पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ चरकसंहिता। [विमानस्थानम् भवतः, इत्यर्थः । मधुसर्पिपी हि प्रत्येकममारके मिलिते तु मारके | स जीर्णलक्षणापेक्ष इति प्राधान्येनोन्ताः । तेनेह "अजल्प- क्षीरमत्स्यादिसंयोगश्च कुष्टादिकरो भवति । संयोग-नातिद्भुतं नातिविलम्बितम्" इत्याद्यपि उपयोगनियममपेक्ष- स्त्विह प्राधान्येनैवोपलभ्यमानद्रव्यमेलको विवक्षितः । तेन, त एच, अजीर्णभोजने तु महानिदोपकोंपलक्षणो दोपो भव- भावनादिष्वपि यद्यपि संयोगोऽस्ति, तथापि तत्र भावनाद्र- तीत्ययमेचोदाहृतः ॥ ३२ ॥ व्याणां प्राधान्येनानुपलब्धेन संयोगेन ग्रहणम् ॥ २८ ॥ उपयोक्ता पुनर्यत्तमाहारमुपयुके यदायत्तमो- राशिंस्तु' खलु सर्वग्रहपरिग्रही मात्राऽमात्रफल- कसात्म्यमित्यष्टावाहारविधिविशेपायतनानि भ. विनिश्चयार्थः प्रकृतः। तत्र सर्वस्याहारस्य प्रमाण- | वन्ति ॥ ३३ ॥ ग्रहणमेकपिण्डेन सर्वग्रहः, परिग्रहः पुनः प्रमाण यदायत्तमोकसात्म्यमिति भोक्तृपुरुपापेक्षं . ह्यभ्याससात्म्य ग्रहणमेकैकत्वेनाहारद्रव्याणाम् । सर्वस्य हि ग्रहः भवति कस्यचिद्धि किश्चिदेवाभ्यासात्पथ्यमपथ्यं वा सात्म्य सर्वग्रहः, सर्वतश्च ग्रहः परिग्रह उच्यते ॥ २९ ॥ भवति ॥ ३३॥ राशिः प्रमाणम् । मात्रामात्रफलनिश्चयाध इति मात्रावदा एपां विशेपाः शुभाशुभफलाः परस्परोपकार- हारस्यौपधस्य च यत्फलं शुभम् , अमात्रस्य हीनमात्रस्यातिरि- | का भवन्ति, तान् बुभुत्सेत । वुद्धा च हितेप्सुरेव क्तस्य च यत्फलमशुभम् । यदुक्तम् "तस्य ज्ञानार्थमुचि- स्यान्नच मोहात् प्रमादाद्वा प्रियमहितमसुखोदक- तप्रमाणमनुचितप्रमाणं च राशिसंज्ञम् भवति । सर्वग्रहं | मुपसेव्यमाहारजातमन्यद्वा ॥ ३४ ॥ विवृणोति तत्रेत्यादि । सर्वस्येति । मिश्राकृतस्यान्नमांससूपादेरे एपामित्यादौ शुभफला विशेपा अशुभफलाश्च परस्परोप- कपिण्डेन । परिग्रहं विवृणोति-परिग्रहः पुनरित्यादि । कारका भवन्तीति ज्ञेयम् , तन्न प्रकृत्या लाधवादिः शुभफलो एकैकत्वेनेति अन्नस्य कुडवः, सूपस्य पलं, मांसस्य गुादिश्वाशुभफलः । करणाद्यभिधेयोऽपि विशेषः शास्त्रोक्तः द्विपलमिलाधवयवमानपूर्वक समुदायमानम् । सर्वग्रहे शुभो निपिद्धस्त्वशुभः । देशासात्म्यं निन्दितदेशजादेश्च प्रत्यवयवमाननियमो नास्ति । तेन, येन केनचिदाहारेणा-द्रव्यस्याशुभ फलम् । एवं कालासात्म्यमशुभफलं चा जीर्णभो- स्याऽनियतमानेन संपूर्णाहारमात्रानियमनं सर्वग्रहः । एतदेव जनादि, तथा ओकसात्म्यं चाशुभफलमिति ज्ञेयम् , विपरीतं शब्दव्युत्पत्त्या दर्शयति-"सर्वस्य हि" इत्यादि, सर्वत | तु शुभफलम् । मोहादित्यज्ञानतः, प्रमादादिति ज्ञाता रागा- इति प्रत्येकावयवतः ॥ २९ ॥ दिल्यर्थः । प्रिय मिति तदात्वमात्रप्रियम् । अहितमित्यस्य देशः पुनः स्थानम्, द्रव्याणामुत्पत्तिप्रचारौ दे- विवरणम्-असुखोदमिति । असुखं दुःखरूपं उदमुत्तरका शसात्स्यं चाचष्टे ॥३०॥ लीनं फलं यस्य स तथा । अन्यद्वेति भेषजविहारादि ॥ ३४॥ देशं विभजते-देश इत्यादि । स्थानग्रहणेन चाहारद्रव्यस्य तत्रेदमाहारविधिविधानमरोगाणामातुराणामपि तथा भोक्तुश्च स्थानं दर्शयति । आचष्ट इति द्रव्यस्योत्पत्तिप्र- केषांचित्काले प्रकृत्यैव हिततमं भुञ्जानानां भ- चारादिज्ञानहेतुर्भवति । तत्रोत्पत्त्या-हिमवति स्थाने जातं | वति ॥३५॥ गुरु भवति, मरौ जातं लघु भवति इत्यादि । प्रचारेण लघु- तत्रेसादाविदमिति वक्ष्यमाणम् । आहारविधिविधीयते भक्ष्याणां प्राणिनां तथा धन्यप्रचारिणां च बहुक्रियाणां च | येनोष्णस्निग्धादिना पक्ष्यमाणेन तदाहारविधिविधानम् । लाघवं, विपर्यये च गौरवं गृह्यते । देशसात्म्येन च देशवि- आतुराणां च केपांचिदिति पदेन रक्तपित्तिनां शीतमेव, परीतगुणं सात्म्यं गृह्यते । यथा-आनूपे उष्णरुक्षादि, | कफरोगिणामुष्णमेचे हितमित्यादि विपर्ययं दर्शयति । केषां- धन्वनि तु शीतस्निग्धादि । ओकसात्म्यं तु उपयोक्तृग्रहणेन | चिद्भुञ्जानानामिदमाहारविधिविधानं हिततमं भवतीति यो- गृहीतम् ॥ ३०॥ जना । प्रकृत्यैवेति खभावेनैव हितत्तमं वक्ष्याम इति भावः ३५ कालो हि नित्यगश्चायस्थिकश्च, तत्रावस्थिको उष्णं स्निग्धं मात्रावजीणे वीर्याविरुद्धमिष्टे देशे विकारमपेक्षते, नित्यगस्तु अतुसात्म्यापेक्षः ॥३१॥ | इष्टसर्वोपकरणं नातिद्रुतं नातिविलम्बितमजल्प- नित्यग इत्यहोरानादिरूपः । आवस्थिक इति रोगित्ववा-नहसंस्तन्मनाभुञ्जीतात्मानमभिसमीक्ष्य सम्यक् २६ ल्यायवस्थाविशेषित इत्यर्थः । विकारमपेक्षत इति वाल्यादि- तस्य साहुण्यमुपदेक्ष्यामः---उष्णमश्नीयात् । कृतं तु श्लेष्मादिविकारं ज्वरादिकं चाहारनियमार्थमपेक्षत | उष्णं हि भुज्यमानं खदते, भुक्तंचाग्निमुदर्यमुदीर- इत्यर्थः । ऋतुसात्म्यं हि ऋलपेक्षितमिति ऋतुसात्म्यापेक्षः३० यति, क्षिप्रं जरां गच्छति, वातंचानुलोमयति, श्ले- उपयोगसंस्था तूपयोगनियमः, स जीर्णलक्षणा- प्माणं च परिहासयति । तस्मादुष्णमश्नीयात् ॥३७ पेक्षः॥ ३२॥ १ एवं विशेषा इति.पाठान्तराम् । २ रुक्षमेदेति पाठान्तरम् । एवमाहारोपयोगः कर्तव्य एवं न कर्तव्य इत्युपयोगनियमः | ३ परिशोषयीति पाठान्तरम् । 1