन, यश्च जनकत्चे न दोपः। तत्रोप्णवीर्यता परिपन्धिनी विद्यते, तेन, चेन भेदेन तेऽपीह कथ्यन्ते, अतस्ते सामान्येनोक्ताः । अनुप्रवियेति धुरा । दोपादयः सूत्रस्थान एव प्रपंचिताः । कदादिजो वायुस्तमेव मधुरादयः सर्वात्मवैपरीत्यविशेषेण शम- यन्तीति दर्शयति । जागरणादिजे हि वायी जागरणादिविप- मानमिति प्रभावविशेषः। एतज्ज्ञाने हेतुमाह-दोपादीत्यादि । क्रियाया इति चिकित्सायाः ॥१-३॥ रीताः खप्नादयएव पथ्याः। एवं पित्तश्लेष्मणोरपि 'एनदेनं' शब्दयोस्तात्पर्य दर्शयति ॥ ६ ॥ तत्रादौ रसद्रव्यदोषविकारप्रभावान् वक्ष्यामः- रसदोषसन्निपाते तु ये रसा यापैः समान- रसास्तावत् पट् मधुरामललवणकटुतिक्तकपायाः।। ते सम्यगुपयुज्यमानाः शरीरं यापयन्ति, मि- गुणाः समानगुणभूयिष्ठा वा, ते तानभिवर्धयन्ति, थ्योपगुज्यमानास्तु खल्लु दोपप्रकोपनायोपकल्प- विपरीतगुणास्तु विपरीतगुणभूयिष्ठा वा शमय- यन्ति ॥४॥ |न्त्यभ्यस्यमाना इत्येतद्यवस्थाहेतोः . पट्रत्वमुपदि- दोपाः पुनस्त्रयो वातपित्तश्लेप्माणः । ते प्रकृति दोषाणाम् ॥ ७ ॥ श्यते रसानां परस्परेणासंसृष्टानाम् , त्रित्वं च १. अनुपविश्यानन्तरमित्यनामिनिविश्येति पाठान्तरम् ।। अथ कया युक्या रसा दोषान् जनयन्ति शमयन्ति चेत्साह- २ रसद्रव्यदोपविकारनेपजदेशकालवलशरीरसाराहारसात्म्यसत्वन- शेषे, तेन, विपरीतगुणा, एव विशेषेण विपरीतगुणभूयिष्ठापे- रसदोपेत्यादि । सन्निपात इत्यन्तःशरीरमेलके । 'तु' शब्दो वि- तिवयसामितिमंगापरसंमतः पाठः, ३ रसादीनामित्यपरः पाठः. ४ रसादिमानार्थमित्यपरः पाठः १ प्रतिजानीते. २ सनिपाते.