पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंबलिता । २३१ तस्मात्तेपां ततः सात्म्यतः क्रमेणापगमनं श्रेयः। इति संस्काराद्यकृतः । मापमुद्योरिति प्रकृत्या मापे गुरुत्वं, सात्म्यमपि हि क्रमेणोपनिवर्त्यमानमटोपमल्पदोपं मुद्न लघुत्वं, शूकरे गुरुत्वं, एणे च लघुखम् ॥ २६ ॥ वा भवति ॥२२॥ करणं पुनः स्वाभाविकानां द्रव्याणामभिसं- तेपामिति अतिक्षारलवणसात्म्यानां, ततः सात्म्यत इति स्कारः । संस्कारोहि गुणान्तराधानमुच्यते । ते अतिमानक्षारादतिमात्रलवणाञ्च सात्म्यात् ; क्रमेणेति नवेगा-गुणाश्च तोयाग्निसन्निकर्पशौचमन्धनदेशकालचास- न्धारणीयोक्तसात्म्यपरित्यागक्रमेण । इह च सात्म्यशब्दे-नभावनादिभिः कालप्रकर्पभाजनादिभिश्चाधी- नौकसात्म्यमभिप्रेतम् । अल्पदोपमदोपं वेति पक्षद्वयेऽत्यर्घसा- यन्ते ॥ २७ ॥ त्म्यमल्पदोपं भवति, अन्यखदोपमिति व्यवस्था ॥२२॥ द्रव्याणामिति वक्तव्ये खाभाविकानामिति यत्करोति, तेन सात्म्यं नाम तत्, यदात्मन्युपशेते, सात्म्यार्थी उत्पत्तिकाले जनकभूतैः स्वगुणारोपणम् , संस्कारः किंतूत्पन्न- हापशयार्थः । तन्त्रिविधं प्रवरावरमध्यविभागेन । स्यैव नोयादिना गुणान्तराधानमिति दर्शयति, तच प्राकृतगु- सप्तविधं तु रसैकैकत्वेन सर्वरसोपयोगाच ॥२शा णोपमर्दैनैव क्रियते । यतो तोयाग्निसन्निकर्पशौचैस्तण्डुलस्थं तत्र सर्वरसं प्रवरम्, अवरमेकरसम्, मध्यं तु गौरवमुपहत्य लाघवमन्ने क्रियते । यदुक्तम्---"सुधौतः प्रवरावरमध्यस्थम् । तत्रावरमध्याभ्यां सात्म्याभ्यां प्रसुतः खिन्नः सन्तप्तश्चौदनो लवुः" । भावनया च स्वरसा- क्रमेण प्रवरमुपपादयेत् सात्म्यम् । सर्वरसमपि च दिकृतया स्थितस्यैयामलकादेर्गुणोत्कर्पो भवति, तथा रक्त- सात्म्यमुपपन्नः प्रकृत्याधुपयोक्रष्टमानि सर्वाण्या- शाल्यादेर्लघोरपि अग्निसंयोगादिना लाघवं वर्द्धते । मन्थना- हारविधिविशेषायतनान्यभिसमीक्ष्य हितमेवानु- गुणाधानं यथा 'शोधकृद्दधि शोथनं सस्नेहमपि मन्थनादिति । रुध्येत ॥२४॥ देशेन यथा 'भस्मराशेरधःस्थापये दित्यादौ। वासनेन गुणाधान तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि यथा अपामुत्पलादिवासनेन सुगन्धानुकरणम्'। कालप्रकर्षाद्यथा भवन्ति । तद्यथा-प्रकृतिकरणसंयोगराशिदेशका-यसी पानी कल्केनालेपयेत्" इत्यादौ । आदिग्रहणात्पेषणामि "पक्षाज्जातरसं पिवेत्" इत्यादि । भाजनेन यथा “फलेना- लोपयोगसंस्थोपयोक्रप्टमानि भवन्ति ॥२५॥ मंत्रणादि गृह्यते । ननु संस्काराधेयेन गुणेन कथं खाभापिक- सात्म्यं नामेति ओकसात्म्यं नामेत्यर्थः, उपशयार्थ इति गुणनाशः क्रियताम् , यतः "खभावो निष्प्रतिक्रियः" इत्यु- उपशयशब्दाभिधेय इत्यर्थः । तदित्योकसात्म्यम्, त्रिविधः तम् । यदि संस्कारेण खाभाविकगुणत्वं प्रतिक्रियते, तदा मिति' प्रथरावरमध्यभेदेन 1 सप्तविधं तु-एकैकरसेन पट , "स्वभावो निष्प्रतिक्रियः" इति कधम् ? नूमः “स्वभावो निष्प्रति- संसृष्टरसोपयोगादेकमेवं सप्तविधम् । संसृष्टशब्देन द्विरसादयः | क्रियः" इति खभावो भावोत्पत्तौ नान्यथा क्रियते । तेन, पड्सपर्यन्ता गृहन्ते । प्रचरावरमध्यस्थमिति द्विरसादिपंचरस- जातिसंवन्ध मापादीनां गुरुत्वं न जाती स्फोटयितुं पार्यते, पर्यन्तम् । अवरमध्यमाभ्यां लक्षितः पुरुषः । प्रवरमिति | संस्कारेण तु तदन्यथाकरणमनुमतमेव दृष्टलात् । कश्चित्तु सर्वरसम् , सात्म्यमुपपायेदभ्यसेंदित्यर्थः । कमेणेति यथो- गुणो द्रव्याणां संस्कारादिनापि नान्यथा क्रियते, यथा वहेरौप्यं काभ्यासक्रमेण । उपपादितसरससात्म्येनापि चाहारः - प्र. | चायोश्चलत्वं तैलस्य स्नेह इत्यादि । एते हि यावद्रव्यभाविन एव शस्तप्रकृत्यादिसम्पनीः कर्तव्य इत्याह-सर्वरसमित्यादि। अभि- | गुणाः । गौत्त्वादयस्तु पुराणधान्यादिश्वप्यपगमदर्शनान या- समीक्ष्येति हिताहितत्वेन विचार्य । हितमेवेति पदेन, यदेव | वव्यभाविनः । उक्त हि "गुणो द्रव्यविनाशादा विनाशमुप- प्रकृत्यादिना हितम् , तदेवानुरुध्येत सेवेतेत्यर्थः । आहारस्य | गच्छति। गुणान्तरोपघाताद्वा” इति । यत्र तु संस्कारेण नोहे- विधिः, प्रकारो विधानं वा इत्याहारविधिः, तस्य विशेषो हित- लाजलक्षणं द्रव्यान्तरमेव जन्यते, तत्र गुणान्तरोत्पादः समाहितत्वं च, तस्यायतनानि हेतूनिलाहारविधिविशेपायत- | सृष्ट्वेव ॥ २७ ॥ नानि । माहारप्रकारस्य हितत्वमहितत्वं च प्रकृत्यादिहेतुकमि संयोगस्तु योर्वहूनां वा द्रव्याणां संहतीभावः; त्यर्थः । उपयोक्ताऽटमोयेषां तान्युपयोक्नष्टमानि ॥ २३-२५॥ स विशेषमारभते, यन्नैकैकशो द्रव्याण्यारभन्ते । तत्र प्रकृतिरुच्यते स्वभावो यः, स पुनराहारी- तद्यथा-मधुसर्पिपोः मधुमत्स्यपयसां च सं- पधद्रव्याणां स्वाभाविको गुर्वादिगुणयोगः, तद्यथा | योगः ॥ २८ ॥ मापमुद्गयोः शूकरैणयोश्च ॥ २६ ॥ संयोगमाह-संयोगस्त्वित्यादि । स विशेपमारभत इति सं. उक्तानि प्रकृत्यादीनि विभजते तन्नेत्यादिना, साभाविक युज्यमानद्रव्यैकदेशेऽदृष्टं कार्यमारभत इत्यर्थः । यनैकैकश इति यं विशेपं प्रत्येकमसंयुज्यमानानि द्रव्याणि नारगन्त १ तदिति पाठान्तरन् । २ सात्म्यमुपपन्न सर्वाण्याहारवि- थिविशेषायनान्यमिसमीक्ष्येति पाठोऽन्यः ।। १ देशकालवशेन भावनांदिमिरित्यपरः पाठः,