पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता । २३३ स्निग्धमनीयात्-स्निग्धं हि. भुज्यमानं स्वदते, भुझानो मनोविधातं न प्राप्नोतीति योजना, अनिष्टभोजनादेर्म- भुक्तमुदीर्यमग्निमुदीरयति क्षिप्रं जरां गच्छति, नोविघातो भवति ॥ ४२ ॥ बातमनुलोमयति, दृढीकरोति शरीरोपचयं, बला नातिद्रुतमश्नीयात् अतिदुतं हि भुखानस्यो- भिवृद्धिं चोपजनयति, वर्णप्रसादमपि चाभिनिवर्त्तः | लेहनमवसदनं भोजनस्याप्रतिष्ठानं भोज्यदोपसा- यति तस्मात् स्निग्धमनीयात् ॥ ३८ ॥ हुण्योपलब्धिश्च न नियता । तस्मानातिद्रुतमन्नी- उप्णमित्यादौ सम्यगिति छेदः । तस्येत्युष्णादिगुणयुक्तस्या- | यात् ॥ ४३॥ भस्य । साद्गुण्यमिति प्रशस्तगुणयोगिताम् । परिहासयतीति नातिविलम्वितमश्नीयात्-अतिविलम्वितं हि भिन्नसखातं करोति ॥ ३६-३८ ॥ भुजानो न तृप्तिमधिगच्छति, बहु च भुते, शीती. मात्रावदनीयात् मात्रावद्धि भुक्तं वातपित्तक- भवति चाहारजातं विषमं च पच्यते । तस्मान्नाति- फानपीडयदायुरेव विवर्धयति केवलम्, सुखं गु- | विलम्वितमश्नीयात् ॥ ४४ ॥ दमनुपयेति न चोष्माणमुपहन्ति अव्यथं च परि- अजरुपमहसन् तन्मनाभुञ्जीत-जल्पतो हस- पाकमेति । तस्मान्मात्रावदनीयात् ॥ ३९ ॥ तोऽन्यमनसो वा भुखानस्य त एव हि दोषा भ- 'मानापदिति प्रशंसायां मतुप् , तेन प्रशस्तमात्रमित्यर्थः । | वन्ति, ये ह्यतिद्रुतमन्नतः । तस्मादजल्पन्नहसंस्त- अपीडयदिति अनतिमात्रत्वेन खस्थानस्थितं सदातादीन् मना भुञ्जीत ॥ ४५ ॥ स्थानापीडनादप्रकोपयत् । गुदमनु पर्येतीति परिणतं सदनु- उत्नेहनमुन्मार्गगमनम् , अवसदनमवसादः, अप्रतिष्ठान रूपतया निःसरतीत्यर्थः । ऊष्माणं वहिम् ॥ ३९ ॥ हृदयस्थत्वेन कोठाऽप्रवेशः, भोज्यगतानां दोपाणां केशादीनां, जीर्णऽश्नीयात्-अजीणे हि भुञानस्याभ्यवहृत- साहुण्यस्य च खादुत्वादेरुपलिब्धिर्न नियता भवति कदाचिदु- माहारजातं पूर्वस्याहारस्य रसमपरिणतमुत्तरेणा- | पलभ्यते कदाचिनेति । तत्र दोपानुपलब्ध्या सदोपस्यैव हाररसेनोपसृजत् सर्वान् दोपान् प्रकोपयत्याशु, भक्षणं, साद्गुण्यानुपलब्ध्या च प्रीत्यभावः । विषमं च पच्यत जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोपेष्वग्नौ चोदणे इति चिरकालभोजनेनाग्निसम्बन्धस्य वैषम्यादिति भावः । ये जातायां च चुभुक्षायां विवृतेषु च स्रोतसां मुखेषु | हि इतमन्नतो दोपा इति उत्स्नेहनादयः ॥ ४३-४५ ॥ चोद्गारे विशुद्ध हृदये विशुद्ध वातानुलोम्ये विस्- आत्मानमभिसमीक्ष्य भुञ्जीत सम्यक् इदं म- ऐपु च वातसूत्रपुरीपवेगेष्वभ्यवहृतमाहारजातं स- मोपशेते इदं नोपशेतें इति विदितं हस्यात्मन आ- शरीरधातूनप्रदूपयदायुरेवाभिवर्धयत्ति केवलम् । त्मसात्म्यं भवति । तस्मादात्मानमभिसमीक्ष्य भु- तस्साजीणेऽश्नीयात् ॥ ४०॥ जीत सम्यगिति ॥ ४६॥ वीर्याविरुद्धमनीयात् अविरुद्धवीर्यमश्नन् हि न विरुद्धवीर्याहारजैर्विकारैरयमुपसृज्यते । तस्मा- नोपशेत इतीपत्र 'इति' शब्देन सात्भ्यासात्म्यविधानोप- द्वीर्याविरुद्धमनीयात् ॥४१॥ दर्शकेन विचारफलमोकसात्म्यसेवनं दर्शयति । आत्मन इति पदेनात्मनैवात्मसात्म्यं प्रतिपुरुषं ज्ञायते, न शास्त्रोपदेशेनेति पूर्वस्वेति दिनान्तरकृतस्य, अपरिणतमित्यसम्यग्जातम् । दर्शयति ॥ ४६॥ आहाररसेनेत्याहारपरिणामगतेन मधुरादिना, किंवा आहार- जेन रसेन । खस्थानत्थेषु दोपेषु इत्यादि जीर्णाहारस्य लक्ष- रसान् द्रव्याणि दोपांश्च विकारांश्च प्रभावतः। णम् । विरुद्धवीर्याहारजेरिति कुष्ठान्ध्यविसर्पाद्यैरात्रेयभद्रकाप्या- वेद यो देशकालौ च शरीरं च स नो भिषक् ॥४७॥ योक्तः ॥ ४०-४१॥ तत्र श्लोको। इन्टे देशेऽश्नीयात्-इष्टे हि देशे भुञ्जानो नानि-विमानार्थो रसद्रव्यदोपरोगाः प्रभावतः । प्रदेशजैर्मनोविघातकरैर्भावैर्मनोविघातं प्राप्नोति द्रव्याणि नातिसेव्यानि त्रिविधं सात्म्यमेव च ॥४८॥ तथेटैश्च सर्वोपकरणैः तस्मादिप्टेदेशे तथेटसर्वोप- आहारायतनान्यष्टौ भोज्यसाहुण्यमेव च । करणं चाश्नीयात् ॥४२॥ विमाने रससंख्याते सर्चमेतत्प्रकाशितमिति ॥४॥ मनोविघातकर वैरिति त्रिविधकुक्षीये वक्ष्यमाणैः कामा- दिभिदित्तोपतापकरैश्चित्तविकारैरेित्यर्थः । तथेच सोंपकरण इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम प्रथमोऽध्यायः। १ भुक्तमौदर्यमग्निमुदीरयतीति पाठान्तरम् । २ “भोक्तारं विजने रन्ये निःसम्पाते शुमे शुचौ । १ तत् लेहनस्वादनभोजनस्याप्रतिष्ठानमिति चापर:पाठः । सुगन्धिपुष्परचिते समे देशेऽथ भोजयेत्" इति तुः सः ।। २ प्रतिपुरुषं व्यक्तिनियतमित्यर्थः ।