पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ चरकसंहिता। [विमानस्थानम् अध्यायोक्तरसप्रभावादिज्ञानं स्तौति-रसानिल्लादिः। स नो विनिश्चयार्थः प्रकृतः। एतावानेव ह्याहारराशिवि. भिपगिति नोऽस्माकं सम्मत इत्यर्थः । दोपविकारौ च यद्यपि धिविकल्पो यावन्मानाबत्त्वममात्रायत्त्वं च ॥५॥ त्रिविधकुक्षीये प्रभावविस्तारेण वक्तव्या तथापीह संक्षेपेणोक्ता- वेव । तेम दोषविकारप्रभावावप्युक्ताविति यदुच्यते, तत्साधुझ्यो विस्तरेणानुव्याख्यास्यामः । तद्यथा-कुशेर- तत्र मानावत्त्वं पूर्वमुद्दिष्टं कुक्ष्यंशविभागेन, त- तैलादिद्रव्यनयकथनं च द्रव्यप्रभाव इति कृत्वा न संग्रहे पठितम् ॥ ४७-४८ ॥ प्रपीडनमाहारण, हृदयस्यानवरोधः, पार्श्वयोरबि- पाटनम्, अनतिगौरवमुदरस्य, प्रीणनमिन्द्रियाणाम्, इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचि- क्षुत्पिपासोपरमः, स्थानासनशयनगमनोच्चासन- तायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां विमा श्वासहाससंकथासु च सुखानुवृत्तिः, सायं प्रातच नस्थाने रसविमानम् । सुखेन परिणमनम्, बलवर्णोपचयकरत्वं चेति मा- वाचतो लक्षणमाहारस्य भवति ॥ ६ ॥ द्वितीयोऽध्यायः। तदेव स्फारयति—न चेत्यादि । सौष्ठवं मुष्टुत्वं भाद्रश्यमि- वर्थः । विभक्तफललादिति विभिन्न फलत्वात् । कुश्यंश विभाग अथ त्रिविधकुक्षीयं विमानं व्याख्यास्यामः ॥१॥ नेति “एकमवकाशांशं मूर्तीनाम्' इत्यादिना । उद्दिष्टमिति, इति ह माह भगवानात्रेयः ॥२॥ संक्षेपकथितम् । सायंप्रातश्चेति वचनात्सायंभोजने कृते त्रिविधं कुक्षौ स्थापयेवकाशांशमाहारस्याहार- यदि प्रातः, प्रातश्च कृते यदि सायं सुखेन परिणमनं तथा मुपयुंजानः, तद्यथैकमवकाशांशं मूर्तानामाहार- स्थानासनादिपु सुखानुवृत्तिर्भवति, तदा मात्रावद्भोजनं कृत- विकाराणामेकं द्रवाणामेकं पुनर्वातपित्तश्लेष्मणाम् मिति ज्ञैयम् ॥ ४-६ ॥ एतावती ह्याहारमात्रामुपयुञ्जानो नामानाहारजं अमानावत्त्वं पुनर्द्धिविश्रमाचक्षते-हीनमधि किंचिदशुभं प्राप्नोति ॥३॥ च । तत्र हीनमात्रमाहारराशि बलवर्णोपचयक्षय- रसविमाने राशिरुक्तस्तस्य राशेर्मात्रावत्त्वामानावत्वस्य । करमतृप्तिकरमुदावर्तकरमवृष्यमनायुष्यमनौजस्यं फलप्रपंचदोपविकारप्रपंचं दर्शयितुं त्रिविधकुक्षीयोऽभिधीयते । शरीरमनोबुद्धीन्द्रियोपघातकरं सारविधमनमल- त्रिविधमिति त्रिप्रकारम् । अवकाशांशमिति कोष्ठावकाशभा- क्ष्म्यावहमशीतेश्च वातविकाराणामायतनमाचक्षते, अतिमान पुनः सर्वदोपप्रकोपणमिच्छन्ति सर्वकु- गम्।आहारस्येत्याहारनिमित्तमित्यर्थः । तेन द्वाववकाशावाहा- रस्य वक्तव्यो, एकस्तु दोपाणासिति त्रिविधं वक्ष्यमाणम् । शला:॥७॥ उक्तं दोयावकाशस्थानं हि आहारोपकारकत्वादाहारस्येत्युच्यते यो हि सूर्तानामाहारविकाराणां सौहित्यं गत्वा दोपावकाशस्थाने हि आहारः दोपैर्दूप्यत इति वक्तव्यम्। किंवा, पश्चाद्वैस्तृप्तिमापद्यते भूयः, तस्यामाशयगता वा. आहारस्यावकाशांशमामाशयरूपं कुक्षौ वक्ष्यमाण विभागेन त्रि- तपित्तम्लेप्माणोऽभ्यवहारेणातिमात्रेणातिप्रपीड्य- विष स्थापयेदित्यर्थः । कुश्यंशभाग यथा कर्तव्यमाह तद्यथे- मानाः सर्वे युगपत्प्रकोपमापद्यन्ते । ते प्रकुपिता- त्यादि । मूर्तानामित्याश्यखाद्यानाम् , द्रवाणामिति लेह्यपेयानाम्। | स्तमेवाहारराशिमपरिणतमाविश्य कुक्ष्यैकदेशम- इह चांशशब्दो न समविभागे वर्तते किंतु यथोचितविभागे। नाश्रिता विष्टम्भयन्तः सहसा वाप्युत्तराधराभ्यां तेन,मूर्तीनां बहुभागो भवतीति ज्ञेयम् । वातपित्तश्लेष्मणां यद्यपि मार्गाभ्यां प्रच्यावयन्तः पृथक् पृथग्विकारानभि- भिन्नानि स्थानानि, तदपि मूर्ताहारादिभागापेक्षया मिलितानां निवर्तयन्त्यतिमात्रभोक्तः ॥८॥ किंचित्स्थानं भवतीत्येकत्वेनाध्यारोप्यात्र"एकम्" इति कृतम् । तत्र वातः शूलानाहाङ्गमर्दमुखशोपमुर्छाभ्रमा- ननु कुश्यंशविभागेन कृतेऽस्याहारे प्रकृतिगुर्वादिदुष्टद्रव्यज- | निवैपस्यसिरासङ्कोचनस्तम्भनानि करोति, पित्तं दोषो दृश्यत इत्याह-नामात्राहारजमिति, प्रकृत्यादिदोपक- पुनः ज्वरमतीसारमन्तहं तृष्णामदभ्रमप्रलप- तं तु प्राप्नोत्येवेत्यर्धः ॥ १-३॥ नानि, श्लेमा तु छारोचकाविपाकशीतज्वराल- न च केवलं मानावत्त्वादेवाहारस्यं कृत्स्नामाहा- स्यगात्रगौरवाभिनिवृत्तिकरः संपद्यते ॥९॥ रफलसौष्टवमवाप्तुं शक्यम्, प्रकृत्यादीनामष्टाना- १ अपीडनं भवेत् कुक्षेः पार्थयोरविपाटनम् । अनेन हृदया- माहारविधिविशेपायतनानां विभक्तफलत्वात् ॥४॥ तत्र तावदाहारराशिमधिकृत्य मात्रामात्राफल- वाथो जठरस्य तु गौरवम् । शीणनं चक्षुरादीनां शमनं क्षुत्पिपा- सयोः । उच्छासश्वासहास्यादिकथासु सुखवर्तनन् । सुखेन परि- १ सात्रावत्वामानावस्वरूपस्येत्यर्थः । णामः स्यादने भुक्ते दिवा निशि । सुः टीः ।