पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १.] चक्रदत्तव्याख्यासंवलिता। २२९ 1 दुःशवचमिति कृला तदपि द्रव्यविकारप्रभावेणैव व्यपदि तत्रैप रसद्रव्यदोपविकारप्रभाव उपदिष्टो भ. शान्ति ॥१०॥ वति । द्रव्यप्रभावं पुनरुपदेक्ष्यामः । तैलसर्मि- तथायुक्ते हि समुदाये समुदायमभावतत्वमेव धूनि वातपित्तश्लेष्मप्रशमनार्थानि द्रव्याणि भं- मेवोपलभ्य ततो रसद्रव्यविकारप्रभावतत्वं व्यव- वन्ति ॥ १३ ॥ स्येत् ॥ ११ ॥ सहेपाभिधानमेतदेवेति दर्शयन्नाह-तत्रैप इत्यादि । एप अथ कथं तर्हि विकृतिविपमसमवायप्रभावज्ञानमित्याह- इति “रसाः पद्" इत्यादिना "तत्त्वमुपदेक्ष्यामः" इत्यन्वेन तथायुक्ते हीलादि । तथायुक्त समुदाय इति विकृतिविपम- | अन्धेनोक्त इत्यर्थः । उपदिष्टो भवतीति सङ्केपेण कधितो समवाये । समुदायप्रभावतत्वमिति मेलकप्रभावतत्त्वम् । भवति । अन्ये तु 'तत्रैप रसप्रभाव उद्दिष्टो भवति' इति समभृते हि मधुसर्पिपी सूर्यावर्ताख्ये वा व्याधी दोपसमुदाये | पठन्ति । अस्मिन् पक्षे द्रव्यदोपविकारप्रभावोऽपि' योऽत्रानु- न संयुज्यमानमधुघृतगुणक्रमागतं' मारकत्वं, न च वाता-द्दिष्टः सोऽपि रसद्वारा, तेन, रसस्यैव प्रपञ्चामिहितलात्तस्यै- दिदोपप्रभावगतं सूर्यवृद्धधा वर्द्धिष्णुत्वं कि तु संयोगमहिमकृ-याभिधानमुपसंहरति न द्रव्यादीनामिति शेवम् । द्रव्यप्रभाव- तमेवेत्यर्थः । यच गतिद्वयं दोपरसमेलकस्य, तेन, प्रकृतिस-मित्यादी पुनरिति सामान्येन द्रव्यप्रभावकथनात् पुनः 24- मसमवायरूपं सन्निपातं ज्वरनिदाने दोपलिझमेलफेनैवोक्त-ग्राहिकतया तैलादिद्रव्यप्रभावं कथयिष्याम इत्यर्थः । प्रशम- वान् । यदुक्तं "पृथग्लक्षणसंसर्गाशान्द्विकं सानिपातिकं ज्वरं | नार्थानीति प्रशमनप्रयोजनानि ॥ १३ ॥ विद्याद्" इति । यस्तु विकृतिविषमसमवेतो ज्वरत्तस्य, तत्र तैलं होपण्यगौरवोपपन्नत्वाद्वातं जयंति चिकित्तिते-"क्षणे दाहः क्षणे शीतम्" इत्यादिना लक्षण- सततमभ्यस्यमातम् । वातो हि रोक्ष्यशैत्यलाघवो- मुक्तम् । न हि इयावरक्तकोठोत्पत्त्यादि तत्रोक्तं वातादिज्वरे | पपन्नो विरुद्धगुणो भवति । विरुद्धगुणसन्निपाते क्वचिदस्ति । एवं रसेऽपि यत्रामाते मधुरत्वं प्रकृतिसमसम- | हि भूयसाल्पमवजीयते । तस्मात्तैलं वातं जयत्ति वेतम् , तताम्रातं मधुरमेतन्मात्रमेवोक्तम् , तेन, मधुरसा- सततमभ्यस्यमानम् ॥ १४ ॥ मान्यगुणागतं तस्य वातहरत्वं पित्तहरसमपि लभ्यते । यत्र सततमभ्यस्यमान मित्यविच्छेदेनोपयुज्यमानं, विरुद्धगुण वार्ताके कटुतिक्तत्वेन वातफरत्वं प्राप्तमपि च विकृतिविपम- इति तेलगुणेभ्यो विपरीतगुणः । विरुद्धगुणसन्निपात इति समवायात्तन भवति । तत्राचार्येण, 'वार्ताकं वातनम्' इत्यु- | विरुद्धगुणयोर्मलके । ननु विरुद्धगुणयोर्मध्ये भूयसायं जीयते, कमेव । एवमिलादि तत्तदुदाहरणशानप्रसूतमनुसरणीयम् । तत्कथं तैलं वातं जयति । न घस्य वातं प्रति भूयस्त्वं युक्त- यत्तु प्रकृतिसनसमवायकृतरसदोपगुणद्वारा प्राप्तमपि द्रव्यगुणं | मित्याह-सततमभ्यस्थमानमिति । सततोपयोगेन हि तैलं विकारलक्षणं च नृते, तत्प्रकर्षार्थ स्पष्टार्थचेति ज्ञेयम् ॥११॥ | वातादपिकं भवति, तेन वातं जयतीत्यर्थः ॥ १४ ॥ तसाद्रसप्रभावतश्च द्रव्यप्रभावतश्च दोपप्रभा- सर्पिः खल्वेवमेव पित्तं जयति माधुर्यात् शैत्या- वतश्च विकारप्रभावतश्च तत्त्वमुपदेष्यामः ॥ १२॥ न्मन्दत्वाच्च । पित्तं ह्यमधुरमुष्णं तीक्ष्णं च ॥ १५॥ -उपसंहरति-तस्मादित्यादि । तत्रमिति प्रभावतलम्। यत्तु मधु च श्लेष्माणं जयति रोक्ष्यात्तैक्षण्याकपाय- पूर्व "तनादौ रसद्रव्यदोपविकारप्रकारप्रभावानुपदेक्ष्यामः" त्वाच्च । लेप्मा हि स्निग्धो मन्दो मधुरश्च ॥ १६ ॥ इत्यनेन रसादिप्रभावव्याख्यानप्रतिशानं कृतम् , तन रसप्र. भावानुमानेनैव द्रव्यप्रभावकथनात्, तथा दोपप्रभावेण च यच्चान्यदपि किञ्चिद्व्यमेवं वातपित्तकफेभ्यो विकारप्रभावकथनाचरितार्थम् । इह तु विकृतिविपमसमवा- गुणतो विपरीत विरुद्धम्, तञ्चैतान् जयत्यभ्यस्य- यात्मके द्रव्ये चिकारे वा रसदोपप्रभावानुमानेन न द्रव्यवि- मानम् ॥ १७ ॥ कारप्रभावानुमानमस्तीति कृत्वा पृथक् पृथग्रसादिप्रभावत सर्पिः खल्वेवमेवेति सपिरपि सततमभ्यस्यमानमित्यर्थः । लाभिधानप्रतिज्ञानमिति न पौनरुक्त्यम् । इह. द्रव्याणां अमधुरमिति रौक्ष्यलाघवाऽवृष्यवादिना मधुरविपरीतं कटु- वीर्यप्रभावविपाकप्रभावी च द्रव्यप्रभावे रसप्रभावे चान्त- | रसमित्यर्थः । इह च प्रभावशब्देन सामान्येन द्रव्यशक्तिरु- भवनीयौ । तत्र यो रसानुगुणौ वीर्यविपाकप्रभावौ, | प्यते, तेनान चिन्त्यशक्तिः, तेन तैलादीनां स्नेहोण्यदिगुणा- तो रसे, यौ तु रसझमोक्तवीर्यविपाकविपरीतौ वीर्यविपाको, दपि वातादिशमनं द्रव्यप्रभाषादेव भवति । सर्पिपि च यद्यपि तौ द्रव्यप्रभावौ बोद्धव्यौ । उपदेश्यामो निखिलेन तन्त्रेण | मधुरो रसः पित्तप्रशमे व्याप्रियते, तथापि माधुर्यशैलमन्दत्वैः रसादिप्रभावतत्वं पृथगुपदेक्ष्याम इति रसादिप्रभावः प्रपञ्चेन | पित्तशमनं सर्पिःकार्यमेव, तेन, द्रव्यप्रभाव. एव.वाच्यः । निखिले तन्त्र एव वक्तव्य इत्यर्थः ॥ १२॥ १ शमयतीति वान्यः पाठः, २ भन्दवीयस्वाञ्चेति पाठः। १ दुःशकमिसि पावर ३ विरुद्धमिति कचिास्ति ।