पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० चरकसंहिता । [ विमानस्थानम् यदा तु रसद्वारा कार्य द्रव्यस्य चिन्त्यते, तदा रसप्रभाव अपवादं परित्यज्य ज्ञेयः । तेन, न पिप्पलीरसायनप्रयोगस्तथा इति व्यपदेशो भवति । एवं कपायानुरसे मधुनि समाधानं गुल्मादिषु वर्द्धमानपिप्पलीप्रयोगो विरोधमावहतीति :1.उक्ते वांच्यम् । अन्ये तु ब्रुवते----यत्तैलादीनां वातादिशम- हि विपये यथोक्तविधानेन निर्दोपा एव पिप्पल्य इति भषि- नत्वं प्रत्यचिन्त्य एव प्रभावोऽयमुच्यते,तत्र च तैलवातयो- | वचनादुन्नीयते । अन्ये तु, अन्नसंस्करणे पिप्पल्यादीनामति- विरुद्धगुणयोर्मलके तैलमेव वातं जयति, न तु वातस्तैल- प्रयोगो निषिध्यते, न तु खातंत्र्येणेति ब्रुचते । स ह्युपयोगो- मिति तैलस्याऽचिन्त्यप्रभावः । एवं सर्पिर्मधुनोरपि पित्तश्ले- ऽतिमात्रत्वेन तथा सततप्रयोगेण चेति ज्ञेयम् ॥१८-१९॥ महरणे प्रभावाज्ज्ञेये। एतच्चान्ये नेच्छन्ति । यतस्तैला- क्षारः पुनरौपण्यतैक्ष्ण्यलाधवोपपन्नः क्लेय- दीनां “सततमभ्यस्यमानम्” इति पदेनाधिक्यमेव वाता- त्यादौ पश्चात् विशोधयति । स पचनदहनभेदना- दिजयकारणमुक्तम्, तथा, “यचान्यदपि किंचिद्रव्यम्” र्थमुपयुज्यते । सोऽतिप्रयुज्यमानः केशाक्षिहृदय- इत्यादिग्रन्थेन द्रव्याचिन्त्यप्रभावं परित्यज्य सामान्येन पुंस्त्वोपघातकरः सम्पद्यते । ये ह्येनं ग्रामनगरनि गुणवैपरीत्यमेवाभ्यासाद्वातादिजयहेतुरुच्यते ॥ १५-१७ ॥ गमजनपदाः सततमुपयुञ्जते, तेऽप्यान्ध्यषाण्ढ्य- अथ खलु त्रीणि द्रव्याणि पयुजीताधिक- | खालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति । मन्येभ्यो द्रव्येभ्यः तद्यथा-पिप्पली, क्षारं, लवण- | तद्यथा-प्राच्याश्चीनाश्च । तस्मात् क्षारं नात्युपयु- मिति ॥ १८॥ ञ्जीत ॥२०॥ पिप्पल्यो हि कटुकाः सत्योमधुरविपाको गुब्यो लवणं पुनरौष्ण्यतैष्ण्योपपन्नमनतिगुर्वतिसिग्ध- नात्यर्थ खिग्धोष्णाः प्रक्लेदिन्यः । भेषजाभिमताश्च । मुपक्लेदि विस्तंसनसमर्थमन्नद्रव्यरुचिकरमापातभद्रं ताः सद्यः शुभाशुभकारिण्यो भवन्ति, आपात- | प्रयोगसमसागुण्याद्दोषसञ्चयानुवन्धम् । तद्रोचन- भद्राः प्रयोगसमसाहुण्याहोपसंचयानुबन्धाः । स- | पाचनोपक्लेदनविलंसनार्थमुपयुज्यते । तदत्यर्थमुप- ततमुपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छेप्माणमु- | युज्यमानं ग्लानिशैथिल्यदौर्वल्याभिनिवृत्तिकरं श- क्लेशयन्ति औष्ण्यात्पित्तम् । न च वातप्रशमनायो- रीरस्य भवति । ये निद्रामनगरनिगमजनपदाः पकल्पन्तेऽल्पस्नेहोष्णभावात् । योगवाहिन्यस्तु सततमुपयुञ्जते, ते भूयिष्ठं ग्लास्तवः शिथिलमांस- खलु भवन्ति । तस्सात्पिप्पली त्युपयुञ्जीत ॥१९॥ शोणिता अपरिलेशसहाश्च भवन्ति । तद्यथा-- अभ्यस्य द्रव्यं प्रभावोदाहरणार्थमभिधायानभ्यस्थानाह-अ- | वाह्रीकसौराष्ट्रिकसैन्धवसौवीरकाः । ते हि पय- थेल्यादि । अधिक्रमन्येभ्य इति वचनादन्यदपि चित्रकमाल्ला- सापि सदा लवणमश्नन्ति । येऽपीह भूमेरत्यूपरा तकायेवंजातीय नात्युपयोक्तव्यम् , पिप्पल्यादिद्रव्यन्वन्येभ्यो- देशास्तेप्वोषधिवीरुद्वनस्पतिवानस्पत्या न ऽप्यधिकमत्युपयोगे वर्जनीयमिति दर्शयति । “कटुकाः सत्यो यन्ते, अल्पतेजसो वा भवन्ति, लवणोपहतत्वात् । मधुरविपाकाः" इत्यादि पिप्पलीगुणकथनं । अनभ्यासप्रयोगे | तस्माल्लवणं ये ह्यतिलवणसात्म्या: दोपवैपरीत्येन दोपप्रशमनोपदर्शनार्थ तथा अत्यभ्यासाद पुरुषास्तेपामपि खालित्येन्द्रलुप्तपालित्यानि वलय- "गुरुप्रक्लेदिलात् श्लेष्माणमुत्क्लेशयन्ति" इत्यादिग्रन्थवतव्य- | श्वाकाले भवन्ति ॥ २१ ॥ दोपकरणयोग्यतोपदर्शनार्थच “भेषजामिमताः" इति । सद्य हृदयापकर्तिन इति हृदयपरिकर्तनरूपवेदनायुक्ताः । ग्ला- इति च्छेदः, सच इत्यनभ्यासे शुभकारिण्यः, अत्यन्यासप्रयोगे निर्मासापचयो हर्षहानिर्वा । न केवलं लवणातियोगः शरीरो- तु अशुभकारिण्यः । एतदेव शुभाशुभकारित्वं दर्शयति | पघातकरः, किंतु भूमेरप्युपघातकर इलाह—येऽपीहेत्यादि । "आपातभद्राः" इत्यादिना । प्रयोगसमसागुण्यादिति समस्य जषरा इति लवणप्रधानाः । लवणं नात्युपयुजीतेति नाति- प्रयोगस्य सद्गुणलात्, समेऽल्पकाले अल्पमात्रे च पिप्पल्याः | मानं लवणं सततमुपयुजीत, अन्नद्रव्यसंस्कारकं तु स्तोकमा- प्रयोगे सद्गुणा भवन्तीत्यर्थः । दोपसंचयानुवन्धो झुपयोगो थासांत्रमभ्यासेनाप्युपयोजनीयमेव । चाहीकादिव्यतिरिक्तेऽपि देशे दोपसंचयानुबन्धाः । एतदेवः दोपसंचयानुवन्धत्वं येऽतिलवणमश्नन्ति तेपामपि दोषानाह—ये हीयादि । एतेन विवृणोति संततमित्यादि। पिप्पलीधर्मकथनप्रस्तावाद्गुणान्तर- चान्यत्रापि देशेऽतिमात्रलवणसात्म्यानां लवणाधुपयोगकृतएव माह-योगवाहिन्यस्विति । योगवाहित्वेन कटुकानामपि शैथिल्यादिदोष उन्नीयते, न देशखभावकृतः ॥ २०-२१॥ पिप्पलीनां वृष्यप्रयोगेपु योगः, तथा ज्वरगुल्मकुष्ठहरादिप्रयो- गेयु ज्वरादीन् हन्ति पिप्पली । अयंच पिप्पल्यतियोगनिधो- १ अपवादं विशेषविधानम् । २ अन्नसंस्कारेणेति पाठान्तरम् । ३ पश्चादुपशोपयति । दहति । पचति भिनत्ति संघातमितिचा- १ सयोमधुरविपाता इति वाऽन्यः पाठः. जा- ता परः पाठः।