पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ चरकसंहिता । [ विमानस्थानम् क्षया शमयन्तीति- दर्शयति। रसानांतु यथा उपचाराद्गुणा विपमसमवेतानामिति विकृतिसमवेतानां तथा विषमसमवे- भवन्ति तदभिहितं “गुणागुणाश्रया नोक्ताः" इलादिसूत्रेण । तानाम् । समवेतानामिति मिलितानां रसानां दोयाणांच संभ्यस्यमानाः इति न सकृदुपयुज्यमानाः । अथ कस्माद तल्ल. रसस्य विकृतिसमवायो यथा । मधुरे तण्डुलीयके, सदोषसंसर्गभूयस्त्वं परित्यज्य रसपट्त्वं दोपत्रित्वं च उच्यते ? मधुरो हि प्रकृत्या नेहवृष्यलादिकरः, तण्डुलीयके विकृ- इत्याह---इत्येतदित्यादि । व्यवस्थेति रसदोपसंसर्गप्रपरसं-- तिसमवेतत्वेन तन करोति । विपमसमवेतास्तु तिले क्षेपः । परस्परेणासंसृष्टानामिति पदं दोपाणामिलनेनापि कपायकद्धतिचामधुराः । यदि हीमे रसाः अमात्रया योज्यम् ॥ ७ ॥ समवेता न स्युस्ततस्तिलोऽपि पित्तश्लेष्महरस्तिदोपहरो संसर्गविकल्पबिस्तरो ोपामपरिसंख्येयो भवति | वा स्यात् , पित्तकफकरस्त्रयम् । तेन, अत्र रसानां धचित् कर्तृ- विकल्पभेदाऽपरिसंख्येयत्वात् ।। ८॥ खमकर्तृत्वं च कचिदिति वैषम्यमुनीयते । “नानात्मकानाम् रसदोषसंसर्गप्रपञ्चानभिधाने हेतुमाह-संसर्गलादि । इत्यादि हेतुनयं तु विकृतिसमवायविपमसमवाययोरेवोपलम्भ- यस्मात् संसर्गभेदविरतरोऽपरिसंख्येयस्तस्मात् पट्त्वं नित्यं कम् । तेन, "नानात्मकलाद" इत्यादिभिविकृतिसमवाय- चोच्यते । विकल्पभेदाऽपरिसंख्येयत्वादिति संसर्गस्य विक- | विषमसमवायौ भवतः । नानात्मकानामिति नानारूपहेतु- ल्पस्य भेदो विजातीयप्रकारत्तस्याऽपरिसंख्येयत्वात् । एतेन, जनिताना, तेन, हेतुबलादेव रसदोपयोर्विकृतो विपभो वा यथा रसानामवान्तरव्यक्तिभेदेऽपि मधुरतादिसामान्ययोगा- मेलको भवतीत्यर्थः । किंवा, नानात्मकानामिति नानाप्रमा- न्मधुरादिव्यपदेशेन पट्वमुच्यते, तथा मधुरामलमधुरलवणा- णानाम् । एवं च नानाममाणत्वं विषमसमवाये हेतुः । परस्स- दिसंसर्गाणामपि सत्यप्यवान्तरभेदे सामान्येनोपसंग्रह कृत्या | रेण चोपहृतानामित्यन्योन्यमुपघातितगुणानाम् । परस्परगु- त्रिपटिलसंख्या नियमो भविष्यतीति निरस्यते । यतः, मधुरा- णोपघातस्तु यद्यपि दोपाणां प्रायो नास्त्येव, तथाप्यदृष्टवशात् म्लादिसंसर्गोऽपि विजातीयो मधुरतरमधुरतमादिभेदकृतभेदो- क्वचिद्भवतीति ज्ञेयम् । रसानां तु प्रचलेनान्योपधातो भवत्येव । ऽपरिसंख्येयो भवति । वचनं हि-"रसास्तरतमाभ्यस्ताः अन्यश्च विकल्पनैरिति अन्यैश्च भेदकैः । तत्र रसस्य भेदकाः संख्यामतिपतन्ति हि" इति ॥८॥ खरसकल्कादयः । एकस्यैव हि द्रव्यस्य विकल्पनविशेपेण तत्र खल्बनेकरसेपु द्रव्येप्यनेकदोपात्मकेषु च गुणान्तराणि भवन्ति । दोपस्य तु दूप्यान्तराग्येवं गुणान्तर- विकारेपु रसदोपप्रभावमेकैकत्वेनाभिसमीक्ष्य त- | योगाद्भेदकानि भवन्ति । यदुक्तं,-"स एव कुपितो दोपः तो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत् ॥९॥ समुत्थान विशेषतः । स्थानान्तरगतश्चैव विकारान् कुरुते अथ कथं तर्हि रसानां संसृष्टानां दोपाणां च नभायो ज्ञेय वहुन्" । अस्मिन् व्याख्याने रसानां दोपाणां च यदुत्कर्षा- इलाह-तत्र खस्वित्यादि। तत्र चानेकरसद्रव्यस्थानेकदोषवि- पकर्पकृतो विपमसमवायः पृथगुच्यते, स न युज्यते, यतः, कारस्य च प्रत्येकरसदोपप्रभावमेलकेन प्रभावं कथयन् रससं. विपमसमवाये उत्कृष्टस्य रसस्य तथा दोपस्य चोत्कृष्टा गुणाः सर्गदोपसंसर्गयोरपि ताशमेव प्रभावं कथयति, यतः, रसदो- अपकृष्टस्य चापकृष्टा गुणा भवन्तीति कलाऽवयवप्रभावानुमा- पसंसर्गप्रभावावन द्रव्यविकारप्रभावाश्रयित्वाद्रसदोपजद्रव्यवि- | नेनैव समुदायप्रभावानुमानं शक्यम् । अथोच्येत-विपममे- कारप्रभावत्वेनोच्यते । अनेन न्यायेन साक्षादनुक्तोपि एकरस- | लके रसस्य दोपस्य च न त एव गुणा उत्कृष्टा अपकृष्टा वा द्रव्यैकदोपविकारयोरपि प्रभावः संसृष्टदोपप्रभावकथनाटुक्त- भवन्ति, किंतु गुणान्तरमेव भवति । तत्तार्ह विकृतएवायं एव ज्ञेयः । एकैकत्वेनाभिसमीक्ष्येति प्रत्येकयुक्तरसादिप्रभा- समवायो विसदृशकार्यकारणलात् । तदेवं दूपणदर्शनादन्य- वेणानेकरसं द्रव्यं अनेकदोपं च विकारं समुदितप्रभावमभि- | थोच्यते । यत्र द्विविधो मेलको भवति रसानां दोपाणां च समीक्ष्य ॥९॥ प्रकृत्यानुगुणः प्रकृत्यननुगुणश्च, तन यो मिलितानां प्रकृति- नत्वेचं खलु सर्वत्र । न हि विकृतिविषमसम- गुणानुपमर्दैन मेलको भवति, स 'प्रकृतिसमसमवाय' शब्दे- वेतानां नानात्मकानां द्रव्याणां परस्परेण चोपहता- | नोच्यते, यस्तु प्राकृतगुणोपमर्दैन भवति, स विकृतिविपमस- नामन्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानु- | मयायोऽभिधीयते, विकृत्या हेतुभूतया विषमः प्रकृत्यननुगुणः मानेन समुदायप्रभावतत्वमध्यवसातुं शक्यम् १० समवायो विकृतिविषमसमवाय इत्यर्थः । विकृतिविषमसम- अयं च रसदोषप्रभावद्वारा द्रव्यविकरमभावनिश्चयो न | वाये नानात्मकत्वादिहेतुत्रयं यथाविवृतमेव योजनीयम् । सर्वत्र द्रव्ये विकारे चेत्याह-न त्वेवं खलु सर्वत्रेति । अत्रैव । यत्तु विकृतिविषमसमवायौ पृथगेव कुर्वन्ति, विषमसमवायस्य हेतुमाह-नहीत्यादिनाध्यवसातुं शक्यमित्यन्तेन । विकृति- | वैषम्यतारततम्येनातिबहुअपञ्चितत्वात विषमावयवगुणानुमानं १.तत्र त्वनेकरसेविति अन्यः पाठः. २ मेकैकश्येनेति द्वितीयः १ स्थानान्तराण्येवेति पाठान्तरम् । २ अन्यथा व्याख्यायत्त इति पाठान्तरम्।